समाचारं

यदि हुवावे प्रत्येकं विक्रीतस्य कारस्य कृते ३६,७०० युआन् ददाति तर्हि साइरसः अपि सर्वाधिकं सकललाभमार्जिनं प्राप्तुं शक्नोति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थित्वा धनं कुरुत

लेखक:वांग लेई लियू याजीए

सम्पादक:Qin Zhangyong

हुवावे इत्यस्य सम्मुखे, २.थैलीस्अहं धनिकः भवितुम् आरब्धवान्।

यस्मिन् दिने थैलिस् इत्यनेन स्वस्य अभिलेखविध्वंसकं वित्तीयप्रतिवेदनं प्रकाशितम्, तस्मिन् दिने सः हस्तस्य तरङ्गेन यिंगवाङ्ग् इत्यस्मिन् हुवावे इत्यस्य १०% भागं क्रेतुं अपरं ११.५ अर्बं व्ययितवान्

बहुकालपूर्वं साइरसः वेन्जी-व्यापारचिह्नं तत्सम्बद्धं पेटन्ट् च प्राप्तुं २.५ अर्बं व्ययितवान् ।

मासद्वयात् न्यूनेन समये साइरसः १४ अर्बं व्ययितवान् । इदं कठिनं कल्पयितुं यत् वर्षत्रयचतुर्वर्षपूर्वं थैलिस् अद्यापि क्रमेण धनहानिम् अनुभवति स्म, परन्तु अधुना सर्वं मार्गं जीवति ।अस्मिन् वर्षे प्रथमार्धे राजस्वस्य वृद्धिः ४८९.५८% अभवत्

सर्वाधिकं उत्कृष्टं वस्तु साइरसस्य सकललाभमार्जिनम् अस्ति, यत् प्राप्तम्27.47%, अन्येभ्यः कारकम्पनीभ्यः बहु उच्चतरं, यथाटेस्लाद्वितीयत्रिमासे वाहनानां सकललाभमार्जिनं १८% आसीत्, प्रथमत्रिमासे आदर्शः २०.६% आसीत् ।BYDअयं २१.८८% अस्ति ।

हुवावे इत्यनेन सह सम्बद्धतायाः अनन्तरं साइरसस्य धनं आकर्षयितुं क्षमता खलु आकाशगतिम् अवाप्तवती अस्ति ।

तथा च तस्मिन् एव दिने एकेन प्रतिवेदनेन हुवावे-सायरसयोः सहकार्यस्य अपि उजागरः कृतः सर्वाधिकं दृष्टिगोचरः आँकडा अस्ति यत् प्रत्येकं साइरसः किआन्जी-कारं विक्रयति तदा हुवावे ऑटो बीयू भागाः एकत्रयति तथा च सेवाशुल्कं अनुमानतः भवति३६,७०० इति

यथा यथा Huawei इत्यस्य कार BU स्वतन्त्रः भवति तथा तथा Huawei इत्यस्य व्यापारिकः अनुभवः क्रमेण उद्भवति यत् Cyrus इत्यस्य जीवन्तं उदाहरणं भवति चेत् सर्वे जिज्ञासुः भवन्ति, Huawei इत्यस्य कार BU इत्यस्य जादू कियत् शक्तिशाली अस्ति?

01 

कोटिस्तरीयस्य बिडालमत्स्यस्य जन्म

२० अगस्त दिनाङ्के अविता इत्यनेन घोषितं यत् शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य १०% भागं ११.५ अरब युआन् इत्यस्य लेनदेनमूल्येन नगदं दातुं योजना अस्ति इक्विटी स्थानान्तरणसम्झौते हस्ताक्षरस्य अनन्तरं तस्य अर्थः अस्ति यत् हुवावे ऑटो बीयू आधिकारिकतया स्वतन्त्रः भविष्यति, आधिकारिकतया च कार्ये स्थापितः भविष्यति।

११.५ अरब युआन् कृते १०% इक्विटी क्रयणस्य आधारेण मूल्याङ्कनं ११५ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति । स्थापनायाः एकवर्षात् न्यूनकालं यावत् अस्य विपण्यमूल्यं शतशः कोटिरूप्यकाणि भवति ।

