समाचारं

बीजिंगनगरे वर्षा प्रचण्डवृष्टिस्तरं प्राप्तवती अस्ति! ३१५६ जनाः सुरक्षितरूपेण स्थानान्तरिताः →

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ अगस्तदिनाङ्के ११:०० वादने बीजिंग-मौसम-वेधशालायाः मौसमस्य पूर्वानुमानं जारीकृतम् : अद्य अपराह्णे लघुवृष्टिः, पूर्वे दक्षिणे च मध्यमवृष्टिः, स्तर ३ (गस्टी लेवल ६) तः लेवल १, लेवल २ पर्यन्तं मेघयुक्तः, उत्तरीयवायुः इति परिणमति , तथा च अधिकतमं तापमानं २४°C भवति, यत्र आंशिकं उत्तरवायुः प्रायः स्तरः २ भवति, न्यूनतमं तापमानं च २०°C भवति वर्षा अपराह्णपर्यन्तं भविष्यति तथा च मार्गस्य पृष्ठभागः स्खलितः भविष्यति यात्रायां वर्षासाधनं यातायातस्य सुरक्षां च वहति यदि भवन्तः शीतलं अनुभवन्ति तर्हि भूवैज्ञानिक आपदाप्रवणक्षेत्रेषु गमनं परिहरन्तु।
अस्मिन् नगरे वर्षा प्रचण्डवृष्टिस्तरं प्राप्तवती अस्ति
बीजिंग-मौसम-वेधशालायाः आँकडानि दर्शयन्ति यत् २५ अगस्त-दिनाङ्के १७:०० वादनतः २६ अगस्त-दिनाङ्के ९:०० वादनपर्यन्तं नगरस्य औसतवृष्टिः ५१.९ मि.मी., नगरीयसरासरी ५६.३ मि.मी. अधिकतमं वर्षणं टोङ्गझौ-नगरस्य योङ्गशुन्-उद्याने १३७.० मि.मी. विगतघण्टे अधिकतमवृष्टिः २१.१ मि.मी.
३१५६ जनानां सुरक्षितरूपेण स्थानान्तरणं कृतम् अस्ति
बीजिंग-नगरीयजलकार्याणां ब्यूरो-संस्थायाः अनुसारं नगरस्य बृहत्-मध्यम-आकारस्य जलाशयाः सम्प्रति ३.९५८ अरब-घनमीटर्-जलं धारयन्ति, यत् पूर्वदिनात् १६.७६ मिलियन-घनमीटर्-अधिकं भवति गुआन्टिङ्ग् जलाशयस्य जलसञ्चयक्षमता ४३६ मिलियन घनमीटर् अस्ति, मियुन् जलाशयस्य जलसञ्चयक्षमता ३.१७७ अरब घनमीटर् अस्ति अधुना नगरस्य नद्यः समग्रजलक्षमता स्थिरः अस्ति, अति-अलार्म-स्थितिः नास्ति, जलसंरक्षणपरियोजनानि च सुचारुतया, सुरक्षिततया, सामान्यतया च प्रचलन्ति
फाङ्गशानमण्डलात्, मेण्टौगौमण्डलात्, चाङ्गपिङ्गमण्डलात् च कुलम् ३१५६ जनानां स्थानान्तरणं कृतम् अस्ति । शुन्यी, टोङ्गझौ, चाओयाङ्ग इत्यादिषु स्थानेषु कुलम् ७ जलसञ्चयबिन्दवः प्रादुर्भूताः, २५ दिनाङ्के २३:०० वादनपर्यन्तं मूलतः तेषां निवारणं कृतम् आसीत्
पाठ |.बीजिंग युवा दैनिक संवाददाता झाओ टिंग्टिंग ज़ी ली
फोटोग्राफी |.बीजिंग युवा दैनिक संवाददाता हाओ यी
स्रोतः - बीजिंग युवा दैनिक
प्रतिवेदन/प्रतिक्रिया