समाचारं

गोल्डमैन सैक्सः पिण्डुओडुओ इत्यस्य विषये दृढतया आशावादी अस्ति: Q2 विकासस्य दरः द्रुततमानां मध्ये एकः एव अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पिण्डुओडुओ इत्यस्याः IPO इत्यस्य अपेक्षितापेक्षया न्यूनाः परिणामाः, कम्पनीकार्यकारीणां चेतावनीभिः च मार्केट्-विश्वासः मन्दः अभवत् ततः परं सर्वाधिकं न्यूनता अभवत्, परन्तु गोल्डमैन् सैक्स् इत्यनेन पिण्डुओडुओ इत्यस्य समर्थनं कृतम्

रात्रौ एव पिण्डुओडुओ द्वितीयत्रिमासिकपरिणामान् प्रकाशितवान्, यत्र वर्षे वर्षे ८६% राजस्वं वर्धितम्, यत् १०० अरबस्य निशानं भङ्गयितुं एकं पदं समीपे अस्ति, यत् मार्केट्-अपेक्षायाः अपेक्षया किञ्चित् न्यूनम् अस्ति, परन्तु तस्मिन् एव काले, अपेक्षाभ्यः अधिकं समायोजितं परिचालनलाभं प्राप्तवान् षष्ठत्रिमासे यावत् क्रमशः 350. अरबं यावत्, वर्षे वर्षे 139% वृद्धिः।

गोल्डमैन् सैच्स् इत्यनेन पिण्डुओडुओ इत्यस्य नवीनतमप्रतिवेदने क्रयरेटिंग् दत्तम्, यत्र १२ मासस्य आधारलक्ष्यमूल्यं १८४ डॉलरः अस्ति:

पिण्डुओडुओ इत्यस्य शेयरमूल्यं अस्मिन् वर्षे दुर्बलं प्रदर्शनं कृतवान्, वर्तमानमूल्य-उपार्जन-अनुपातः १० गुणाभ्यः न्यूनः अस्ति, येन निवेशकानां घरेलुप्रतिस्पर्धायाः तीव्रीकरणस्य विषये चिन्ता, तेमु-नगरस्य भूराजनीतिः च प्रतिबिम्बिता अस्ति

तस्मिन् एव काले पिण्डुओडुओ इत्यस्य जीएमवी इत्यस्य द्रुततरवृद्धिः अपेक्षितापेक्षया अधिकं लेनदेनसेवाराजस्वस्य च अर्थः अस्ति यत् तेमु इत्यस्य विकासस्य गतिः निरन्तरं वर्तते। पिण्डुओडुओ अद्यापि चीनस्य अन्तर्जालस्य द्वितीयत्रिमासे अद्यावधि द्रुततरं वर्धमानकम्पनीषु अन्यतमम् अस्ति, तस्य रणनीतयः/निवेशाः च भविष्यस्य वृद्धिं चालयिष्यन्ति।

अस्माकं Pinduoduo इत्यत्र Buy रेटिंग् अस्ति, यत् चीनदेशे तस्य विज्ञापनप्रौद्योगिकीक्षमतानां (ROI मूलभूतविपणनसाधनानाम्) तथा च लागत-प्रतिस्पर्धात्मकानां आपूर्तिकर्तानां/व्यापारिणां/आपूर्तिशृङ्खलानां आधारेण, अनुकूलजोखिम-प्रतिफलनेन सह मिलित्वा, 12 मासस्य अन्तर्निहितलक्ष्यमूल्यं 184 अस्ति अमेरिकी डॉलर, वर्तमानस्तरात् ८४% उत्थानक्षमता अस्ति, वर्तमानविपण्यमूल्ये च टेमुस्य मूल्याङ्कनं न समाविष्टम् ।

रात्रौ डुबकीविषये गोल्डमैन् सैच्स् इत्यस्य मतं यत् एषा हिंसकः नकारात्मकप्रतिक्रिया त्रयाणां पक्षेभ्यः उद्भूतः भवितुम् अर्हति ।

1. वित्तीयप्रतिवेदनस्य प्रकाशनात् पूर्वं निवेशकानां अपेक्षाः अतीव अधिकाः भवन्ति । यतः मार्केट् इत्यनेन दृढपरिणामानां अपेक्षा आसीत्, तथैव जुलैमासस्य अन्ते पिण्डुओडुओ इत्यस्य शेयरमूल्यं प्रायः २०% वर्धितम्, यदा तु KWEB (KraneShares China Overseas Internet ETF) सूचकाङ्कः तस्मिन् एव काले ४% न्यूनः अभवत्

