समाचारं

झू काई इत्यनेन वार्ता भग्नवती यत् आरएनजी अतीव सुदृढा अस्ति! गैलेक्सी आगामिवर्षे पुनः आगमिष्यति इति पुष्टिः कृता अस्ति तथापि सः सशक्तस्य शीर्षलेनर् इत्यस्य कृते वार्तालापं कुर्वन् अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलपीएल-ग्रीष्मकालीन-प्लेअफ्-क्रीडा अद्यापि न समाप्तवती, परन्तु अधिकांश-दलानां कृते ये पूर्वमेव निर्मूलिताः सन्ति, तेषां कृते पूर्वमेव एस१५-सीजनस्य सज्जता सर्वोत्तमः विकल्पः अस्ति यथा, आरएनजी-संस्थायाः सम्पूर्णे ऋतौ गर्तकालस्य अनुभवस्य अनन्तरं यदि आगामिवर्षे स्वरूपं पुनः प्राप्तुं स्वस्य शक्तिं च दर्शयितुं न शक्नोति तर्हि प्रशंसकानां हानिः अधिका भविष्यति इति मम भयम् अस्ति अद्यतने आरएनजी पर्यवेक्षकः झू काई लाइव प्रसारणस्य समये शुभसमाचारं भग्नवान् आरएनजी इत्यनेन उपरितनस्य जङ्गलस्य च स्थानद्वयं सुदृढं कर्तुं आरब्धम्, येषु जङ्गलस्थानं क्षीरमार्गस्य जिओ गैलेक्सी इत्यस्य पुनरागमनम् अस्ति।

वार्ता भङ्गं कृतवान् झू काई इत्यस्य मूलवचनं निम्नलिखितम् अस्ति यत् याओ भ्राता मां अवदत् यत् यिन्हे इत्यनेन स्वस्य पुनरागमनस्य पुष्टिः कृता, तथा च शीर्षलेनर् इदानीं अतीव शक्तिशालिना शीर्षलेनर् इत्यनेन सह वार्तालापं कुर्वन् अस्ति, अतः चिन्ता मा कुरुत, उएनो,। शीर्षस्थः अद्यापि हस्ताक्षरं न कृतवान्।

तदतिरिक्तं झू काइ इत्यनेन अपि प्रकाशितं यत् - अहं व्यक्तिगतरूपेण मन्ये यत् आगामिवर्षे मिंगः युद्धं न करिष्यति इति उच्चसंभावना अस्ति अहं तं न पृष्टवान्, परन्तु तस्य सह मम व्यक्तिगतपरस्परक्रियाणाम् आधारेण अहं मन्ये यत् सः युद्धं न करिष्यति इति।

वस्तुतः झू काई इत्यनेन कतिपयदिनानि पूर्वं वार्ता भग्नवती यत् आरएनजी अस्मिन् स्थानान्तरणकाले निश्चितरूपेण महतीं चालनं करिष्यति, आगामिवर्षे तस्य लक्ष्यं केवलं प्लेअफ् इति न भवति। एतत् वक्तव्यं प्रकाशितस्य अनन्तरं आरएनजी आगामिवर्षे विश्वचैम्पियनशिपं लक्ष्यं कृत्वा एकं पङ्क्तिं निर्मास्यति इति अर्थः ।

इदं आश्चर्यं नास्ति यत् सः मूलतः आरएनजी द्वारा FPX ऋणं दत्तः आसीत् दलस्य कोरस्य विषये वदन्, गैलेक्सी इत्यस्य विकासं क्षमतां च दृष्ट्वा आरएनजी इत्यस्य कृते सामान्यम् अस्ति गैलेक्सी आरएनजी-नगरं गन्तुं शक्नोति इति वक्तुं कठिनम् अस्ति यत् वेई अस्मिन् सत्रे सर्वोत्तमम् उदाहरणम् अस्ति तथापि आरएनजी-क्रीडायां तस्य प्रदर्शनं प्रायः आसीत् बीएलजी, तस्य बलं पुनः सर्वैः ज्ञातम् अस्ति सर्वथा।LOLएषः दलक्रीडा अस्ति ।

यथा सशक्तस्य शीर्षलेनरस्य विषये, यस्य सम्पर्कः कर्तुं शक्यते सः निश्चितरूपेण बबलप्रतियोगितायां अन्तिमपक्षे च भागं गृह्णन् शीर्षलेनरः नास्ति, परन्तु एले केवलं स्वस्य वेइबो प्रमाणीकरणं पुनः "EDG top laner" इति परिवर्तयति स्म । न बहुकालपूर्वम् इव अनुभूयते यत् इदं पुनः EDG प्रति प्रत्यागच्छति इव। केचन जनाः अपि अनुमानयन्ति यत् एषा सम्भाव्यस्य शीर्ष-आदेशकर्तृणां नूतना पीढी अस्ति, यथा xiaoxu इत्यादि ।

तदतिरिक्तं अस्मिन् वर्षे आरएनजी इत्यस्य दुर्बलप्रदर्शनस्य एकं कारणं अस्ति यत् मिड् लेनर टङ्गयुआन् इत्यस्मै स्वं सिद्धयितुं एतावत्कालं अवसरः च दत्तः आसीत् । यदि आगामिवर्षे मध्यमार्गः अपरिवर्तितः तिष्ठति तर्हि अन्यलेनपरिवर्तनेन बहु प्रभावः न भविष्यति इति अहं अनुभवामि किन्तु मध्यमार्गस्य समग्रस्थितौ महत् प्रभावः न भविष्यति अतीव दूरं गन्तुं ।

अन्यत् समस्या आरएनजी-संस्थायाः आर्थिकसमस्या अस्ति यत् अस्मिन् वर्षे वेतनं दातुं न शक्नोति यदा उत्तमाः समर्थाः च क्रीडकाः आगन्तुं इच्छन्ति। स्थानान्तरणकालस्य आरम्भात् परं प्रमुखदलानि क्रीडकानां कृते स्पर्धां कर्तुं आरभन्ते इति न वक्तव्यम्। इदं भवति यत् स्थानान्तरणकाले अद्यापि सर्वं वार्तानां प्रतीक्षां कर्तुं आवश्यकम् अस्ति, यत् अधिकं विश्वसनीयं भविष्यति।

अतः, किं भवतः किमपि वक्तव्यं अस्ति यत् झू काई इत्यस्य प्रकाशनानां अस्याः तरङ्गस्य विषये? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।