न केवलं अविता, २.चंगन ऑटोमोबाइलअस्य ब्राण्ड् Deepblue, Qiyuan इत्येतयोः अपि Huawei इत्यनेन सह व्यापारिकसहकार्यस्य चर्चा अस्ति । फाइनेन्शियल एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् अविटा इत्यस्य हुवावे इत्यस्य द्वितीयः बृहत्तमः भागधारकः अभवत् ततः परं चङ्गन् इत्यस्य प्रथमस्य अस्वीकारस्य १०% अधिकारः अद्यापि अस्ति ।तदनन्तरं चङ्गन् ११.५ अब्जमूल्येन अन्यं १०% भागं प्राप्स्यति ।, अद्यापि अविता क्रीणीत इति न निराकृतम् ।

अविता, थैलीस् इत्येतयोः अतिरिक्तं यिनवाङ्ग् अपि अधिकान् निवेशकान् आकर्षयति ।

अगस्तमासस्य २३ दिनाङ्के BAIC Blue Valley इत्यस्य संचालकमण्डलस्य सचिवः Zhao Ji इत्यनेन उक्तं यत् सः अस्याः परिस्थितेः विषये ध्यानं दत्तवान् यत् Avita इत्यादयः Huawei इत्यस्मिन् निवेशं कर्तुं रुचिं लभन्ते, तथा च कम्पनी सर्वं Huawei इत्यत्र एव भविष्यति। "अधुना वयम् हुवावे इत्यस्य चतुर्णां उद्योगेषु अन्यतमः अस्मत्। BAIC New Energy Xiangjie Super Factory इत्यस्य वर्तमानं आरक्षितं उत्पादनक्षमता 300,000 वाहनानि अस्ति। भविष्ये (उभयपक्षयोः) सहकार्यं यथासम्भवं गहनं भविष्यति।

अविता, सेलिस्, ये च पूर्वमेव स्वमतं प्रकटितवन्तः तेषां अतिरिक्तंBAIC नील उपत्यकाFAW समूहःडोंगफेंग मोटरमहत्त्वपूर्णः भागधारकः अपि भविष्यति । मार्चमासे डोङ्गफेङ्ग मोटरसमूहस्य उपमहाप्रबन्धकः यू झेङ्ग् इत्यनेन प्रकटितं यत् सः चीन FAW इत्यनेन सह हुवावे ऑटो बीयू इत्यस्मिन् निवेशस्य सक्रियरूपेण प्रचारार्थं कार्यं कुर्वन् अस्ति। अस्मिन् वर्षे डोङ्गफेङ्ग मोटरस्य सहायककम्पनयः लाण्डु आटोमोबाइल, मेङ्गशी टेक्नोलॉजी च हुवावे इत्यनेन सह सामरिकसहकार्यसम्झौतेषु हस्ताक्षरं कृतवन्तौ, परन्तु द्वयोः पक्षयोः विशिष्टसहकार्यप्रतिरूपस्य प्रकटीकरणं न कृतम्

चेरी ऑटोमोबाइल तथा जियांग्हुआई ऑटोमोबाइल इत्येतयोः द्वयोः अपि हुवावे इत्यस्य "चतुर्वृत्तयोः" अन्तर्गतम्, अद्यापि न उक्तं यत् ते सम्मिलितुं इच्छन्ति वा, परन्तु यू चेङ्गडोङ्ग इत्यनेन सार्वजनिकरूपेण घोषितं यत् सः तेभ्यः इक्विटी उद्घाटयितुं आमन्त्रणं जारीकृतवान्। परन्तु एतेषु कारकम्पनीषु एव बहवः भागधारकाः सम्मिलिताः सन्ति, वार्ताप्रक्रिया च तुल्यकालिकरूपेण दीर्घा भवितुम् अर्हति ।

किमर्थम् एतावन्तः कारकम्पनयः दशकोटिरूप्यकाणां निवेशं कुर्वन्ति यस्मिन् कम्पनी अधुना एव आधिकारिकतया कार्यान्वितम् अस्ति?

मुख्यकारणं अवश्यमेव लाभ-प्रेरितं भवति, यिनवाङ्गः च कार-कम्पनीनां धनं प्राप्तुं साहाय्यं कर्तुं शक्नोति । साइरसस्य उदाहरणरूपेण गृहीत्वा अस्य वर्षस्य प्रथमार्धे साइरसस्य परिचालन-आयः आसीत्६५.०४४ अरब युआन्, वर्षे वर्षे वृद्धिः489.58%;

