समाचारं

केषुचित् माध्यमिकव्यावसायिकविद्यालयेषु नामाङ्कनं “उष्णम्” अस्ति, तस्य तर्कसंगतरूपेण अवलोकनस्य आवश्यकता वर्तते

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुलाङ्ग काउण्टी व्यावसायिक माध्यमिकविद्यालये कम्प्यूटरलेखाशास्त्रे मुख्यशिक्षणं प्राप्ताः छात्राः काउण्टीस्तरीयकौशलप्रतियोगितायां भागं गृह्णन्ति। विद्यालयेन प्रदत्तं छायाचित्रम् (दत्तांशचित्रम्)

अस्मिन् वर्षे जुलैमासस्य मध्यतः अन्ते यावत् पार्टीशाखायाः सचिवः, अनहुई चुझौ एप्लाइड् टेक्नोलॉजी स्कूलस्य प्राचार्यः च झाओ युचेङ्गः स्वस्य मनोदशायां उतार-चढावम् अनुभवति स्म प्रथमं झाओ युचेङ्गः चिन्तितः आसीत् यत् यतः पूर्ववर्षेभ्यः अपेक्षया काउण्टीमध्ये उच्चविद्यालयप्रवेशपरीक्षां कुर्वतां छात्राणां संख्या न्यूनीभूता अस्ति, तस्मात् विद्यालयस्य नामाङ्कनं प्रभावितं भविष्यति इति। अस्य कारणात् प्रारम्भिकपदे सः चुझोउ-नगरात् बहिः गत्वा उत्तर-अन्हुइ-नगरं गत्वा नामाङ्कन-प्रवर्धनं कर्तुं अपि प्रयतितवान् ।

झाओ युचेङ्गः यत् न अपेक्षितवान् तत् आसीत् यत् विद्यालयेन क्वान्जियाओ-मण्डले २०० छात्राणां नामाङ्कनं कर्तुं योजना कृता, परन्तु चुझोउ-नगरे अन्येभ्यः काउण्टीभ्यः मण्डलेभ्यः च छात्राः अपि बहुसंख्याकाः आसन्, फुयाङ्ग-नगरस्य च उत्तरे अनहुई-प्रान्ते स्थितं नगरं बोझोउ-नगरं च ३०० तः अधिकाः जनाः पञ्जीकरणं कृतवन्तः । "जुलाई-मासस्य १० दिनाङ्के विद्यालयस्य नामाङ्कनं सम्पन्नम्, अन्ततः १,१२० जनाः प्रवेशं प्राप्तवन्तः, पूर्ववर्षस्य अपेक्षया २४० जनाः अधिकाः आसन्।"

जियांगसुनगरस्य ताइकाङ्ग् माध्यमिकव्यावसायिकविद्यालये अपि अस्मिन् वर्षे उष्णदृश्यस्य आरम्भः अभवत् - अस्मिन् वर्षे नामाङ्कनयोजना २००० तः न्यूना आसीत्, परन्तु वास्तविकरूपेण आवेदकानां संख्या ४,००० अतिक्रान्तवती। मेकाट्रोनिक्स, ई-कॉमर्स इत्यादयः प्रमुखाः विशेषतया लोकप्रियाः सन्ति ।

अस्मिन् वर्षे देशे सर्वत्र अनेकेषु माध्यमिकव्यावसायिकविद्यालयेषु पञ्जीकरणं "उष्णम्" अभवत्। केषुचित् विद्यालयेषु मातापितरः स्वसन्ततिपञ्जीकरणार्थं रात्रौ अपि पङ्क्तिं कृतवन्तः । मीडिया-समाचारानुसारं गुआङ्गक्सी-नगरस्य नानिङ्ग्-नगरे केषाञ्चन माध्यमिक-व्यावसायिकविद्यालयानाम् नामाङ्कन-काले द्वारे आवेदकानां बहुसंख्या आसीत्, दृश्यं च सजीवम् आसीत्

