समाचारं

Jiangsu Satellite TV इत्यस्य "Lone Boat" इत्यस्य समाप्तिः अद्य रात्रौ अनुरागेण भवति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालप्रवाहे श्रद्धायाः शक्तिः शिला इव अविनाशी । जियांग्सु उपग्रहटीवी इत्यत्र प्रारम्भात् आरभ्य "लोन् बोट्" इत्यनेन कथनस्य, समृद्धस्य त्रिविमस्य च चरित्रनिर्माणस्य, ग्रहणशीलस्य गुप्तचरकथानकस्य च उतार-चढावैः प्रेक्षकाणां हृदयं गृहीतम् अस्ति अद्य रात्रौ "लोन बोट्" इत्यस्य अन्तिमप्रकरणस्य आरम्भः भविष्यति, सुझोउनगरे चतुर्दलसङ्घर्षः, जटिलः शक्तिक्रीडा, प्रकाशस्य अन्धकारस्य च स्पर्धा अद्य रात्रौ समाप्तं भविष्यति। परन्तु नाटकस्य पात्राणां हृदयेषु या श्रद्धा गभीररूपेण निहितः अस्ति सः इतिहासस्य रजः प्रविश्य जनानां कृते अग्रे गन्तुं मार्गं प्रकाशयति इति नित्यं मशालवत् भविष्यति।
कथानकं अत्यन्तं नाटकीयम् अस्ति
गुप्तचरचलच्चित्रस्य नीहारस्य बुद्धिक्रीडायाः वर्णनं कुर्वन्
"लोन बोट्" इत्यस्य कथानकविन्यासः प्रत्येकं पदे परस्परं सम्बद्धः रोमाञ्चकारी च अस्ति ।
गु यिझोङ्गः व्यक्तिगतरूपेण परिस्थितौ प्रवेशं कृत्वा ९० क्रमाङ्कस्य गुप्तसेवास्थानके गुप्तरूपेण गतः । न केवलं झोउ झीफेइ इत्यादीनां शत्रुणां प्रलोभनानां सामना कर्तव्यं भवति, अपितु सः गुप्तरूपेण बुद्धिमत्तां संग्रहयति, सन्देशान् च प्रसारयति, सर्वदा स्वस्य परिचयस्य उजागरीकरणस्य संकटस्य सम्मुखीभवति गु यिझोङ्गस्य प्रतिद्वन्द्वी इति नाम्ना झोउ झीफेइ अपि सरलः पात्रः नास्ति सः गुप्तरूपेण गु यिझोङ्ग इत्यस्य नियन्त्रणं करोति, गु यिझोङ्ग इत्यस्य निकटतया निरीक्षणं करोति, पुनः पुनः जालं स्थापयति च । जापानी सैन्यपदाधिकारी कोण्डो मासाओ इत्यनेन ज्वालामुखी प्रज्वलितवती, कथितरूपेण गु यिझोङ्ग इत्यस्मै महत्त्वपूर्णानि उत्तरदायित्वं न्यस्तवान्, परन्तु वस्तुतः तस्य उपयोगेन झोउ झीफेइ इत्यस्य जाँचं संतुलनं च कृतवान्, येन द्वयोः मध्ये युद्धं प्रेरितम् already tense situation... पात्राणां मध्ये प्रत्येकं सम्मुखीकरणं श्वासप्रश्वासयोः कृते भवति।
श्रृङ्खलायाः रोमाञ्चः, तनावः च समानरूपेण सुनिर्मितः अस्ति, अप्रत्याशितस्थानेषु सर्वदा चरमरूपेण परिणतुं शक्नोति, नाटकं च तनावपूर्णम् अस्ति । क्षियाओ जुन्क्सिया इत्यस्य उद्धारार्थं कार्यं कुर्वन् गु यिझोङ्ग इत्यनेन चिन्तितम् यत् योजना परिपूर्णा अस्ति, परन्तु अप्रत्याशितरूपेण झोउ झीफेई इत्यनेन पूर्वमेव निर्गमनस्थाने घातपातः कृतः आसीत् समये आगत्य युद्धस्य स्थितिं विपर्यस्तं कर्तुं गुप्तचरस्य "कोष्ठकसंख्या ८" इत्यस्य यथार्थपरिचयः प्रकाशितस्य अनन्तरं निर्दोषः गु हुइझोङ्गः हू झिपिङ्ग इत्यनेन सह कलहेन मृतः, येन नाटके दुःखदः स्पर्शः योजितः