थैलिस् इत्यनेन उक्तं यत् मुख्यतया नूतनानां ऊर्जावाहनानां विक्रयवृद्ध्या कम्पनीयाः राजस्वं महतीं वर्धितम्। अस्मिन् वर्षे प्रथमषड्मासेषु साइरस-नवीनऊर्जावाहनानां सञ्चितविक्रयः २,००,९०० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ३४८.५५% वृद्धिः अभवत् Huawei इत्यनेन सह सहकार्यं कुर्वतां Wenjie ब्राण्ड्-समूहानां सञ्चितविक्रयः अस्ति१८१,१९७ वाहनम्, Li Auto इत्यस्य पश्चात् द्वितीयः, नूतनशक्तिब्राण्ड्-मध्ये द्वितीयस्थाने, द्वयोः मध्ये अन्तरं ८,००० यूनिट्-तः न्यूनम् अस्ति ।

चतुर्वर्षेभ्यः क्रमशः प्रायः १० अरबं हानिम् अकुर्वन् अधुना अल्पकाले एव लाभं प्राप्तवान् इति निःसंदेहं साइरसः हुवावे इत्यनेन सह सहकार्यस्य बृहत्तमः लाभार्थी अस्ति ।

अपि च, थैलिस् इत्यनेन प्रथमवारं प्रकटितस्य शेन्झेन् यिनवाङ्गस्य वित्तीयदत्तांशस्य अनुसारं यिनवाङ्ग इति कम्पनी अपि उत्तमं सौदान् कुर्वती अस्ति। शेन्झेन् यिनवाङ्ग कम्पनीयाः विक्रयराजस्वं २०२२ तमे वर्षे २०२३ तमे वर्षे च क्रमशः २.०९८ अरब युआन् तथा ४.७ अरब युआन् भविष्यति;

अचिरेण भविष्ये, २.Huawei इत्यस्य कार BU व्यवसायः अपि समग्रप्रणाल्यां एकीकृतः भविष्यति यत् ध्यानं आकर्षयिष्यति, तथा यिनवाङ्गः अस्य आधारेण उच्चराजस्ववृद्धिं निरन्तरं निर्वाहयिष्यति।

यदि भविष्ये यिनवाङ्गस्य सफलतापूर्वकं सूचीकरणं कर्तुं शक्यते तर्हि अधुना सम्मिलितानाम् भागधारकाणां आयः निःसंदेहं पर्याप्तं भविष्यति, कारनिर्माणात् धनं प्राप्तुं अपेक्षया अपि अधिकं कार्यकुशलं भविष्यति।

तस्य पृष्ठतः व्यावसायिकप्रतिरूपात् न्याय्यं चेत्, यिनवाङ्गस्य पूर्ववर्ती Huawei Auto BU इत्यस्य स्थापना २०१९ तमे वर्षे अभवत् ।तस्मिन् समये सः कारकम्पनीभ्यः प्रमुखघटकानाम् विक्रयं कृत्वा पूर्ण-स्टैक् एकीकृतसमाधानं च प्रदत्तवान् २०२१ तमस्य वर्षस्य मेमासे यु चेङ्गडोङ्ग इत्यनेन हुवावे इत्यस्य कारस्य BU इत्यस्य, भागानां, हुवावे इत्यस्य HI मॉडलस्य च अतिरिक्तं, सः तृतीयस्य व्यापारस्य मॉडलस्य योजनां कृतवान्, स्मार्टकारस्य चयनस्य मॉडल्, यत् अधुना अस्तिहोंगमेङ्ग ज़िक्सिंग

अनेकसमायोजनानन्तरं हुवावे इत्यस्य कार BU इत्यनेन अपि स्वस्य लक्ष्यं स्पष्टं कृतम् अस्ति यत् कारनिर्माणं न, अपितु कारकम्पनीनां उत्तमकारनिर्माणे विक्रये च सहायतार्थं बुद्धिमान् संजालप्रौद्योगिक्याः उपयोगः करणीयः।

पूर्वस्य हुवावे स्मार्ट सॉल्यूशन बीयू इत्यस्य तुलने यिनवाङ्ग इत्यस्य स्थापना भविष्ये मार्केट्-उन्मुखसिद्धान्ताधारितं कार्यं करिष्यति इति आशायाः सह अभवत् ।

"चीनदेशे वाहन-उद्योगस्य सहभागितायाः सह विद्युत्करणस्य बुद्धिमत्तायाश्च मुक्त-मञ्चस्य निर्माणस्य आवश्यकता वर्तते, इञ्जिन-सहितं मुक्त-मञ्चं निर्मातुं आवश्यकम् अस्ति, अस्याः कम्पनीयाः प्रति ध्यानं आकर्षयितुं यू चेङ्गडोङ्गस्य पूर्वव्याख्यानम् आसीत्