अन्तिमेषु वर्षेषु माध्यमिकव्यावसायिकविद्यालयनामाङ्कने "पदं" प्राप्तुं कठिनतायाः विषये विषयाः बहुधा उष्णविषयाः अभवन् अस्याः घटनायाः पृष्ठतः के कारणानि सन्ति? किं माध्यमिकव्यावसायिकशिक्षा व्यापकतया मान्यतां प्राप्नोति इति तात्पर्यम् ? माध्यमिकव्यावसायिकशिक्षायाः उच्चगुणवत्तायुक्तः विकासः कुत्र अस्ति ? चीनयुवा दैनिकस्य चीनयुवा दैनिकस्य च संवाददातारः साक्षात्कारं कृतवन्तः।

माध्यमिकव्यावसायिकविद्यालयेषु पञ्जीकरणं बहुकारणात् “उष्णम्” अस्ति

"नवसंशोधितव्यावसायिकशिक्षाकानूनस्य प्रचारात् आरभ्य व्यावसायिकशिक्षा सामान्यशिक्षायाः समानपदे विकसितस्य शिक्षायाः प्रकाररूपेण गण्यते, व्यावसायिकशिक्षामहाविद्यालयप्रवेशपरीक्षाव्यवस्था च स्थापिता, माध्यमिकव्यावसायिकस्य च मार्गाः उच्चशिक्षायां प्रवेशार्थं छात्राः क्रमेण उद्घाटिताः सन्ति।" हुनानप्रान्तस्य लियान्युआन्नगरे उद्योगव्यापारव्यावसायिकमाध्यमिकप्रमुखः विद्यालयस्य प्राचार्यः यान् क्षियोङ्गलिन् इत्यनेन उक्तं यत् विगतवर्षद्वये विद्यालयस्य यन्त्रनिर्माणे नामाङ्कनं, नवीनऊर्जावाहनस्य अनुरक्षणं च , सङ्गणकम् अन्ये च प्रमुखाः प्रफुल्लिताः सन्ति, "माध्यमिक-उच्चव्यावसायिकविद्यालयानां कृते ३+२ सेतुबन्धवर्गे" स्थानानां संख्या अपि माङ्गल्यं अतिक्रान्तवती अस्ति "काउण्टी-स्तरीयनगरेषु येषां छात्राणां शैक्षणिकप्रदर्शनं आदर्शं नास्ति तथा च येषां पारिवारिक-आर्थिक-स्थितयः औसताः सन्ति, तेषां कृते ट्यूशन-मुक्त-सार्वजनिक-माध्यमिक-व्यावसायिकविद्यालयानाम् चयनं अधिकं व्यय-प्रभावी भवति।

जियांग्सु प्रान्ते विशेषशिक्षिका तथा ताइकाङ्ग माध्यमिकव्यावसायिकविद्यालयस्य उपप्रधानाध्यापिका यिन लिजे इत्यस्य मतं यत् यथा यथा माध्यमिकव्यावसायिकविद्यालयेभ्यः केचन उत्कृष्टाः स्नातकाः उद्योगे उद्भवन्ति तथा तथा अधिकाः जनाः अवगच्छन्ति यत् माध्यमिकव्यावसायिकछात्राः अपि व्यावहारिककौशलं निपुणतां प्राप्य उत्तमं विकासं कर्तुं शक्नुवन्ति । सम्भावना। विभिन्ननीतीनां आशीर्वादेन सह मिलित्वा छात्राः "स्वशिक्षणस्य उन्नतिं कर्तुं, कार्यं प्राप्तुं, व्यवसायं आरभ्यतुं च उत्तमः उपायः भवितुम् अर्हन्ति" । तत्सह आर्थिकविकासेन औद्योगिकसंरचनात्मकसमायोजनेन परिवर्तनेन च समाजे कुशलप्रतिभानां प्रबलमागधा वर्तते, येन माध्यमिकव्यावसायिकछात्राणां कृते अधिकं विकासस्थानं प्राप्यते।