समूहचित्रेषु सुकुमारतया, सजीवतया च चित्रणं भवति
इतिहासस्य गभीरतायां विश्वासस्य तेजः दर्शयतु
"लोन बोट्" इतिहासस्य घने बनावटे कथात्मकचक्षुषः प्रविशति, भव्ययुगस्य पृष्ठभूमितः इतिहासस्य प्रवाहेन व्याप्तानां तेषां "लघुजनानाम्" भाग्यस्य चित्रणार्थं सुकुमारानां ब्रशस्ट्रोक्-प्रयोगं करोति
नाटके वास्तुकारस्य गु यिझोङ्गस्य तथाकथितं "सुवर्णाङ्गुली" वा नायकस्य प्रभामण्डलं वा नास्ति प्रतिरोधं कृत्वा देशस्य राष्ट्रस्य च भाग्यस्य विषये तस्य गहनचिन्ता वर्तते यत् सः निरन्तरं वर्धमानः भवेत्, बलिष्ठः परिपक्वः च भवेत्।
"खलनायकः" इति लेबलं कृत्वा झोउ झीफेइ अपि एकविमीयः "मुखः" पात्रः नास्ति । ९० क्रमाङ्कस्य गुप्तसेवायाः स्टेशनप्रमुखत्वेन तस्य स्वकीयानि कष्टानि, असहायता च आसीत् तथाकथिताः करुणाः जनाः अवश्यमेव द्वेषिणः भवेयुः।
तदतिरिक्तं "लोन बोट्" इत्यनेन समूहचित्रनिर्माणे अपि कोऽपि प्रयासः न कृतः, यः आक्रमणकारिणां भयभीतः नासीत्, सः राष्ट्रियन्यायं प्रथमं स्थापयति स्म, अन्ततः झाङ्ग हैमो इत्यस्य महिलापात्राणां प्रतिज्ञां कृतवान् , जिओ रुओटोङ्ग, गु हुइझोङ्ग च स्वस्य पुरुषसमकक्षेभ्यः न्यूनाः न आसन्, येन दर्शितं यत् एतत् जापानविरोधीयुद्धस्य क्रमे महिलानां शक्तिं दर्शितवान् ये परस्परं उत्तराधिकारं प्राप्तवन्तः ते स्वजीवनस्य उपयोगेन देशस्य राष्ट्रस्य च प्रति स्वस्य निष्ठायाः, प्रेमस्य च व्याख्यां कृतवन्तः । एते मांस-रक्त-पात्राणि तस्य युगस्य यथार्थतमानि सजीवानि च वीरचित्राणि निर्मान्ति ।
कथानकं यथा यथा प्रगच्छति तथा तथा प्रेक्षकाः पात्राणां दृष्टिकोणम् अनुसृत्य तस्मिन् अशांत-ऐतिहासिक-काले निमग्नाः भवन्ति, पात्राणां संघर्षं असहायतां च, तथैव प्रतिकूलतायाः सम्मुखे पुनर्जन्मस्य, दृढतया अग्रे गन्तुं च तेषां साहसं, दृढनिश्चयं च व्यक्तिगतरूपेण अनुभवन्ति . अन्ते किं गु यिझोङ्गः आक्रमणकारिणां षड्यंत्रं नाशयितुं संकटं सफलतया रक्षितुं शक्नोति वा? अद्य रात्रौ १९:३० वादने Jiangsu Satellite TV इत्यस्य Happy Theatre "Lone Boat" इत्यत्र तालान् स्थापयन्तु, एकत्र नायकस्य नूतनस्य अध्यायस्य साक्षिणः भवन्तु!
स्रोतः : जियांग्सु उपग्रह टीवी
प्रतिवेदन/प्रतिक्रिया