समाचारं

हुआइरो-मण्डलस्य नगरीयरूपरेखा यत् “दूरतः पश्यन् उद्यानं, समीपतः पश्यन् च गृहम्” इति मूलतः आकारं गृहीतवान्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ अगस्तदिनाङ्के "चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षगांठस्य स्वागतम्" इति विषयेण पत्रकारसम्मेलनं कृतम्, हुआइरो-जिल्लादलसमितेः उपसचिवः, जिलामेयरः च, विशिष्टप्रथानां परिचयं दत्तवान्, चरणबद्धरूपेण च हुआइरो इत्यस्य आर्थिकसामाजिकविकासस्य परिणामाः। सः अवदत् यत् अन्तिमेषु वर्षेषु हुआइरो-मण्डलं चीनीयशैल्या आधुनिकीकरणे नवयुगस्य पूंजीविकासे च सक्रियरूपेण एकीकृतम् अस्ति, तथा च "पारिस्थितिकीसंरक्षणं, प्रौद्योगिकीनवाचारः, सम्मेलनानि अवकाशः च, तथा च चलच्चित्रं दूरदर्शनं च" इत्यादीनां कार्यात्मकतत्त्वानां एकीकृतविकासं व्यापकरूपेण प्रवर्धितवान् culture" इत्यस्य नेतृत्वे हुआइरोउ विज्ञाननगरम् । वर्तमान समये हुआइरो-मण्डलस्य नगरीयरूपरेखा “दूरतः उद्यानवत् दृश्यते, दूरतः गृहमिव दृश्यते” इति मूलतः निर्मितम् अस्ति ।
अगस्तमासस्य २६ दिनाङ्के हुआइरो-नगरे "नवचीनस्य स्थापनायाः ७५ तमे वर्षस्य स्वागतम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । बीजिंग न्यूजस्य संवाददाता काओ जिंगरुई इत्यस्य चित्रम्
कीवर्ड : प्रौद्योगिकी नवीनता
हुआइनान्-नगरे २३,००० वैज्ञानिकसंशोधकाः सन्ति, येषु २२७ प्रमुखाः वैज्ञानिकाः प्रौद्योगिकी च उपलब्धाः सन्ति ।
लिआङ्ग शुआङ्ग इत्यनेन उक्तं यत् हालवर्षेषु हुआइरोउमण्डलं चीनीयशैल्या आधुनिकीकरणे नवयुगस्य पूंजीविकासे च सक्रियरूपेण एकीकृतवान्, तथा च "पारिस्थितिकीसंरक्षणं, प्रौद्योगिकीनवाचारः, सम्मेलनानि अवकाशश्च, तथा च चलच्चित्रं च" इत्यादीनां कार्यात्मकतत्त्वानां एकीकृतविकासं व्यापकरूपेण प्रवर्धितवान् television culture" इत्यस्य नेतृत्वे Huairou विज्ञाननगरम् ।
Huairou विज्ञान नगरं अन्तर्राष्ट्रीयविज्ञानं प्रौद्योगिकी च नवीनताकेन्द्रं निर्मातुं बीजिंगस्य मूलसमर्थनम् अस्ति Huairou विज्ञाननगरेन 37 वैज्ञानिकसुविधाः विन्यस्ताः, यत्र राष्ट्रियप्रयोगशालाः, राष्ट्रियप्रमुखप्रयोगशालाः, नवीनाः अनुसंधानविकाससंस्थाः, उच्चस्तरीयशोधविश्वविद्यालयाः, अग्रणीवैज्ञानिकाः च... प्रौद्योगिकी उद्यमाः इत्यादयः नवीनतायाः मुख्यः निकायः विश्वस्य प्रमुखवैज्ञानिक-प्रौद्योगिकी-अन्तर्गत-संरचनानां सर्वाधिकं घनत्वयुक्तः क्षेत्रः अभवत् तथा च सर्वाधिक-पूर्ण-राष्ट्रीय-रणनीतिक-वैज्ञानिक-प्रौद्योगिकी-बल-व्यवस्था अस्ति
लिआङ्ग शुआङ्ग् इत्यनेन उक्तं यत् सम्प्रति हुआइरो विज्ञाननगरं परिचालने केन्द्रितं नूतनं चरणं प्रविष्टम् अस्ति। "वैज्ञानिकानां कृते 'आजीवनं नगरम्' निर्मातुं वयं बहु परिश्रमं कृतवन्तः, आवासस्य, परिवहनस्य, शिक्षायाः, चिकित्सासेवायाः, वाणिज्यस्य इत्यादीनां कार्याणां विन्यासस्य त्वरिततां कृतवन्तः। 'दूरतः पश्यन् उद्यानं, उपरि पश्यन् च' इति नगरीयरूपरेखा close is a home' has basically taken shape. " " .