"गतवर्षेषु नामाङ्कनस्य वृद्धिः न केवलं नीतिसमर्थनस्य कारणेन अस्ति, अपितु माध्यमिकव्यावसायिकविद्यालयसञ्चालनस्थितौ सुधारः, विद्यालयसञ्चालनविचारानाम् निरन्तरस्पष्टता, कुशलप्रतिभानां विपण्यस्य आवश्यकता इत्यादिभिः कारकैः अपि सम्बद्धा अस्ति हेफेई आर्थिक-व्यापार-प्रौद्योगिकी-विद्यालयस्य प्राचार्यः लिन् अवदत् यत्, "किन्तु एतत् ज्ञातव्यं यत् केषाञ्चन माध्यमिकव्यावसायिकविद्यालयानाम् पञ्जीकरणस्य लोकप्रियतायाः अर्थः एषः नास्ति यत् माध्यमिकव्यावसायिकशिक्षायाः व्यापकरूपेण मान्यता प्राप्ता अस्ति। अधिकाः जनाः माध्यमिकव्यावसायिकविद्यालयान् चयनं कुर्वन्ति यतोहि तेषां स्कोरः याङ्ग लिन् अवलोकितवान् यत् केचन अभिभावकाः छात्राः च ये पञ्जीकरणं कृतवन्तः ते चिन्तिताः आसन्।

सः इदमपि दर्शितवान् यत् "अतिसङ्कीर्णपञ्जीकरणस्य" घटनायाः कारणात् अपि एतत् प्रकाशितं यत् केषुचित् क्षेत्रेषु माध्यमिकव्यावसायिकविद्यालयानाम् प्रवेशविधिषु अद्यापि अधिकं सुधारस्य आवश्यकता वर्तते। "केषुचित् विद्यालयेषु एकीकृताः स्पष्टाः च प्रवेशमानकाः नास्ति। केचन विद्यालयाः 'प्रथमम् आगच्छति, प्रथमं सेवितं' इति रणनीतिं स्वीकुर्वन्ति, तथा च केचन विद्यालयाः छात्रान् स्वस्य स्कोरस्य आधारेण स्वस्य आवेदनपत्रं ऑनलाइन पूरयितुं अनुमतिं ददति। एतेन छात्राः स्वतन्त्रतया लचीलतया च विद्यालयान् चयनं कर्तुं शक्नुवन्ति , परन्तु एतेन विद्यालयस्य प्रवेशचक्रे अपि बाधाः भवन्ति ।”

एतेषां घटनानां प्रतिक्रियारूपेण यान् ज़िओङ्गलिन् इत्यनेन सूर्यप्रकाशनामाङ्कनमञ्चे अधिकं सुधारं कर्तुं, सामान्य उच्चविद्यालयानाम् माध्यमिकव्यावसायिकविद्यालयानाञ्च आवेदनपत्रं प्रवेशं च प्रस्तूय समानमञ्चं कार्यान्वितुं, निजीमाध्यमिकव्यावसायिकविद्यालयानाम् परिचालनस्थितीनां नामाङ्कनव्यवहारस्य च मानकीकरणं, सूर्यप्रकाशः सुनिश्चित्य च सुझावः दत्तः नामाङ्कनम् ।

