समाचारं

"Father of ChatGPT" इत्यस्य अन्यः परियोजना: विमानस्थानके यात्रिकान् उद्धर्तुं, अवतारयितुं च चालकरहितस्य बसव्यवस्थायाः विकासः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


ग्लिड्वेस्

सिलिकन वैली स्वचालनकम्पनी ग्लाइडवेस् इत्यनेन उक्तं यत् अटलाण्टा कन्वेन्शन सेण्टरस्य विमानस्थानकस्य च मध्ये यात्रिकाणां परिवहनार्थं परीक्षणसार्वजनिकपरिवहनव्यवस्था विकसिता भविष्यति। अटलाण्टा-विमानस्थानकं संयुक्तराज्यस्य व्यस्ततमेषु विमानस्थानकेषु अन्यतमम् अस्ति यदि पायलट्-परियोजना सफला भवति तर्हि सार्वजनिकयान-क्षमतायाः विस्तारं करिष्यति, तथैव नगरस्य परिचालनव्ययस्य न्यूनीकरणं करिष्यति ।

"सेमाफोर्" इत्यस्य २४ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ओपनएआइ-सीईओ सैम आल्टमैन्, प्रथमनिवेशकः विनोदः खोस्ला इत्यादीनां उद्यमनिवेशकानां समर्थनेन ग्लाइडवेस् इत्यस्य योजना अस्ति यत् ते लघुविद्युत्वाहनानि निर्मातुं शक्नुवन्ति ये नियतमार्गेषु गन्तुं शक्नुवन्ति अटलाण्टानगरे प्रयोगात्मकसार्वजनिकयानव्यवस्थायाः निर्माणार्थं सम्झौता, या नगरस्य सम्मेलनकेन्द्रात् विमानस्थानकं यावत् यात्रिकाणां परिवहनस्य उत्तरदायी, कुलदूरता प्रायः १६ किलोमीटर्

ग्लाइडवेस्-संस्थायाः कार्यकारीणां कथनमस्ति यत् तस्य लघुस्वचालितवाहनानि रेलमार्गस्य तुल्यवेगेन बहु न्यूनतया मालस्य वितरणं कर्तुं शक्नुवन्ति । तया विकसितं यानं पारम्परिकवाहनानां अपेक्षया संकीर्णतरं, केवलं प्रायः १.५ मीटर् विस्तृतं, प्रायः १.८ मीटर् विस्तृते लेने प्रतिघण्टां १०,००० जनान् वहितुं शक्नोति तुलने ३.६ मीटर् विस्तृतः राजमार्गमार्गः प्रायः २२०० जनान् यावत् वहितुं शक्नोति, लघुरेलमार्गेण यद्यपि प्रायः १०,००० जनानां परिवहनं कर्तुं शक्यते तथापि विस्तृततरमार्गाणां आवश्यकता भवति परन्तु केचन विशेषज्ञाः ग्लिड्वेस् इत्यस्य दत्तांशस्य विषये संशयं कुर्वन्ति । तदतिरिक्तं अस्याः परिवहनव्यवस्थायाः कृते उन्नतमञ्चाः इत्यादीनां समर्पितानां मार्गानाम् आवश्यकता भवति, भारस्य अवरोहणार्थं च लघु तिर्यक् विरामस्थानानां उपयोगः भवति । अस्मिन् विषये कम्पनी अवदत् यत् एतेषां आधारभूतसंरचनानां पदचिह्नं बृहत्पार्किङ्गस्थानानां अथवा विविधप्रकारस्य स्टेशनानाम् अपेक्षया बहु लघु अस्ति।

ग्लाइडवेजस्य काराः केन्द्रीयजालद्वारा नियन्त्रिताः भविष्यन्ति यद्यपि रेलमार्गव्यवस्था अपि केन्द्रीयजालद्वारा नियन्त्रिता अस्ति तथापि तेषां संख्या नियतं भवति, मौसमपरिवर्तनस्य अनुकूलनं च कठिनं भवति, येन विस्तारः परिवहनं च सुलभं भवति अधिकान् यात्रिकान्, परन्तु अन्तिमकार्यं पूर्णं कर्तुं अपि उपयोक्तुं शक्यते A journey on a journey.

ग्लाइड्वेस् इत्यस्य द्वौ अपि एतादृशौ परियोजना प्रचलति, यत्र सैन्फ्रांसिस्को खाड़ीक्षेत्रे एकः यात्रिकाणां परिवहनं सैन् जोस् विमानस्थानकं, कोन्ट्रा कोस्टा काउण्टी च करोति यद्यपि एताः परियोजनाः अद्यापि प्रायोगिकपरियोजनाः सन्ति तथापि मुख्यधारासमाजेन क्रमेण एषा प्रौद्योगिकी स्वीकृता भवति इति द्रष्टुं न कठिनम्। ग्लाइडवेजस्य मुख्यकार्यकारी गोकुल हेम्माडी इत्यनेन उक्तं यत् कम्पनी आशास्ति यत् लघु पायलट् परियोजनायाः आरम्भं करिष्यति, ततः क्रमेण नगरेषु अधिकाधिकजटिलपरिवहनजालपर्यन्तं विस्तारं करिष्यति, अन्ते च साधारणमार्गेषु यात्रिकान् गृह्णीयात्।

सम्प्रति संयुक्त अरब अमीरात्-देशे अपि एतादृशाः परियोजनाः प्रचलन्ति, हीथ्रो-विमानस्थानकेन अपि केषाञ्चन बसयानानां स्थाने तेषां उपयोगः कृतः । रिपोर्ट्स् वदन्ति यत् Glydways अन्ते ऑपरेटिंग् सिस्टम् ओपन सोर्स करिष्यति अथवा अन्तर्निहितप्रौद्योगिक्याः अनुज्ञापत्रं दास्यति। यदि ग्लाइडवेस् सन्दर्भमानकं निर्माय अन्यकम्पनीभ्यः प्रौद्योगिक्याः विकासं सुधारं च कर्तुं शक्नोति तर्हि तत् परिमाणस्य अर्थव्यवस्थां निर्मास्यति । यदि परियोजनायाः प्रचारः भवति तर्हि कारनिर्मातारः ग्लाइडवेस्-जालस्य सङ्गतानि कार-निर्माणं कर्तुं शक्नुवन्ति, येन परिवहनक्षमता वर्धयितुं शक्यते, नगरानां संचालनस्य व्ययः न्यूनीकर्तुं च शक्यते