2. ऑनलाइन-विपणन-सेवानां वृद्ध्या प्रथमवारं सामान्यीकरणस्य लक्षणं दृश्यते स्म, यत्र वर्षे वर्षे वृद्धिः 29% यावत् मन्दतां प्राप्तवती, यत् विपण्य-अपेक्षायाः अपेक्षया न्यूनम् आसीत् परन्तु अस्माकं मतं यत् पिण्डुओडुओ इत्यस्य प्रदर्शनं अलीबाबा इत्यस्य ग्राहकप्रबन्धनराजस्ववृद्धेः १% इत्यस्मात् अपि च ई-वाणिज्यविज्ञापनस्य कुआइशौ इत्यस्य मध्य-एक-अङ्कीय-वृद्धेः अपेक्षया महत्त्वपूर्णतया उत्तमम् अस्ति

3. प्रबन्धनस्य टिप्पण्यानि बाजारं भयभीतं कृतवती पिण्डुओडुओ इत्यस्य प्रबन्धनेन सम्मेलनकौले सूचितं यत् उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं तीव्रप्रतिस्पर्धायाः/दीर्घकालीनलाभक्षमतायाः सम्भाव्यक्षयस्य कारणात् भविष्ये राजस्ववृद्धिः मन्दतां प्राप्नुयात् तथा च अल्पकालिकं बलिदानं दातुं शक्नोति लाभः;पिण्डुओडुओ उच्चगुणवत्तायुक्तव्यापारिणां समर्थनार्थं आगामिषु १२ मासेषु १० अरब युआन् व्यययितुम् योजनां करोति यतः समग्रं अद्यापि निवेशपदे अस्ति, पिण्डुओडुओ आगामिषु कतिपयेषु वर्षेषु पुनः क्रयणं लाभांशं वा न करिष्यति।

तदतिरिक्तं गोल्डमैन् सैच्स् इत्यनेन दर्शितं यत् पिण्डुओडुओ इत्यस्य प्रदर्शनस्य मुख्यविषयेषु टेमु इत्यस्य सशक्तः जीएमवी ११ अरब अमेरिकी डॉलरपर्यन्तं भवति तथा च लेनदेन आयोगस्य राजस्वं वर्षे वर्षे २३४% वर्धते इति अमेरिका इत्यादिषु परिपक्वबाजारेषु अनुदानस्तरस्य न्यूनतायाः, क्रयमूल्यानां कठोरनियन्त्रणस्य च कारणेन मार्जिनस्य त्रैमासिकरूपेण सुधारः अभवत् समायोजितं ईबीआईटी (व्याजं करं च पूर्वं अर्जनं) अपि अपेक्षां पराजितवती, यस्य कारणं घरेलुलाभप्रदतायाः सुधारस्य, टेमु-इकाई-लाभप्रदतायाः च कारणं भवितुम् अर्हति

परन्तु गोल्डमैन् सैच्स् इत्यनेन स्टॉकमूल्यानां कृते अपि अधोगतिचेतावनी जारीकृता यत् -

(1) ई-वाणिज्य-आरओआई/विक्रय-आधारित-विज्ञापन-सूची-वृद्ध्या तथा उद्योगेन सह जीएमवी-वृद्धि-अन्तरं संकुचितं भवति इति कारणेन ऑनलाइन-विपणन-आयः अपेक्षितापेक्षया न्यूनः भवितुम् अर्हति (2) सशक्तव्यय-शक्त्या सह यूरोप-अन्येषु विकसित-बाजारेषु प्रवेशः समयः, भूराजनीतिक-अग्रवायुः अपेक्षितापेक्षया अधिकः भवितुम् अर्हति (3) यदि अलीबाबा-संस्थायाः नूतनः न्यून-मूल्य-विज्ञापन-उपक्रमः सफलः भवति तर्हि डौयिन्-महोदयस्य शेल्फ-आधारित-अल्प-मूल्यक-उत्पादानाम् विस्तारः अपेक्षितापेक्षया अधिकः भवितुम् अर्हति, तथा च प्रतिस्पर्धा अपेक्षितापेक्षया अधिका भवितुम् अर्हति वृद्धिं स्थापयितुं पुनर्निवेशः मूलमार्जिनं प्रति नकारात्मकं जोखिमं जनयितुं शक्नोति (5) व्यावसायिकप्रदर्शनस्य लाभप्रदतायाः च खण्डप्रकटीकरणस्य अभावः, यत् घरेलु-अन्तर्राष्ट्रीय (टेमु)-प्रदर्शनस्य विश्लेषणं/अनुमानं कुर्वन् लाभप्रदता-कठिनता च समस्यां जनयितुं शक्नोति