"कतिपयेषु विद्यालयेषु नामाङ्कनस्य वर्तमानः उल्लासः उत्तमः घटना अस्ति, परन्तु एतेन एतत् घटनां न परिवर्तते यत् अद्यापि बहुसंख्यकाः परिवाराः स्वसन्ततिं साधारण-उच्चविद्यालयेषु गन्तुं स्वस्य प्रथमपरिचयरूपेण मन्यन्ते पक्षद्वयं भवति, लोकप्रियता अपि काश्चन समस्याः आनयति। केचन विद्यालयाः अस्मिन् उन्मादे अन्धरूपेण स्वस्य परिमाणं विस्तारितवन्तः, यथा बालकः वर्धयितुं उत्सुकः परन्तु स्वस्य आधारभूतसंरचनायाः उपेक्षां करोति। अध्यापनकर्मचारिणः समये एव विद्यालयस्य विस्तारस्य तालमेलं स्थापयितुं असफलाः अभवन्, यस्य परिणामेण शिक्षणस्य प्रभावशीलतायां न्यूनता अभवत्, एतत् निःसंदेहं उच्चगुणवत्तायुक्तानां तकनीकीकुशलकर्मचारिणां, कुशलशिल्पिनां, महान् च संवर्धनार्थं व्यावसायिकशिक्षायाः गम्भीरापेक्षया व्यभिचरति स्म शिल्पिनः । सा अवदत् यत् विद्यालयाः पञ्जीकरणस्य उष्णप्रवृत्त्या सह शान्ततया निबद्धाः भवेयुः तथा च नूतनयुगस्य शिल्पिप्रतिभानां संवर्धनार्थं समर्पयितुं अर्हन्ति येषां शिल्पचेतना भवति, शिल्पकलाप्रौद्योगिक्याः अध्ययनं भवति, शिल्पचिन्तनस्य सदुपयोगः च भवति।

माध्यमिकव्यावसायिकशिक्षा "अल्पं किन्तु उत्तमम्", विद्यालयसञ्चालनस्य गुणवत्ता च अन्तिमशब्दः अस्ति

"माध्यमिकव्यावसायिकविद्यालयेषु 'उष्ण' नामाङ्कनं सामान्यीकृत्य कर्तुं न शक्यते। वर्तमानकाले सम्पूर्णे माध्यमिकव्यावसायिकशिक्षायाः प्रभावः न अभवत्।" माध्यमिकव्यावसायिकशिक्षायाः कृते राज्येन माध्यमिकव्यावसायिकछात्राणां कृते उच्चस्तरीयविन्यासद्वारा उच्चशिक्षाप्रवेशस्य मार्गाः सुचारुः कृताः यतः प्रशिक्षणस्य उत्तरदायी विद्यालयः इति नाम्ना विद्यालयसञ्चालनस्य गुणवत्तायां आकर्षणे च सशक्ततया सुधारः करणीयः इति न कोऽपि संदेहः। "विद्यालयानाम् जीवितुं एषः एव एकमात्रः उपायः अस्ति।"

बहुकालपूर्वं दलनेतृत्वसमूहस्य सचिवः शिक्षामन्त्रालयस्य च मन्त्री हुआइ जिनपेङ्गः मीडियासहितस्य साक्षात्कारे अवदत् यत् सः व्यावसायिकशिक्षायाः सामान्यशिक्षायाः सह एकीकरणं गहनं करिष्यति तथा च उद्योगस्य शिक्षायाः च एकीकरणं, त्वरितं करिष्यति आधुनिकव्यावसायिकशिक्षाव्यवस्थायाः निर्माणं, "कम किन्तु उत्तम" माध्यमिकव्यावसायिकशिक्षायाः आयोजनं, उच्चव्यावसायिकशिक्षायाः सुधारणं च शैक्षिकविकासस्य मूलविद्यालयसञ्चालनक्षमता व्यावसायिकशिक्षायाः एकीकरणं त्वरयितुं आर्थिकसामाजिकविकासस्य सेवां च भवति, तथा च यथार्थतया ऊर्ध्वाधर-एकीकरणस्य क्षैतिज-एकीकरणस्य च प्रणाली-निर्माणस्य माध्यमेन भिन्न-भिन्न-एण्डोमेण्ट्-युक्ताः, भिन्न-भिन्न-विकास-रुचियुक्ताः छात्राः प्रभावीरूपेण शिक्षितुं शक्नुवन्ति, विविधरीत्या प्रतिभाः च भवितुम् अर्हन्ति

