"डेडपूल एण्ड् वुल्वरिन्": यथार्थतः कथायाः कृते स्थानान्तरणेन कथाकथनक्षमतायाः क्षयः भवति
2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकः : चीनी लेखकसङ्घस्य सदस्यः तियानजिन् लोकप्रियविज्ञानलेखकसङ्घस्य निदेशकः च लियू जियानः
अधुना एव अस्मिन् वर्षे प्रदर्शितस्य मार्वेल् सिनेमैटिक यूनिवर्स (MCU) श्रृङ्खलायाः एकमात्रं चलच्चित्रं - "डेड्पूल् एण्ड् वुल्वरिन्" इति निर्धारितं चलच्चित्रम् आगतं तथापि, एतत् नूतनं चलच्चित्रं, यत् एकदा "अहं मार्वेल् इत्यस्य त्राता अस्मि" इति वीरवक्तव्यं प्रकाशितवान्, केषाञ्चन निष्ठावान् मार्वेल् चलच्चित्रप्रशंसकानां आनन्दं जनयितुं विहाय, २०१९ तमस्य वर्षस्य "Avengers 4: Endgame" , मार्वेल् सिनेमैटिक यूनिवर्स इत्यस्य प्रतिष्ठायाः अनन्तरं स्थितिं मौलिकरूपेण विपर्ययितुं न शक्नोति पतति, तस्य बक्स् आफिस-आकर्षणं च निरन्तरं दुर्बलं भवति । अस्याः घटनायाः मौलिककारणं अमेरिकनचलच्चित्रक्षेत्रस्य कथाकथनक्षमतायाः दुर्बलता अस्ति यत् वर्षेभ्यः हॉलीवुडस्य "वास्तविकतातः दूरं कथानकं प्रति च गमनम्" इति कारणेन जातम्
"डेडपूल एण्ड वुल्वरिन्" पोस्टर
चलचित्रात् एव आरभ्यताम्। सारतः "डेडपूल् एण्ड् वुल्वरिन्" इति २० शताब्द्याः फॉक्स (अतः परं "फॉक्स" इति उच्यते) इत्यनेन २०१६ तमे वर्षे २०१८ तमे वर्षे च प्रारब्धस्य हास्यपुस्तकरूपान्तरणचलच्चित्रस्य "डेडपूल्" तथा "डेडपूल् २" इत्यस्य उत्तरकथा अस्ति अतः मार्वेल् स्टूडियोस् इत्यस्य कृते, यः अधुना डिज्नी इत्यनेन सह सम्बद्धः अस्ति, "डेडपूल् एण्ड् वुल्वरिन्" अधिकं सौतेयपुत्रः इव अस्ति यः अधुना एव दत्तकग्रहणप्रक्रियाः सम्पन्नवान् अस्ति तथा च एमसीयू इत्यस्य "नवगृहे" एकीकरणस्य उपायान् अन्वेष्टुं प्रयतते किं च, "Deadpool" श्रृङ्खला आरम्भात् अन्ते यावत् R-रेटेड् चलच्चित्ररूपेण स्थापिता अस्ति । अमेरिकनचलच्चित्रमूल्याङ्कनव्यवस्थायां चलचित्रं विपण्यप्रधानं भवति इति अस्य अर्थः । "डेडपूल् एण्ड् वुल्वरिन्" इत्यस्य प्रस्तुतिप्रभावात् न्याय्यं चेत्, एतत् स्थितिं पूरयति एव ।