बीजिंगस्य अन्तर्राष्ट्रीयविनिमयकेन्द्रस्य निर्माणस्य सेवायाः दृष्ट्या यान्की-सरोवरस्य अन्तर्राष्ट्रीयसम्मेलनस्य प्रभावः अधिकं सुदृढः अभवत्, तथा च एपेक्-समागमस्य सेवा-गारण्टी-कार्यं सफलतया सम्पन्नवान्, "बेल्ट् एण्ड् रोड्" इति द्वयोः अन्तर्राष्ट्रीय-सहकार-शिखर-मञ्चस्य, the Beijing Winter Olympics and the Winter Paralympics, and successfully अस्मिन् जी-२० ऊर्जामन्त्रिसमागमः, विश्वविश्वविद्यालयाध्यक्षाणां मञ्चः इत्यादीनां २२,५०० आयोजनानां आतिथ्यं कृतम्, तथा च ३६ लक्षाधिकाः जनाः प्राप्ताः यांकी-सरोवर-अन्तर्राष्ट्रीय-सम्मेलनं महत्त्वपूर्णं कार्यात्मकं सुविधां जातम् बीजिंग-नगरस्य अन्तर्राष्ट्रीयविनिमयकेन्द्रस्य निर्माणे ।
राष्ट्रियसांस्कृतिककेन्द्ररूपेण बीजिंग-नगरस्य निर्माणस्य सेवायाः दृष्ट्या चीन-चलच्चित्र-महानगरः नूतन-जीवन्ततायाः सह उद्भूतः अस्ति । लिआङ्ग शुआङ्ग् इत्यनेन परिचयः कृतः यत् चीनचलच्चित्रराजधानी राष्ट्रियस्तरीयः चलच्चित्रदूरदर्शनउद्योगस्य प्रदर्शनक्षेत्रम् अस्ति अत्र एशियादेशे सर्वाधिकं उन्नतं डिजिटलनिर्माणप्रणाली अस्ति तथा च बीजिंगचलच्चित्रअकादमी, चीनचलच्चित्रसमूहः, बोनापिक्चर्स इत्यादीनां मूलचलच्चित्रदूरदर्शनसंसाधनानाम् एकत्रीकरणं करोति अस्मिन् दशमं बीजिंग-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवं सफलतया आयोजितम् अस्ति, "Huairou Produced" इति चलच्चित्रेषु देशस्य कुल-बक्स्-ऑफिस-राजस्वस्य पञ्चमांशं वर्षत्रयं यावत् क्रमशः अभवत् हुआइरोउमण्डलं स्वस्य संसाधनलाभानां कृते पूर्णं क्रीडां ददाति तथा च सक्रियरूपेण "धीमजीवनसूक्ष्मपर्यटनम्" उपभोगदृश्यं निर्माति "चलच्चित्रनगरे सप्ताहान्तं व्यतीतुं" सामान्यजनस्य स्वागतं करोति ।
तदतिरिक्तं, अन्तिमेषु वर्षेषु, Huairou मण्डले "सुस्पष्टजलं रसीलपर्वताश्च अमूल्यसम्पत्तयः सन्ति" इति अवधारणायाः पालनम् अकरोत्, 243 सुन्दरग्रामाः निर्मिताः, Huairou चेस्टनट्, तरबूजः इत्यादीनां "लघु किन्तु सूक्ष्म" विशेषकृषिउत्पादानाम् एकां संख्यां कृषिं कृतवान् plums, and created a number of boutique B&Bs , ग्रामीणनिवासिनः प्रतिव्यक्तिं प्रयोज्य-आयः विगतत्रिषु वर्षेषु ७.५% औसतवार्षिकदरेण वर्धितः अस्ति "हुआइरोउ इति एकप्रकारस्य जीवनं वर्तते।"
कीवर्ड : औद्योगिक नवीनता
बीजिंगनगरे नगरीय औद्योगिकनिर्माणस्य निर्माणस्य च आधारस्य निर्माणं कुर्वन्तु