"केषुचित् माध्यमिकव्यावसायिकविद्यालयेषु 'उष्ण' नामाङ्कनस्य सन्दर्भे मन्त्री हुआइ जिन्पेङ्गस्य 'कमं किन्तु उत्तमम्' इति अवधारणायाः गहनं महत्त्वं यिन ली इत्यस्य मतं यत् "कमानि किन्तु उत्तमाः" केवलं विद्यालयानां संख्यां न न्यूनीकरोति। परन्तु गुणवत्तायाः उन्नयनं प्रति केन्द्रितं भवति। गुणवत्तासुधारस्य दृष्ट्या यद्यपि नामाङ्कनस्य स्थितिः उत्तमः अस्ति तथापि केषाञ्चन माध्यमिकव्यावसायिकविद्यालयानाम् अध्यापनकर्मचारिणः तुल्यकालिकरूपेण दुर्बलाः सन्ति, तथा च शिक्षकानां व्यावसायिकस्तरः व्यावहारिकशिक्षणक्षमता च अग्रे भवितुं आवश्यकम् "अल्पं किन्तु उत्तमम्" इति आवश्यकता अस्ति यत् शिक्षकान् सुदृढं कर्तुं संसाधनं केन्द्रीकृत्य, अभिजातदलस्य निर्माणार्थं शक्तिं संग्रहयितुं, "कमं किन्तु उत्तमम्" इत्यस्य अर्थः परिसरसंस्कृतेः निर्माणे अधिकं ध्यानं दत्तव्यम्; छात्राणां व्यापकगुणवत्तायाः संवर्धनं उद्योगस्य डॉकिंगस्य दृष्ट्या, माध्यमिकव्यावसायिकशिक्षायाः क्षेत्रीयविकासस्य दृष्ट्या, "कम परन्तु अधिकपरिष्कृत" माध्यमिकव्यावसायिकशिक्षायाः उत्तमसेवा भवितुमर्हति स्थानीय अर्थव्यवस्था।

शिक्षामन्त्रालयस्य आँकडानुसारं देशे सर्वत्र प्रायः सहस्रं राष्ट्रियमाध्यमिकव्यावसायिकशिक्षासुधारविकासप्रतिरूपविद्यालयाः निर्मिताः सन्ति, तथा च २००० माध्यमिकव्यावसायिकविद्यालयाः प्रान्तीयमेरुदण्डविद्यालयनिर्माणमानकं प्राप्तवन्तः। तस्मिन् एव काले देशे सर्वत्र माध्यमिकव्यावसायिकविद्यालयेषु १९ प्रमुखवर्गेषु कुलम् ३५८ प्रमुखाः सन्ति logistics, अधिकांशः नूतनाः कर्मचारीः Vocational school तः आगच्छन्ति।

अनेके साक्षात्कारिणः अवदन् यत् अस्य अर्थः अस्ति यत् माध्यमिकव्यावसायिकविद्यालयानाम् विकासपरिमाणं संरचना च निरन्तरं अनुकूलितं कृतम् अस्ति तथा च विद्यालयानां संचालनस्य परिस्थितयः निरन्तरं सुधारिताः सन्ति, एतत् उच्चगुणवत्तायुक्तानां तकनीकी-तकनीकी-प्रतिभानां संवर्धनार्थं व्यावसायिकशिक्षायाः प्रखर-अपेक्षां अपि प्रतिबिम्बयति | .

"आर्थिक-सामाजिक-विकासाय न केवलं शीर्ष-स्तरीय-नवीन-प्रतिभानां आवश्यकता वर्तते, ये आकाशं प्रति उपग्रहान् प्रेषयितुं शक्नुवन्ति, अपितु विस्तृत-कौशल-परिधि-युक्तानां कुशल-प्रतिभानां बहूनां संख्यायाः आवश्यकता वर्तते, ये सामान्य-जनानाम् जीवनस्य गुणवत्तां सुधारयितुम् अर्हन्ति, |. पार्टीसमितेः सचिवः हेफेईरेलवेइञ्जिनीयरिङ्गविद्यालयस्य प्राचार्यश्च, मन्यते यत् "माध्यमिकव्यावसायिकशिक्षा उत्तीर्णा अस्ति रोजगारः अग्रे शिक्षा च द्वौ पादौ चलति, यत् केवलं सुदृढं कर्तुं शक्यते, न तु दुर्बलं कर्तुं शक्यते।