02 

एकस्य कारस्य विक्रयात् हुवावे-कम्पनी ३६,७०० युआन्-रूप्यकाणि प्राप्नोति

कम्पनीयां थैलिस् इत्यस्य निवेशेन यद्यपि ध्यानं आकृष्टम् अस्ति तथापि हुवावे इत्यस्य आकर्षणं कुर्वतः हिमशैलस्य अग्रभागस्य अपि दर्शनं कर्तुं शक्नोति।

Thalys द्वारा विमोचितस्य "मुख्यसंपत्तिक्रयणप्रतिवेदनस्य (मसौदा)" इत्यस्य अनुसारं, Huawei Auto BU इत्यस्य स्वतन्त्रसञ्चालनस्य अनन्तरं नूतनवाहकस्य Yinwang इत्यस्य विषये काश्चन आन्तरिकसूचनाः प्रकटयितुं दुर्लभाः सन्ति, तस्य वित्तीयदत्तांशः, सम्पत्तिमूल्यांकनं अन्यविवरणं च , अस्ति अपि च प्रथमवारं सार्वजनिकं कृतम् अस्ति।

मूल्ययुद्धेषु गभीररूपेण संलग्नाः लाभहानिरेखायां च संघर्षं कुर्वन्तः नूतनानां बलानां विपरीतम्, हुवावे इत्यस्य ऑटो बीयू बुद्धिमान् सम्बद्धकारानाम् मञ्चरूपेण कार्यं करोतिवृद्धिशील घटकों के कोर आपूर्तिकर्ता, प्रथमवारं स्थापिते लज्जाजनकं कालखण्डं गत्वा अधुना बहु धनं प्राप्तवान् ।

विशेषतः साइरसः लक्ष्यकम्पनी शेन्झेन् यिनवाङ्ग इत्यनेन स्थापयितुं योजनाकृतस्य हुवावेकारस्य बीयू इत्यस्य सम्पत्तिवित्तीयदत्तांशस्य घोषणां कृतवान् ।

प्रतिवेदनस्य आँकडानुसारं २०२२ तमे वर्षे २०२३ तमे वर्षे च हुवावे ऑटो बीयू इत्यस्य बहु हानिः अभवत्, यत् क्रमशः ७.५८७ अरबं ५.५९७ अरबं च आसीत्, परन्तु तदनुरूपं राजस्वं केवलं २.०९७ अरबं ४.७०० अरबं च आसीत्

परन्तु २०२४ तमस्य वर्षस्य प्रथमार्धे कुलराजस्वं २०२३ तमस्य वर्षस्य राजस्वस्य दुगुणाधिकं भविष्यति ।१०.४३५ अर्बं प्राप्तवान्, शुद्धलाभः २.२३१ अब्जः, २.शुद्धलाभमार्जिनं २१.३८% अस्ति ।, प्रत्यक्षतया हानिः लाभे परिणमयति।

तदतिरिक्तं, शेन्झेन् यिनवाङ्गस्य शुद्धलाभः २०२२ तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं क्रमशः -७.५८७ अरब युआन्, -५.५९७ अरब युआन्, २.२३१ अरब युआन् च भविष्यति ३.३५१ अरब युआन् भवति ।

यु चेङ्गडोङ्गस्य पूर्ववक्तव्यस्य अनुसारं चे बीयू मूलतः २०२५ तमे वर्षे लाभप्रदतां प्राप्तुं शक्नोति इति अपेक्षा आसीत्, परन्तु अधुना तत् प्राप्तम् इति भातिएकवर्षपूर्वंलाभप्रदतां साधयन्ति।

वर्षत्रयात् न्यूनेन समये निरन्तरं वर्धमानस्य स्थूललाभमार्जिनस्य कारणात् शीघ्रमेव हानिः लाभे परिणतुं समर्थः अभवत् ।

व्यावसायिकसंरचनायाः विशिष्टं, Huawei इत्यस्य कार BU इत्यस्य व्यावसायिकप्रतिरूपे हार्डवेयरव्यापारः तथा सॉफ्टवेयर तथा सेवाव्यापारः २०२२ तमे वर्षे च Huawei इत्यस्य कार BU हार्डवेयरव्यापारस्य सकललाभमार्जिनः क्रमशः १४.४७% तथा १५.८५% भविष्यति, तथा च सकललाभमार्जिनः सॉफ्टवेयर-सेवा-व्यापारः क्रमशः १४.४७%, १५.८५% च भविष्यति ।