हालवर्षेषु हुआइरोउमण्डलेन सम्पूर्णस्य मण्डलस्य औद्योगिकविकासस्य सक्रियरूपेण समन्वयः योजना च कृता, विज्ञाननगरस्य मूलक्षेत्रं "एककोर"रूपेण, बेइफाङ्ग, याङ्गसोङ्ग, मियाओचेङ्ग च "त्रयः क्षेत्राणि" इति रूपेण, तथा च... विज्ञाननगर औद्योगिकपरिवर्तनप्रदर्शनक्षेत्रं "एककोर"रूपेण औद्योगिकस्थानिकप्रतिमानेन बीबीएमजी ज़िंगफा विज्ञानं प्रौद्योगिकी उद्यानं तथा सामान्ययन्त्रसंशोधनसंस्थायाः हुआइरोउ विज्ञानप्रौद्योगिकीनवाचाराधारः इत्यादीनां विशेषता औद्योगिकपार्कानां संख्या निर्मितवती अस्ति।
हुआइरोउ जिला विज्ञानस्य प्रौद्योगिकीसेवाउद्योगस्य विकासाय प्राथमिकताम् अयच्छति, बीजिंग-तियानजिन्-हेबेई राष्ट्रियप्रौद्योगिकीनवाचारकेन्द्रस्य (Huairou विज्ञाननगरकेन्द्रस्य) प्रारम्भं संचालनं च प्रवर्धयति, तथा च एकस्य सामान्यप्रौद्योगिकीसेवामञ्चस्य निर्माणस्य समर्थनं करोति In विगतत्रिवर्षेषु विज्ञानप्रौद्योगिकीसेवाउद्योगस्य आयः १८% औसतवार्षिकदरेण वर्धितः अस्ति । सामरिकमूलभूत-उद्योगानाम् विकासः, ३२५ यन्त्र-संवेदक-कम्पनीनां संग्रहणं, तथा च यन्त्र-उपकरण-उद्योग-समूहस्य चयनं "राष्ट्रीय-लघु-मध्यम-उद्यम-लक्षण-उद्योग-समूहः" इति कृतम् जीवनविज्ञानस्य तथा नवीन ऊर्जायाः नवीनसामग्रीणां च सामरिकस्तम्भउद्योगपारिस्थितिकीनिर्माणं कुर्वन्तु, यत्र विगतत्रिषु वर्षेषु क्रमशः ११.५% तथा १०.८% औसतवार्षिकनिर्गममूल्यवृद्धिः भवति। प्रौद्योगिकी पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च सशक्तं करोति, मर्सिडीज-बेन्ज् उच्चस्तरीयभारवाहनानां नेतृत्वे बुद्धिमान् वाहन-उद्योग-समूहं निर्माति, बीजिंग-नगरे नगरीय-औद्योगिक-उत्पादन-निर्माण-आधारं च निर्माति
तस्मिन् एव काले हुआइरो-मण्डले व्यावसायिक-वातावरणस्य अनुकूलनार्थं त्रिवर्षीयं सुधार-कार्याणि कार्यान्वितम् अस्ति "ग्रामं न त्यक्त्वा सर्वकारीयकार्याणि सम्पादयितुं" इत्यादीनि निर्मिताः । "द्वयोः क्षेत्रयोः" नीतेः अतिव्याप्तलाभानां सदुपयोगं कृत्वा नगरस्य प्रथमा विदेशीयनिवेशितप्रशिक्षणसंस्था Deloitte Academy Huairou इत्यत्र निवसति स्म, अन्तर्राष्ट्रीयचलच्चित्रदूरदर्शननिर्माणसेवाकेन्द्रं च "सर्वश्रेष्ठाभ्यासप्रकरणम्" इति चयनं कृतम् सेवाव्यापारस्य राज्यपरिषदः अभिनवविकासस्य पायलटः। वयं उच्चगुणवत्तायुक्तक्षेत्रीय-आर्थिक-विकासाय मार्गदर्शनं, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनार्थं औद्योगिकनिधिं स्थापितवन्तः, उद्यमानाम् प्रतिभानां च कृते पूर्णचक्र-पूर्ण-प्रक्रिया-सेवाः प्रदत्तवन्तः, इत्यादीनां समर्थननीतीनां प्रवर्तनं कृतवन्तः |.
