समाचारं

ज़ेलेन्स्की - युक्रेनदेशेन प्रथमवारं रूसदेशे आक्रमणं कर्तुं नूतनस्य घरेलु-ड्रोन्-यानस्य उपयोगः कृतः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ तमे दिनाङ्के ब्रिटिश-देशस्य "डेली-टेलिग्राफ्"-रिपोर्ट्-अनुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन तस्मिन् दिने पुष्टिः कृता यत् युक्रेन-देशेन प्रथमवारं रूस-देशे आक्रमणं कर्तुं देशे निर्मितस्य नूतनप्रकारस्य ड्रोन्-इत्यस्य उपयोगः कृतः
समाचारानुसारं युक्रेनदेशेन अस्य ड्रोन्-यानस्य नामकरणं "Paliaytsia" इति कृतम्, यस्य अर्थः "रोटिका" इति । एतत् अत्यन्तं युक्तं द्रुतं च ड्रोन् अस्ति यत् जेट् इञ्जिन् इत्यनेन सुसज्जितम् अस्ति । ज़ेलेन्स्की इत्यनेन तस्य वर्णनं "नवप्रकारस्य शस्त्रम्" इति कृतम् यस्य उपयोगः युक्रेन-सेना रूसदेशे लक्ष्येषु आक्रमणं करिष्यति ।
युक्रेनस्य राष्ट्रपतिः Zelensky फोटो स्रोतः : दृश्य चीन
युक्रेन-सर्वकारेण पूर्वं ड्रोन्-इत्यस्य स्थानीय-उत्पादने बहु निवेशः कृतः अस्ति, अधुना एतानि शस्त्राणि रूसी-रक्षा-व्यवस्थाः अपि भ्रमिताः भविष्यन्ति इति आशास्ति ज़ेलेन्स्की इत्यनेन उक्तं यत् एषः रूसदेशस्य विरुद्धं "युक्रेनदेशस्य प्रतिकारस्य नूतनः उपायः" अस्ति । युक्रेनदेशस्य स्वातन्त्र्यदिवसस्य निमित्तं भाषणे सः ड्रोन् परियोजनायाः विकासकान् अपि धन्यवादं दत्तवान् ।
समाचाराः दर्शयन्ति यत् अगस्तमासस्य २४ दिनाङ्के प्रातःकाले स्थानीयसमये युक्रेनदेशस्य ड्रोन्-विमानैः रूसदेशस्य वोरोनेज्-ओब्लास्ट्-नगरस्य गोलाबारूद-आगारस्य उपरि आक्रमणं कृतम् । साक्षिणः अवदन् यत् ते प्रोपेलरस्य सामान्यध्वनिस्य स्थाने जेट् इञ्जिनस्य गर्जनं श्रुतवन्तः। युक्रेनदेशस्य सामरिक-उद्योगमन्त्री अलेक्जेण्डर् कामिशिन् पश्चात् घोषितवान् यत् एतत् प्रथमवारं "पलियानित्सिया" इति ड्रोन् वास्तविकयुद्धे स्थापितं "वयं तस्य क्षणस्य उत्सुकतापूर्वकं प्रतीक्षां कुर्वन्तः आसन् यदा वयं शत्रुं तस्य प्रभावशीलतां दर्शयिष्यामः। अन्ते एतत् क्षणः आगतः।" .
ब्रिटिश "दैली टेलिग्राफ" इत्यनेन उक्तं यत् यद्यपि वर्तमानकाले बाह्यजगत् अस्य ड्रोनस्य विशिष्टविनिर्देशानां विषये अत्यल्पं जानाति तथापि युक्रेनदेशस्य अभियंताः "Palianytsia" इत्यस्य विकासं कुर्वन्तः सन्ति तथा च युक्रेनदेशस्य ड्रोन् परियोजनायाः अग्रिमपीढीयाः शस्त्ररूपेण तस्य उपयोगं करिष्यन्ति पूर्वं युक्रेन-सेना क्रीमिया-देशे रूसी-कृष्णसागर-बेडानां उपरि आक्रमणं कर्तुं, डोन्बास्-क्षेत्रे अग्रपङ्क्ति-युद्धक्षेत्रेषु टोही-चित्रं गृहीतुं च ड्रोन्-यानानां उपयोगेन रूस-देशस्य अनेकेषु लक्ष्येषु आक्रमणेषु अपि भागं गृहीतवती अस्ति
२४ दिनाङ्के स्वभाषणे ज़ेलेन्स्की पुनः स्वस्य स्थितिं पुनः अवदत् यत् युक्रेनदेशः केवलं तदा एव शान्तिं प्राप्तुं सहमतः भविष्यति यदा सर्वः नष्टः प्रदेशः पुनः प्राप्तः भवति। पृथक् पृथक् अन्तिमेषु मासेषु प्रथमवारं यूक्रेन-देशस्य अग्रपङ्क्तिसैनिकानाम् गोलाबारूदस्य न्यूनता भवति, पुनः राशनं च प्रवर्तते इति सूचनाः प्राप्यन्ते २३ दिनाङ्के सायंकाले ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य पाश्चात्यसमर्थकानां आलोचना कृता यत् ते सैन्यसहायतां दातुं मन्दाः सन्ति यतोहि युक्रेनसेनायाः तोपगोलानां गोलाबारूदानां च तत्कालीन आवश्यकता अस्ति इदानीं, न तु "श्वः वा शीघ्रमेव वा" इति#百家快播#
प्रतिवेदन/प्रतिक्रिया