प्रथमं, एतत् चलच्चित्रं अत्यन्तं प्रशंसक-उन्मुखम् अस्ति यदि भवान् कथानकं यथार्थतया अवगन्तुं इच्छति तर्हि न केवलं श्रृङ्खलायाः प्रथमयोः भागयोः परिचितः भवितुम् अर्हति, अपितु फॉक्सस्य "X-Men" श्रृङ्खलायाः अपि परिचितः भवितुम् अर्हति Fantastic Four" इत्यादीनि हास्यपुस्तकचलच्चित्राणि। कथानकं पात्राणि च, भवद्भिः बहुविश्वसम्बद्धाः कथाः परिवेशाः च अवगन्तुं आवश्यकाः ये अन्तिमेषु वर्षेषु अनेकेषु MCU चलच्चित्रेषु दूरदर्शनकार्येषु च विन्यस्ताः सन्ति, अपि च भवद्भिः केचन भवितुं आवश्यकाः knowledge of the original Marvel comics... संक्षेपेण, साधारणदर्शकानां कृते अत्यन्तं अमित्रम् अस्ति। यदि भवन्तः पूर्वमेव गृहकार्यं न कुर्वन्ति तर्हि भ्रमः सुलभः भवति । द्वितीयं, चलच्चित्रे न केवलं "मैड मैक्स" इत्यादीनां शास्त्रीयचलच्चित्रेषु बहूनां श्रद्धांजलिः अस्ति, अपितु भावुकपत्तेः क्रीडनार्थं पूर्वसुपरहीरोचलच्चित्रेषु शास्त्रीयपात्राणां बहूनां परिचयः अपि अस्ति तथापि सम्पूर्णा कथावस्तु अत्यन्तं शैलीकृतः अस्ति तथा च easy to प्रेक्षकाः सौन्दर्यक्लान्ते पतन्तु। पुनः यद्यपि सम्पूर्णे चलच्चित्रे मुख्यविक्रयबिन्दुरूपेण सुपरहीरोद्वयस्य डेडपूल्-वुल्वरिन्-योः मध्ये बहुविध-एक्शन-दृश्यानां उपयोगः भवति तथापि अस्य आधारेण सम्पूर्णस्य चलच्चित्रस्य कथारूपरेखा विकसिता अस्ति तथापि, एतत् कथानकस्य परिवेशः वस्तुतः मुख्यतया द्वयोः प्रमुखयोः अभिनेतायोः रायन् रेनॉल्ड्स्, ह्यु जैकमैन् च मध्ये वास्तविकजीवनस्य व्यक्तिगतमैत्रीयाः आधारेण भवति यतः, फॉक्सस्य मूलहास्यपुस्तकरूपान्तरणमालायां अपि एतयोः पात्रयोः मध्ये कोऽपि प्रतिच्छेदः नास्ति । यद्यपि एमसीयू-मध्ये एकीकृत्य "बहुविश्वः", "बृहत् टोकरी" यत् सर्वं धारयितुं शक्नोति, तस्य उपयोगः कथां बलात् गोलरूपेण कर्तुं शक्यते, तथापि सर्वथा अतीव सुचिन्तितरूपेण दृश्यते तथा च चलच्चित्रस्य अन्ते "डेडपूल् एण्ड् वुल्वरिन्" इत्यनेन अन्यत् समस्या कृता यस्याः आलोचना अन्तिमेषु वर्षेषु एमसीयू चलच्चित्रैः कृता अस्ति, अर्थात् खलनायकस्य क्षमताः चलच्चित्रस्य प्रारम्भिकपदे अतिबलवन्तः सेट् कृताः, अन्ते च, in order to allow the superhero side to reverse the victory, खलनायकः बलात् स्वबुद्धिं वशं करोति । सारांशतः, यदि "Endgame" इत्यस्य अनन्तरं MCU इत्यस्य प्रदर्शनं पतति तर्हि "Deadpool and Wolverine" केवलं सर्वोत्तमरूपेण क्षयः रोधयितुं शक्नोति । पुनः प्रत्याहारस्य आरम्भबिन्दुः भवितुम् अर्हति वा इति द्रष्टव्यम् अस्ति ।
