समाचारं

युक्रेन-देशयोः बेलारूस्-देशयोः सीमायां एकलक्षाधिकाः सैनिकाः नियोजिताः सन्ति! युक्रेनदेशः बेलारूस्देशं तत्क्षणमेव स्वसैनिकं निष्कासयितुं आह्वयति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 26 अगस्त (सम्पादक Xiaoxiang)युक्रेनदेशः रविवासरे बेलारूस्-देशेन द्वयोः देशयोः सीमासमीपे नियोजितानां बेलारूस-देशस्य बहूनां सैनिकानाम् उपकरणानां च तत्क्षणं निवृत्तेः आह्वानं कृतवान्, युक्रेन-देशस्य विदेशमन्त्रालयेन बेलारूस्-देशेन घातकं त्रुटिं न कर्तुं आग्रहः कृतः

नवीनतमवक्तव्ये युक्रेनदेशस्य विदेशमन्त्रालयेन बेलारूसस्य सशस्त्रसेनाभ्यः आग्रहः कृतः यत् ते "अमित्रकार्याणि विरमन्तु", सीमातः स्वसैनिकं च निष्कासयन्तु इति।

युक्रेनदेशस्य विदेशमन्त्रालयेन उक्तं यत् बेलारूसस्य विशेषसेनाः पूर्ववैग्नर् भाडेसेनायाः च वर्तमानबेलारूसीसीमासेनासु अपि सन्ति। युक्रेनस्य उत्तरसीमायाः समीपे गोमेल् क्षेत्रे सम्प्रति टङ्काः, तोपाः, वायुरक्षाप्रणालीः, अभियांत्रिकीसाधनाः च सन्ति इति श्वेतसेनायाः उपकरणानि नियोजिताः सन्ति

युक्रेनदेशस्य विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत्, "वयं चेतयामः यत् यदि बेलारूसः युक्रेनस्य राष्ट्रियसीमानां उल्लङ्घनं करोति तर्हि अस्माकं देशः संयुक्तराष्ट्रसङ्घस्य चार्टर्-अन्तर्गतं आत्मरक्षायाः अधिकारस्य प्रयोगाय सर्वाणि आवश्यकानि उपायानि करिष्यति। सर्वाणि बेलारूस-सैनिक-सान्द्रतानि, सैन्य-स्थापनं च तथा आपूर्तिमार्गाः सशस्त्रसेनानां युक्रेनदेशस्य वैधलक्ष्याः भविष्यन्ति” इति ।

बेलारूसस्य चिन्तानां समाधानार्थं युक्रेनदेशेन एकस्मिन् वक्तव्ये उक्तं यत् युक्रेनदेशः “बेलारूसदेशस्य जनानां विरुद्धं कदापि अमित्रकार्यं न कृतवान्, न करिष्यति च” इति

ज्ञातव्यं यत् अस्मिन् मासे १८ दिनाङ्के रूसस्य सर्वरूसीराष्ट्रीयदूरदर्शनप्रसारणकम्पनी बेलारूसीराष्ट्रपतिलुकाशेन्को इत्यस्य साक्षात्कारं प्रसारितवती।साक्षात्कारे एकदा बेलारूसदेशस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन युक्रेनदेशे बेलारूस-युक्रेन-देशयोः सीमायां १,२०,००० तः अधिकाः सैनिकाः नियोजिताः इति आरोपः कृतः ।

लुकाशेन्को इत्यनेन दर्शितं यत्,बेलारूस्-देशेन युक्रेन-देशस्य वैरिणः नीतयः अवलोकिताः, सीमायां च सैनिकाः नियोजिताः, येन बेलारूस्-देशस्य कुलसैन्यबलस्य एकतृतीयभागः अस्ति

बेलारूसस्य सशस्त्रसेनायाः वायुसेनायाः वायुरक्षासेनायाः च सेनापतिः मेजर जनरल् आन्द्रेई लुक्यानोविच् अपि गतसोमवासरे अवदत् यत् देशेन युक्रेनदेशस्य सीमाक्षेत्रे विमानं, वायुरक्षा-एककाः, बख्रिष्ट-एककाः च प्रेषिताः।

बेलारूस्-देशः चिरकालात् रूसस्य निकटसहयोगी अस्ति । परन्तु बेलारूसीसेना पूर्वं युक्रेनदेशे सैन्यकार्यक्रमेषु प्रत्यक्षतया भागं न गृहीतवती ।

अस्मिन् मासे ६ दिनाङ्के युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन्यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति।

रूसी रक्षामन्त्रालयेन २५ तमे दिनाङ्के ज्ञापितं यत् रूसीसेना कुर्स्क्-दिशि युक्रेन-सेनायाः आक्रमणं निरन्तरं अवरुद्धवती, तथा च युक्रेन-देशस्य सुमी-ओब्लास्ट्-नगरस्य बहु-सैनिकानाम्, उपकरण-सङ्ग्रहक्षेत्राणां च उपरि आक्रमणं कृतवती गतदिने युक्रेन-सेना कुर्स्क-दिशि ३००-तमेभ्यः अधिकान् जनान् १४ बखरी-वाहनानि च हारितवती ।

युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन २५ दिनाङ्के निवेदितं यत् विगत २४ घण्टेषु युक्रेन-रूसयोः मध्ये सर्वाधिकं तीव्रं युद्धं डोनेट्स्क्-क्षेत्रे पोक्रोव्स्क्-नगरस्य दिशि अभवत् युक्रेन-सेना खार्किव्, कुप्यान्स्क्, पोक्रोव्स्क् इत्यादिषु दिक्षु रूसीसेनायाः निवारणं कृतवती ।

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)
प्रतिवेदन/प्रतिक्रिया