सः अवदत् यत् नूतनविकासस्थितेः सम्मुखे तथा च व्यावसायिकव्यवस्थानां, प्रतिभाप्रशिक्षणयोजनानां, पाठ्यक्रमसामग्रीणां च दृष्ट्या माध्यमिकव्यावसायिक-उच्चव्यावसायिक-स्नातकव्यावसायिकशिक्षाणां दुर्बलसम्बन्धस्य वेदनाबिन्दवानां सम्मुखे, अनुशंसितं यत् "माध्यमिकं उच्चतरं च" इति vocational education" be systematically promoted in professional setting, प्रतिभाप्रशिक्षणयोजनानां, शिक्षणकर्मचारिणां, पाठ्यक्रमसामग्रीणां, शिक्षणयोजनानां, शिक्षणप्रथानां, गुणवत्ताप्रतिक्रियाणां च एकीकृतनिर्माणेन आधुनिकव्यावसायिकशिक्षाव्यवस्थायाः ठोसमूलं स्थापितं अस्ति।

सः व्यावसायिकशिक्षायाः प्रति नूतनवित्तराजस्वस्य झुकावस्य, विद्यालयसञ्चालनस्य स्थितिसुधारार्थं स्थानीयऋणस्य उपयोगे व्यावसायिकविद्यालयानाम् समर्थनं कर्तुं, व्यावसायिकशिक्षायाः प्रमुखवर्गाणाम् आधारेण विभेदितवित्तपोषणव्यवस्थायाः स्थापनायाः अन्वेषणं कर्तुं, समर्थनं च आह्वयति स्म उच्चविद्यालयस्य चालनव्ययस्य, कठिन औद्योगिकसम्बन्धस्य, बृहत्सामाजिकस्य झुकावस्य च कृते।

गांसु प्रान्ते गुलाङ्ग काउण्टी व्यावसायिक माध्यमिकव्यावसायिकविद्यालयस्य पार्टीशाखायाः सचिवः वाङ्ग बोरोङ्गः सुझावम् अयच्छत् यत् राज्यं वित्तीयनिवेशं वर्धयतु येन माध्यमिकव्यावसायिकविद्यालयाः आधुनिकउद्योगानाम् विकासस्य अनुरूपं प्रशिक्षणसाधनानाम् उन्नयनं शीघ्रं कर्तुं शक्नुवन्ति, तथा च तस्मिन् एव काले छात्राणां शिक्षण-आवश्यकतानां पूर्तये अधिकाधिक-शिक्षकान् उन्नत-ज्ञानं ज्ञातुं "बहिः गन्तुं" अनुमन्यते | "व्यावसायिकशिक्षानीतीनां कार्यान्वयनम् अधिकं निरन्तरं स्थिरं च भवितुमर्हति। वयं आशास्महे यत् अधिकानि व्यावसायिकानि तकनीकीविश्वविद्यालयानि उद्घाटयितुं व्यावसायिकमाध्यमिकविद्यालयस्य छात्राणां कृते स्नातकमहाविद्यालयप्रवेशस्थानानां संख्यां वर्धयिष्यामः, येन बालकानां भविष्यं अधिकं उज्ज्वलं भविष्यति। " " .

झाओ युचेङ्ग इत्यनेन अवलोकितं यत् माध्यमिकव्यावसायिकविद्यालयं चयनं कुर्वन्तः केचन बालकाः आत्मविश्वासस्य अभावं कुर्वन्ति, तेषां भविष्यस्य कृते उचितयोजना लक्ष्यं च नास्ति। एतेषां बालकानां आत्मविश्वासं पुनः प्राप्तुं सद्जीवनाभ्यासान् च विकसितुं दत्तुं विद्यालये "प्रथमः पाठः" भवितुम् अर्हति । यथा, सः अवदत् यत् तस्य विद्यालये राष्ट्ररक्षाशिक्षा तथा "रङ्गिणी नैतिकशिक्षा" ब्राण्ड् च प्रवर्तते, येन छात्राः गृहपालनस्य सफाईतः आरभ्य सेनायाः उत्तमपरम्पराः सैनिकानाम् उत्तमशैलीं च ज्ञातुं, छात्राणां भावनानां संवर्धनं कर्तुं च शक्नुवन्ति परिवारः देशश्च सामूहिकतावादस्य अवधारणा च, छात्राः लक्ष्यं स्पष्टतया अवगच्छन्तु।