अतः, अमेरिकनचलच्चित्रक्षेत्रस्य एकदा गौरवपूर्णः "श्वेतगोपुरः" MCU इदानीं "नाइट् इन शाइनिंग् आर्मर" इति कार्यं कर्तुं आर-रेटेड्-चलच्चित्रे अवलम्बितुं प्रवृत्तः इति लज्जाजनक-स्थितौ किमर्थं पतितः? अस्मिन् विषये पुनः आगन्तुं वयं २०१९ तमवर्षं प्रति गन्तव्यम्, यदा एमसीयू चरमसीमा आसीत् । तस्मिन् वर्षे पूर्वमेव डिज्नी-कम्पनी-अन्तर्गतं मार्वेल्-स्टूडियो-संस्थायाः "एवेन्जर्स् ४: एण्ड्गेम्" इति चलच्चित्रं प्रारब्धम्, यत् एकदा चलच्चित्र-इतिहासस्य शीर्षस्थाने बक्स्-ऑफिस-उपाधिं प्राप्तवान्, यस्य वैश्विक-बक्स्-ऑफिस-उपाधिः २.७९८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत् समवयस्कानाम् अधिकं ईर्ष्या भवति यत् २००८ तमे वर्षे "आयरन मेन्" इति सुपरहीरो-चलच्चित्रस्य प्रदर्शनात् अनन्तरं तदनन्तरं दशवर्षेषु एमसीयू-सम्बद्धानां प्रायः सर्वेषां सुपरहीरो-चलच्चित्रेषु बक्स्-ऑफिस-लाभः प्राप्तः अमेरिकनचलच्चित्रक्षेत्रस्य इतिहासे एषः चमत्कारः अस्ति । एतेन एमसीयू न केवलं अमेरिकादेशे, अपितु वैश्विकव्यापारिकचलच्चित्रक्षेत्रे अपि एकः घटना अभवत्, येन विभिन्नदेशेषु चलच्चित्रउद्योगाः अध्ययनं अनुकरणं च कुर्वन्ति
तस्मिन् एव वर्षे डिज्नी इत्यनेन ७१.३ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां महतीं धनं दत्त्वा अन्यं हॉलीवुड्-चलच्चित्रविशालकायं फॉक्स् इति संस्थायाः अधिग्रहणं कृतम् । मार्वेल् स्टूडियोजस्य कृते अस्मात् अधिग्रहणात् सर्वाधिकं प्रत्यक्षं लाभं फॉक्सस्य “X-Men”, “Fantastic Four” इत्यादीनां शास्त्रीयपात्राणां चलच्चित्रस्य दूरदर्शनस्य च रूपान्तरणस्य अधिकारं पुनः प्राप्तुं भवति ये मूलतः मार्वेल् हास्यकथानां सन्ति वैसे, It also accepts the बौद्धिकसम्पत्त्याधिकारः हास्यपुस्तकचलच्चित्रश्रृङ्खलायाः यत् फॉक्सः बहुवर्षेभ्यः संचालयति। परन्तु तदनन्तरं कृतेषु विकासेषु न्याय्यं चेत्, फॉक्सस्य योजनेन समये समये डाई-हार्ड-प्रशंसकानां भूखं वर्धयितुं विहाय, एमसीयू-सङ्घस्य अधिकं सकारात्मकं लाभं न प्राप्तम् तद्विपरीतम् "एवेन्जर्स् ४: एण्ड्गेम्" इत्यस्य अनन्तरं एमसीयू अपि शीघ्रमेव अधोगतिप्रवृत्तौ पतितः । तस्मिन् एव काले डिज्नी-संस्थायां उच्चस्तरीय-कर्मचारि-सङ्घर्षाणां विषये विविधाः वार्ताः, मार्वेल्-स्टूडियो-अन्तर्गत-रचनात्मक-रेखासु भेदाः च प्रचलिताः सन्ति, एतावत् यत् प्रेक्षकाणां दृष्टौ एमसीयू-संस्थायाः पर्दापृष्ठस्य कथाः अपि अधिकं रोमाञ्चकारीः सन्ति चलचित्रेभ्यः एव अपेक्षया।