कीवर्ड्स : जनानां आजीविकायाः ​​सुरक्षा
"शून्यरोजगारगृहाणि" गतिशीलरूपेण स्वच्छानि भवन्ति, येन निवासिनः स्वद्वारे चिकित्सां प्राप्तुं शक्नुवन्ति ।
लिआङ्ग शुआङ्ग् इत्यनेन उक्तं यत् हुआइरो-मण्डलं सर्वदा जनानां सुखं कल्याणं च उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनस्य परमलक्ष्यं मन्यते। जनानां आजीविकायाः ​​संरक्षणस्य दृष्ट्या हुआइरो-मण्डलेन नगरे रोजगारनेतृत्वसमूहस्य स्थापनायां अग्रणीत्वं कृतम्, "शून्यरोजगारगृहाणि" गतिशीलरूपेण स्वच्छाः अभवन् ग्रामीणक्षेत्रेषु वृद्धानां कृते नगरस्य प्रथमं भोजनकेन्द्रं निर्मितम् अस्ति, समावेशी-परिचर्या-केन्द्राणां निर्माणस्य कार्यं च समयात् पूर्वमेव सम्पन्नम् अस्ति, येन "वृद्धाः युवानः च" स्वद्वारे उत्तमसेवानां आनन्दं लभन्ते
लोकसेवानां आपूर्तिं अनुकूलितुं हुआइरो-मण्डलेन उच्चगुणवत्तायुक्ताः शैक्षिकसंसाधनाः यथा नम्बर् १०१ मध्यविद्यालयः तथा झोङ्गगुआकुन् नम्बर १ प्राथमिकविद्यालयः, तथा च विज्ञानस्य प्रौद्योगिक्याः, कानूनस्य शासनस्य, कलानां च उपप्रधानाध्यापकैः सुसज्जितः अस्ति जिलाचिकित्सालयेषु नगरपालिकाचिकित्सालयेषु च न्याससहकार्यं गभीरं कुर्वन्तु येन निवासिनः स्वद्वारे उत्तमं चिकित्सां प्राप्तुं शक्नुवन्ति। जनसमूहस्य सांस्कृतिकं क्रीडाजीवनं च समृद्धीकर्तुं ग्रेट् वॉल मैराथन्, "बीजिंग चार्म फुल् आफ् टाउनशिप" सांस्कृतिकपर्यटनमहोत्सवः इत्यादीनि क्रियाकलापाः आयोजिताः आसन्
तस्मिन् एव काले हुआइरो-मण्डलेन जनानां कृते दीर्घकालीनव्यावहारिकपरियोजनानां १-३ वर्षाणां बैचस्य व्यवस्थितरूपेण योजना कृता, कार्यान्विता च, येन जनाः परिवर्तनं दृष्ट्वा तेभ्यः लाभं प्राप्नुवन्ति। तृणमूलशासनस्य नेतृत्वं कर्तुं दलनिर्माणस्य पालनम् अकुर्वन् २०१९ तमे वर्षे तत्क्षणमेव शिकायतां निबन्धनस्य सुधारस्य अनन्तरं समाधानस्य दरः, सन्तुष्टिदरः च क्रमशः ३०, १६ प्रतिशताङ्कैः वर्धिताः सन्ति तदतिरिक्तं हुआइरो-मण्डले अपि अभिनवरूपेण आपत्कालीन-प्रतिक्रिया-व्यवस्थायाः निर्माणं कृतम् अस्ति तथा च लचील-नगरस्य प्रदर्शनक्षेत्रस्य निर्माणं कृतम् अस्ति विगतत्रिषु वर्षेषु कार्य-सुरक्षा-दुर्घटनानां संख्यायां प्रतिवर्षं औसतेन ९.९% न्यूनता अभवत् जनसुरक्षासूचकाङ्कः नगरे प्रथमस्थानं प्राप्तवान् ।
लिआङ्ग शुआङ्ग इत्यनेन उक्तं यत् अग्रिमे चरणे हुआइरोउमण्डलं २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च करिष्यति, नगरदलसमित्याः नगरपालिकासर्वकारस्य च तैनातीआवश्यकतानां विवेकपूर्वकं कार्यान्वयनम् करिष्यति, सुधारं नवीनतां च यथा गृह्णीयात् मौलिक चालकशक्तिः, उच्चगुणवत्तायुक्तं क्षेत्रीयविकासं अविचलतया प्रवर्धयन्ति, तथा च आधुनिकसमाजवादीदेशस्य व्यापकनिर्माणार्थं बीजिंगनगरे एकं अध्यायं रचयित्वा वयं स्वस्य पूर्णशक्तिं योगदानं करिष्यामः तथा च उत्कृष्टा उपलब्धिभिः सह नवीनचीनस्य स्थापनायाः ७५ तमे वर्षगांठस्य स्वागतं करिष्यामः .
बीजिंग न्यूजस्य संवाददाता काओ जिंगरुई
सम्पादकः झाङ्ग शुजिंग् तथा ली लिजुन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया