समाचारं

चीनदेशस्य विमानसेवाः विदेशीयप्रतिद्वन्द्वीभ्यः अतिक्रम्य चीनदेशं प्रति गन्तुं मार्गेषु वर्चस्वं धारयन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१९ तमस्य वर्षस्य पश्चात् पश्यन् चीनस्य विशाले अन्तर्राष्ट्रीयविमानयात्राविपण्ये स्थानीयविमानसेवाः अन्तर्राष्ट्रीयविमानसेवाः च मोटेन समानरूपेण विभक्ताः सन्ति । अद्य तत् सर्वं परिवर्तितम् अस्ति।

अगस्तमासस्य २७ दिनाङ्के ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् चीनीयविमानसेवाः स्वप्रतियोगिनां अतिक्रम्य चीनदेशं प्रति गन्तुं अधिकांशमार्गान् जप्तवन्तः ।

चाइना साउथर्न् एयरलाइन्स्, चाइना ईस्टर्न् एयरलाइन्स्, एयर चाइना च शीघ्रमेव महामारीयाः प्रभावं कम्पयित्वा स्वस्य विदेशजालस्य पुनर्निर्माणं कृतवन्तः । सिरिअम् इत्यनेन अनुसृत्य निर्धारितक्षमतायाः अनुसारं चीनीयविमानसेवानां अन्तर्राष्ट्रीयक्षमता अस्मिन् वर्षे २०१९ तमस्य वर्षस्य स्तरस्य ८९% यावत् पुनः आगता अस्ति । चीनीयविमानसेवाः अस्मिन् वर्षे मुख्यभूमिचीनदेशं प्रति विमानयानेषु ६३% आसनानि प्रदास्यन्ति इति अपेक्षा अस्ति, यत् २०१९ तः प्रायः १० प्रतिशताङ्कस्य वृद्धिः अस्ति ।

तस्मिन् एव काले चीनस्य २७ अरब डॉलरस्य विदेशयात्राविपण्ये विदेशीयविमानसेवाः अधिकं कष्टं अनुभवन्ति । ब्रिटिश एयरवेज, क्वाण्टस्, वर्जिन् अटलाण्टिक च आर्थिकदृष्ट्या अस्थायिमार्गेभ्यः निवृत्ताः सन्ति;

यूरोपीय-अमेरिकन-विमानसेवाः संरचनात्मकानां बाधानां सामनां कुर्वन्ति येन चीनदेशं प्रति गन्तुं मार्गाः न्यूनाः आकर्षकाः भवन्ति ।२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षात् आरभ्य रूसी-वायुक्षेत्रं अमेरिकी-पाश्चात्य-मित्र-विमानसेवासु एव प्रतिबन्धितम् अस्ति, चीनीयविमानसेवाः तु रूसी-वायुक्षेत्रस्य उपयोगं कर्तुं शक्नुवन्ति, येन यात्रा लघुः भवति

एयर चाइना-यात्रीविमानं लण्डन्-हीथ्रो-विमानस्थानके अवतरितुं सज्जं भवति

विगत नवम्बरमासे ब्रिटिश एयरवेजस्य लण्डनतः शङ्घाईपर्यन्तं गोलयात्रायाः अर्थव्यवस्थावर्गस्य टिकटस्य मूल्यं केवलं प्रस्थानविमानस्य मूल्यं चाइना ईस्टर्न् एयरलाइन्स् इत्यस्य भाडायाः अपेक्षया एकघण्टायाः अधिकं समयः आसीत्, यत् ६८२ अमेरिकीडॉलर् आसीत्।