वस्तुतः यावत्कालं यावत् भवन्तः सत्या-असत्य-वार्ताभिः निर्मितस्य सूचना-नीहारस्य एतत् स्तरं कटयन्ति तावत् भवन्तः द्रष्टुं शक्नुवन्ति यत् "वित्तीय-पूञ्जी" इति नामकं बृहत्-हस्तयुगलं सर्वं हेरफेरं करोति - एतेन न केवलं एमसीयू-इत्येतत् तेजस्वी अभवत्, अपितु स्वहस्तेन नष्टवान् वेद्यां पततु। अत्र अस्माभिः चलच्चित्रक्षेत्रस्य विषये सामान्यज्ञानं लोकप्रियं कर्तव्यम्, अर्थात् यद्यपि बक्स् आफिस-राजस्वं चलच्चित्रं लाभप्रदं कर्तुं मूलभूतं साधनं भवति तथापि तत् एकमात्रं साधनं न भवति २०१९ तमे वर्षे वैश्विकचलच्चित्रस्य बक्स् आफिसस्य मूल्यं प्रायः ४२.५ अब्ज अमेरिकीडॉलर् आसीत्, यदा तु वैश्विकचलच्चित्रउद्योगस्य कुलनिर्गममूल्यं १ खरब अमेरिकीडॉलर् अतिक्रान्तम्, यत् द्वयोः क्रमयोः अन्तरं भवति अस्मिन् क्रमे यत् प्रवर्धकस्य भूमिकां निर्वहति तत् वित्तीयपुञ्जम् । हॉलीवुड्-नगरे अस्मिन् विषये डिज्नी-इत्येतत् सर्वोत्तमम् अस्ति ।
यदा डिज्नी-नगरस्य विषयः आगच्छति तदा बहवः जनाः मिक्की माउस्, डोनाल्ड डक्, द थ्री लिटिल् पिग्स्, स्नो व्हाइट् इत्यादीनां क्लासिक-एनिमेटेड्-पात्राणां विषये चिन्तयन्ति । वस्तुतः डिज्नी-कम्पनी यदा स्थापिता तदा तस्य नाम "डिज्नी ब्रदर्स्" कम्पनी आसीत् । परिचितस्य एनिमेशन-मास्टरस्य वाल्ट् डिज्नी इत्यस्य अतिरिक्तं यः व्यक्तिः वास्तवतः कम्पनीयाः विकासदिशां नियन्त्रयति सः वाल्ट्-भ्राता रॉय डिज्नी अस्ति, यस्य वालस्ट्रीट्-नगरे बहुवर्षीयः अनुभवः अस्ति डिज्नी इत्यस्य शताब्दपुराणविकास-इतिहासस्य कालखण्डे अज्ञात-एनिमेशन-स्टूडियोतः शीर्ष-हॉलीवुड्-चलच्चित्र-कम्पनीपर्यन्तं विकसितुं तस्याः दीर्घकालीन-समृद्धिं च निर्वाहयितुं कुञ्जी निवेशस्य "महाशक्तिः" निपुणतां प्राप्तुं भवति - प्रायः प्रत्येकं समये अमेरिकन-चलच्चित्र-उद्योगः When facing a प्रमुखं पुनर्स्थापनं कृत्वा डिज्नी निवेशनिर्णयान् कृतवान् ये सम्यक् अभवन् ।
२० शताब्द्याः अन्ते एकविंशतितमशताब्द्याः आरम्भपर्यन्तं अमेरिकनचलच्चित्रक्षेत्रे अङ्कीयक्रान्तिः आरब्धा । अस्मिन् क्रमे डिज्नी इत्यनेन रणनीतिक-अधिग्रहणद्वयं कृतम् - एकतः तस्मिन् समये सङ्गणक-एनिमेशन-प्रवृत्तेः अग्रणीं पिक्सर्-स्टूडियो-इत्यस्य अधिग्रहणं कृतम्, तदतिरिक्तं च, नवोदित-मार्वेल्-स्टूडियो-इत्यस्य अधिग्रहणं कृतम् पश्चात् तथ्यैः सिद्धं