२०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं हुवावे ऑटो बीयू इत्यस्य सॉफ्टवेयर-सेवाव्यापारस्य सकललाभमार्जिनं भयानकस्तरं प्राप्स्यति ।86.17%, वर्षस्य प्रथमार्धे हार्डवेयरव्यापारस्य ३३.४१% अपेक्षया बहु अधिकम्, यत् दर्शयति यत् Huawei Auto BU इत्यस्य सॉफ्टवेयर-सेवा-क्षेत्रे उत्तमं लाभः अस्ति

अवश्यं, Huawei इत्यस्य कार BU शीघ्रमेव लाभं प्राप्तुं शक्नोति, अपि च प्रमुखग्राहकानाम् योगदानात् अपि अविभाज्यम् अस्ति ।

प्रतिवेदने घोषितस्य Huawei Auto BU इत्यस्य शीर्षपञ्चग्राहकानाम् अनुसारं २०२२ तमे वर्षे २०२३ तमे वर्षे च बृहत्तमः ग्राहकः १.१८९ अरबं २.३९६ अरबं च योगदानं दत्तवान्, यत् तस्मिन् वर्षे क्रमशः ५६.६८%, ५०.९७% च राजस्वं कृतवान् २०२४ तमस्य वर्षस्य प्रथमार्धे बृहत्तमः ग्राहकः ६.६१४ अर्बं योगदानं दत्तवान्, यत् ५०% तः महत्त्वपूर्णतया अधिकं योगदानं दत्तवान् । राजस्वस्य अनुपातः प्राप्तः63.38%

अपि च, हुवावे इत्यस्य ऑटोमोटिव् बीयू इत्यस्य शीर्षपञ्चग्राहकानाम् राजस्वस्य अनुपातः वर्षे वर्षे वर्धमानः अस्ति ।

स्पष्टतया, Huawei मॉडल् इत्यस्य पूर्वविक्रयस्य आधारेण Huawei Auto BU इत्यस्य बृहत्तमः ग्राहकः निश्चितरूपेण अस्तिकोरसः जगत् पृच्छति, अस्मिन् वर्षे प्रथमार्धे विक्रयः १८०,००० वाहनानां यावत् अभवत्, यत् वर्षे वर्षे ३४८.५५% वृद्धिः अभवत् ।

योगदानं प्राप्तस्य राजस्वस्य मॉडलविक्रयस्य च आधारेण निष्कर्षः न कठिनः यत् साइरसेन विक्रीतस्य प्रत्येकस्य Qianjie कारस्य कृते Huawei इत्यस्य कार BU इत्यनेन गृहीतं तकनीकीशुल्कं प्रायः अस्ति३६,७०० युआन्

वेन्जी ब्राण्ड् मॉडल् इत्यस्य औसतमूल्येन न्याय्यं चेत्,वाहनस्य मूल्यस्य प्रायः १०%, बुद्धिमान् चालनप्रौद्योगिक्याः आरभ्य बुद्धिमान् काकपिट् कृते हुवावे तकनीकीसमर्थनस्य पूर्णसमूहात्, एषः मूल्यानुपातः अतीव कर्तव्यनिष्ठः इति वक्तुं शक्यते

एतेन उद्योगे पूर्वं कृताः अफवाः अपि खण्डिताः भवन्ति यत् साइरसः केवलं हुवावे-सहकार्यं कुर्वन् एव कार्यं करोति, धनं न प्राप्नोति च ।

परन्तु सम्पत्तिप्रतिवेदने तुल्यकालिकरूपेण एकः प्रबलः बिन्दुः अस्ति इति प्रकाशितम्बस्तीपक्षः - एकस्मिन् विशिष्टे परिदृश्ये उत्पादः ग्राहकस्य गोदामस्य (ग्राहकस्य स्वस्य गोदामस्य वा तृतीयपक्षस्य गोदामस्य वा) प्रति वितरितः भवति,१-२ मासानां अनन्तरं धनं पुनः

अद्यतनकारकम्पनीषु सामान्यतया भुक्तिचक्रं मासत्रयं भवति, अतः झिन्वाङ्ग इत्यनेन अपेक्षितं भुक्तिचक्रं खलु द्रुतं भवति । परन्तु एतेन हुवावे इत्यनेन सह सहकार्यं कुर्वतीषु अनेकेषु कारकम्पनीषु साइरसः बृहत्तमः विजेता भवितुं न बाधते ।

तेषां पृष्ठभागे हुवावे-वृक्षस्य विशालः वृक्षः कृत्वा अन्ततः साइरसः उत्तिष्ठन् धनं प्राप्तवान् ।