विश्वविद्यालयस्य शिक्षकाः छात्राः च मेन्टौगौ मण्डले बाढनियन्त्रणसूचनानिर्माणनिर्माणे सहायतार्थं जलसञ्चयचिह्नप्रतिवेदनप्रणालीं विकसयन्ति
2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना बीजिंग-नगरे बहुवारं वर्षा अभवत् । उत्तर-चीन-विद्युत्-विश्वविद्यालयस्य जलविद्युत्-विद्यालयस्य शिक्षकैः छात्रैः च स्वतन्त्रतया विकसितानां बुद्धिमान्-प्रणालीनां द्वौ समुच्चयौ मेन्टौगौ-मण्डलस्य १० तः अधिकेषु ग्रामेषु ऑनलाइन स्थापितः, येन स्थानीयग्रामिणः सम्भाव्य-बाढ-जोखिमान् समये एव ज्ञातुं साहाय्यं कुर्वन्ति
ग्रीष्मकालीनावकाशस्य लाभं गृहीत्वा उत्तरचीनविद्युत्विश्वविद्यालयस्य अभ्याससमूहस्य शिक्षकाः छात्राः च Xiehejian ग्रामं, Chenjiazhuang ग्रामं, Shuiyuzui ग्रामं, Miaofengshan नगरं, Mentougou मण्डलं, Nanxinfang ग्रामं, Caodianshui ग्रामं, Jiagou ग्रामं, Tanzhesi नगरं, तथा च... वांगपिङ्ग नगरम् डोङ्गपिङ्ग ग्रामं क्षिवाङ्गपिङ्ग ग्रामं च सहितं १० तः अधिकेषु ग्रामेषु स्थलसर्वक्षणं कृतम् आसीत् स्थले भ्रमणस्य, प्रश्नावलीयाः अन्येषां च पद्धतीनां माध्यमेन वयं मेन्टौगौ मण्डले वर्तमानबाढस्थितेः बाढनियन्त्रणस्य आवश्यकतायाः च विषये सूचनां व्यापकरूपेण एकत्रितवन्तः, तथा च स्थानीयजलसञ्चयस्थानानां विषये विशिष्टा सूचनां प्राप्तवती तथा च आकस्मिकजलप्रलयप्रवणक्षेत्राणि।
उत्तरचीनविद्युत्विश्वविद्यालयस्य जलविद्युत्विद्यालयेन मेन्टौगौमण्डलस्य १० तः अधिकेषु ग्रामेषु गहनं शोधं कृतम्दलस्य प्रशिक्षकः सोङ्ग हुइफेइ इत्यनेन परिचयः कृतः यत् बीजिंगद्वारा विमोचितानाम् जलसञ्चयबिन्दुनाम् आधारेण तथा च अभ्याससमूहसर्वक्षणस्य समये नवीनतया आविष्कृतानां बाढजोखिमबिन्दुनाम् आधारेण अभ्याससमूहस्य शिक्षकाः छात्राः च सूचनाप्रौद्योगिक्याः आधारेण बुद्धिमान् प्रणाल्याः द्वौ समुच्चयौ विकसितवन्तः - जलम् संचयबिन्दुवितरणं तथा च फ़्लैश फ्लड-प्रवणक्षेत्राणां कृते नक्शाबिन्दुचिह्नीकरणं तथा च इमेजगैलरीप्रबन्धनप्रणाली।
जलसञ्चयप्रणाल्यां नगरीयजलकार्याणां ब्यूरोद्वारा घोषिताः विशिष्टाः ऐतिहासिकजलसञ्चयबिन्दवः, डुबितानां ओवरपासानां वितरणं, नवीनतया योजिताः जलकटनजोखिमबिन्दवः च सन्ति, तथा च खतराविवरणं ज्ञानलोकप्रियीकरणं च इत्यादीनि कार्याणि एकीकृतानि सन्ति आघातप्रणाल्याः उपयोगः मुख्यस्थानीयजलप्रलयप्रवणबिन्दून् गणयितुं भवति, यत्र चित्राणि, भिडियो, परिमाणात्मकवर्णनानि, स्थले आपदानां अन्यसूचनाः च सन्ति, ये ग्रामजनानां कृते पूर्वचेतावनीसूचनाः प्रदातुं शक्नुवन्ति तथा च बाढनियन्त्रणसूचनानिर्माणे सहायतां कर्तुं शक्नुवन्ति .
"जलसञ्चयप्रणाली जनसामान्यस्य कृते उद्घाटिता अस्ति यत् ग्रामजनाः नक्शास्थापनेन, फोटो अपलोड्करणेन इत्यादीनां माध्यमेन मोबाईलफोनप्रणाल्यां जलसञ्चयप्रवणविन्दून् "चिह्नितुं" "रिपोर्ट्" कर्तुं च शक्नुवन्ति। ते अपि प्रवेशं कर्तुं शक्नुवन्ति मार्गे जलसञ्चयस्य गभीरता, वर्षातूफानस्य तीव्रतायां वर्णनं तथा च भारीवृष्टेः खतराणां भविष्यवाणी इत्यादीनि पाठवर्णनानि स्थानीयक्षेत्रेभ्यः सम्भाव्यजलप्रलयजोखिमान् समये एव अन्वेष्टुं साहाय्यं कर्तुं शक्नुवन्ति।
अस्मिन् ग्रीष्मकालीनावकाशे उत्तरचीनविद्युत्विश्वविद्यालयस्य जलविद्युत्विद्यालयेन "विज्ञानं प्रौद्योगिकी च ग्रामीणजलसंरक्षणस्य पुनर्जीवने सहायतां करोति" इति विषयेण सामाजिकाभ्यासं कर्तुं शताधिकानां शिक्षकाणां छात्राणां च आयोजनं कृतम् अनुशासनं व्यावसायिकविशेषज्ञतां च, तथा च ग्रामीणपुनरुत्थानस्य अन्यविशेषप्रथानां च सहायतार्थं "देशस्य सेवां कुर्वती ऊर्जा" मेन्टोउगौ जलप्रलयवर्तमानस्थितिसंशोधनं, "जल-मॉइस्चराइजिंग पर्वत" प्रौद्योगिकीम् अकुर्वत्