जातं यत् एतयोः अधिग्रहणयोः अमेरिकनचलच्चित्रक्षेत्रे डिज्नी इत्यस्य अग्रणीस्थानं सुदृढं कर्तुं साहाय्यं कृतम् । पिक्सर-मार्वल्-स्टूडियो-योः योजनेन डिज्नी-इत्यस्य कृते प्रौद्योगिकी-विषय-लाभः न भवति, अपितु राजधानी-विपण्ये कथा-कथनस्य डिज्नी-क्षमतायाः संरक्षणं भवति - एतयोः कम्पनीयोः न केवलं स्वस्य चलच्चित्रेषु बक्स्-ऑफिस-आर्जनं कर्तुं शक्यते, अपितु स्थिरं The नगदप्रवाहस्य उपयोगः चलच्चित्रेण निर्मितस्य IP इत्यस्य माध्यमेन विविधव्युत्पन्नानाम् विकासाय अपि कर्तुं शक्यते, यत् प्रायः असीमितलाभकल्पनाम् निर्मातुम् अर्हति ।
१९९० तमे दशके पूर्वं हॉलीवुड्-चलच्चित्रनिवेशः मुख्यतया निर्माणकम्पन्योः स्वस्य पूंजीनिवेशस्य आधारेण आसीत्, यस्य पूरकं सूचीकृतवित्तपोषणं भवति स्म । यथा यथा समग्ररूपेण अमेरिकी अर्थव्यवस्था यथार्थतः कथायाः कृते परिवर्तते तथा तथा अधिकाधिकाः वालस्ट्रीट् निवेशाः चलच्चित्रक्षेत्रे प्रविष्टाः सन्ति चलच्चित्रनिवेशः क्रमेण केवलं चलच्चित्रस्य शूटिंग् कृते धनसङ्ग्रहात् वित्तीयसञ्चालनपर्यन्तं गतवान् अस्ति वित्तीय बाजार। निवेशबैङ्ककानां कृते यावत्कालं यावत् वित्तीयपदार्थाः विक्रीयन्ते तावत्कालं यावत् तत् गारण्टीकृतलाभः भवति, यतः चलच्चित्रस्य बक्स् आफिसस्य जोखिमस्य भुक्तिः वित्तीयविपण्ये साधारणनिवेशकैः कृता अस्ति अस्मिन् कार्यस्य तरङ्गे एमसीयू-चलच्चित्रेषु, यस्य मुख्यविक्रयबिन्दुः "sci-fi visual effects blockbusters" इति, ते यथार्थतया चलच्चित्रविपण्यस्य वैश्वीकरणस्य लाभांशं लब्धवन्तः पूंजीबाजारतः प्राप्ता "मौद्रिकशक्तिः" मार्वेल् स्टूडियो इत्यस्मै उच्चगुणवत्तायुक्तानि चलच्चित्रनिर्माणसम्पदां पूर्णतया एकीकृत्य चलच्चित्रप्रस्तुतये "इष्टतमं समाधानं" अन्वेष्टुं स्थानं ददाति अतः वित्तीयपुञ्जस्य एमसीयू च सम्बन्धः परस्परं लाभप्रदः इति वक्तुं शक्यते ।
परन्तु यथा यथा वैश्विक अर्थव्यवस्था विस्तारचक्रात् संकोचनचक्रं प्रति गच्छति तथा तथा महामारीयाः प्रभावेण सह मिलित्वा वित्तीयबाजारस्य तरलता क्रमेण शुष्कं भवति, एमसीयू-कथा च क्रमेण नष्टा भवति वित्तीयविपण्ये तस्य प्रेक्षकाः। फॉक्सस्य अधिग्रहणं डिज्नी इत्यनेन शताब्द्याः अन्यः द्यूतः इति वक्तुं शक्यते यत् एतत् आशास्ति यत् विगतशताब्द्यां फॉक्स इत्यनेन सञ्चितानां अनेकानाम् क्लासिक-आइ.