माध्यमिकव्यावसायिकशिक्षायाः सामाजिकपरिचयस्य, ध्यानस्य च उन्नयनं महत्त्वपूर्णम् इति सः मन्यते । यतो हि समाजे अद्यापि व्यावसायिकशिक्षायाः विषये "दरिद्राः छात्राः अराजकविद्यालयप्रबन्धनं च" इति पारम्परिकः धारणा वर्तते, अतः केचन छात्राः दरिद्रपरिवारेभ्यः आगच्छन्ति, तेषां मातापितरौ च शिक्षायाः विषये ध्यानं न ददति बालकाः बाल्यकालात् एव दुर्लभाः "पुष्पाणि तालीवादनानि च" प्राप्नुवन्ति, ते च भवन्ति अधिकं दोषी। एतदर्थं समाजः, परिवारः, विद्यालयाः च मिलित्वा छात्राणां स्वस्थवृद्धिं कर्तुं शक्नुवन्ति।

"अन्तिमविश्लेषणे विद्यालयस्य चालनस्य गुणवत्तायां सुधारः अन्तिमः शब्दः अस्ति।" . छात्राः स्वस्य व्यावसायिकलक्षणानाम् अभिरुचिनां च आधारेण कौशलपाठ्यक्रमं चयनं कुर्वन्ति, "कार्यशालायां कक्षायाः निर्माणं कुर्वन्ति, तथा च कक्षायां कार्यशालायाः निर्माणं कुर्वन्ति" इति वर्तमानस्थितिं दृष्ट्वा यत् केचन बालकाः सैद्धान्तिकपाठ्यक्रमं शिक्षितुं रुचिं लभन्ते, केषाञ्चन च प्रबलं व्यावहारिकं भवति कौशलं, वयं छात्राणां इच्छायाः सम्मानं कुर्मः तदनुसारं च तान् शिक्षयामः भिन्न-भिन्न-कठिनता-आवश्यकता-सामग्री।

यिन ली इत्यस्य मतं यत् केषुचित् माध्यमिकव्यावसायिकविद्यालयेषु "उष्ण" नामाङ्कनं निःसंदेहं सकारात्मकघटना अस्ति, यत् दर्शयति यत् माध्यमिकव्यावसायिकशिक्षा समाजेन किञ्चित्पर्यन्तं स्वीकृता अस्ति। "कम किन्तु उत्तमम्" माध्यमिकव्यावसायिकशिक्षायाः भविष्यविकासस्य दिशां दर्शयति। माध्यमिकव्यावसायिकविद्यालयाः गुणवत्तासुधारं, अभिप्रायात्मकविकासं च केन्द्रीकृत्य उत्तमं भर्तीगतिं निर्वाहयितुम् अर्हन्ति, तथा च संसाधनानाम् एकीकरणं, शिक्षकानां अनुकूलनं, उद्योगस्य डॉकिंगं च सुदृढीकरणं इत्यादीनां विविधपद्धतीनां माध्यमेन "कम किन्तु उत्तम" माध्यमिकव्यावसायिकशिक्षा प्रदातव्या, येन उच्च- गुणवत्तापूर्णाः छात्राः कुशलप्रतिभाः आर्थिकसामाजिकविकासाय ठोसप्रतिभासमर्थनं प्रददति।

चीन युवा दैनिक·चीन युवा दैनिक संवाददाता वांग हैहान स्रोतः चीन युवा दैनिक

स्रोतः चीनयुवा दैनिक