पी . स्पष्टतया डिज्नी इत्यनेन अस्मिन् समये दुर्गणना कृता । क्षीणतरलतायाः पृष्ठभूमितः निवेशकाः सहजतया स्वस्य बटुकं कठिनं करिष्यन्ति केवलं गौरवपूर्णस्य "भविष्यस्य" विषये कथां कथयितुं वित्तीयविपण्यं प्रभावितं कर्तुं न शक्नोति। अतः, चलचित्रस्य दूरदर्शनस्य च कार्याणां राजस्वं कथं वर्धयितव्यम् इति परितः - किं बृहत् परिमाणस्य पूर्णनियन्त्रणस्य च सामूहिकविक्रयप्रतिरूपं स्वीकुर्वन्तु, अथवा मूल अभिप्रायं प्रति प्रत्यागत्य "हास्यप्रशंसकानां" मूलभूतं आधारं गभीररूपेण आलिंगयितुं वा, एतत् निर्मितम् अस्ति मार्वेल् स्टूडियो इत्यस्य अन्तः सृजनात्मकपङ्क्तयः भेदानाम् केन्द्रबिन्दुः एतत् डिज्नी प्रबन्धने प्रसृत्य उच्चस्तरीयः कार्मिकभूकम्पः अभवत् । "डेडपूल् एण्ड् वुल्वरिन्" इत्यस्य उद्भवस्य अर्थः अस्ति यत् अमेरिकादेशस्य घरेलुविपण्यं प्रति मुखं कृत्वा "हास्यप्रशंसक" आधारं आलिंगयितुं भविष्ये एमसीयू इत्यस्य सामान्यदिशा अभवत् चलच्चित्रस्य प्रदर्शनस्य किञ्चित्कालानन्तरं २०२४ तमे वर्षे सैन् डिएगो कॉमिक कॉन् इत्यत्र मार्वेल् स्टूडियो इत्यनेन घोषितं यत् "एवेन्जर्स् ४: एण्ड्गेम्" इत्यस्य निर्देशकाः रूसो-भ्रातरः पुनः आगत्य पञ्चमस्य षष्ठस्य च "एवेन्जर्स्" चलच्चित्रस्य निर्देशनं करिष्यन्ति इति जूनियरः अपि खलनायकस्य डॉक्टर् डूम इत्यस्य भूमिकां कर्तुं पुनः आगमिष्यति, यत् एतस्याः दिशि महतीं सुदृढीकरणं करोति ।
अवश्यं, एमसीयू-सङ्घस्य उदय-पतनयोः पृष्ठतः आर्थिक-तर्कं स्पष्टीकृत्य, अन्तःकरणस्य एषः रूढिवादी-मार्गः एमसीयू-सङ्घस्य पूर्व-वैभवं पुनः प्राप्तुं न शक्नोति इति ज्ञातुं कठिनं न भवति |. अन्ततः क्षीणतरलतायुक्तः अमेरिकी-पूञ्जी-बाजारः एमसीयू-कृते पर्याप्तं पूंजी-प्रदानं कर्तुं न शक्नोति, तथा च अशांतं विश्वराजनैतिक-आर्थिक-वातावरणं एमसीयू-समूहं वैश्विक-चलच्चित्र-बाजारे, बक-ऑफिस-मध्ये च स्वस्य प्रभावस्य पुनर्निर्माणार्थं स्थानं न प्रदातुं शक्नोति आधिपत्यम् । तथापि सर्वस्य पक्षद्वयं भवति एमसीयू-पराजयस्य अर्थः अपि विशालं विपण्यस्थानं त्यक्तव्यम् । एषः निःसंदेहं चीनदेशस्य उदयमानस्य चलच्चित्रक्षेत्रस्य कृते सुवर्णमयः अवसरः अस्ति । (लिउ जियान) ९.
अयं लेखः चैनलस्य मूलपाण्डुलिपिः अस्ति पुनः मुद्रणकाले पाण्डुलिप्याः स्रोतः सूचयन्तु: Guangming.com-Literary Review Channel
स्रोतः - Guangming.com-साहित्यसमीक्षा चैनलः