समाचारं

शेन् यी : रूसस्य प्रतिरोधस्य अर्थः लोकतन्त्रम्;

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/Observer.com स्तम्भकार शेन यी]।

अगस्तमासस्य २४ दिनाङ्के स्थानीयसमये सायं सामाजिकमाध्यमस्य टेलिग्रामस्य संस्थापकः पावेल् दुरोवः फ्रान्स्देशे गृहीतः । तदनन्तरं एलोन् मस्कः, स्वामी .

मम मते अस्मिन् विषये अनेकानि अवलोकनानि सन्ति- १.

1. साइबरस्पेस् अनियमहीनं स्थानं नास्ति, राष्ट्रियसुरक्षा च रक्तरेखा, तलरेखा च।

१९५० तमे दशके वुल्फर्स् इत्यनेन राष्ट्रियसुरक्षायाः परिभाषा "देशस्य कृते महत्त्वपूर्णानि मूल्यानि सुरक्षितस्थितौ सन्ति" इति अद्यापि कार्यान्वयनस्य मूलतलरेखा अस्ति, विशेषतः यूरोपीय-अमेरिकनदेशानां व्यवहारे सार्वभौमदेशाः तदा कार्यवाही करिष्यन्ति यदा ते स्वतन्त्रतया मन्यन्ते यत् तेषां राष्ट्रियसुरक्षायाः कृते खतरा वर्तते। एतादृशे कार्ये नियमः राष्ट्रसुरक्षां प्राप्तुं साधनं भवति, न तु बाधाः सीमाः च । अन्येषु शब्देषु, एकदा कश्चन व्यक्तिः राष्ट्रियसुरक्षायाः कृते त्रासः इति गण्यते तदा देशः एतत् त्रासं निवारयितुं सर्वाणि साधनानि स्वीकुर्यात् ।

अवश्यं वयं वादविवादं कर्तुं शक्नुमः यत् राष्ट्रियसुरक्षायाः एषा परिचयः अतिसामान्यीकृता दुरुपयोगिता च अस्ति वा इति। सामान्यतया यूरोपीय-अमेरिकन-देशाः राष्ट्रियसुरक्षापरिचयस्य विषये सर्वदा तुल्यकालिकरूपेण शिथिलाः व्यापकाः च आसन् तथापि अभिव्यक्तिविशिष्टकार्याणां दृष्ट्या ते पैकेजिंग्-विषये अधिकं ध्यानं ददति, विशेषतः माध्यमैः सह सहकार्यं, तस्य विषये सहमतिः निर्मातुं च राष्ट्रीय सुरक्षा समन्वित कार्यवाही।

यहूदीविरोधी आतङ्कवादः, राजनैतिकसमीचीनतायाः लक्षणीयौ राष्ट्रियसुरक्षासहमतौ पाश्चात्यजगति वस्तुनिष्ठवास्तविकताः सन्ति एकदा सीमां स्पृशन्ति तदा ते तत्क्षणमेव प्रतिक्रियां दास्यन्ति। अस्मिन् समये दुरोवस्य गिरफ्तारी पूर्वं यूरोपीय-अमेरिका-सर्वकारयोः उपयोक्तृदत्तांशं प्राप्तुं मञ्चे नियन्त्रणसूचनाः च कर्तुं अनुरोधेन सहकार्यं कर्तुं न अस्वीकृतवान् यूरोपीय-अमेरिका-देशेषु एषः राष्ट्रियसुरक्षा-तर्कः खलु स्वयमेव सुसंगतः अस्ति ।

2. यूरोपीय-अमेरिका-देशयोः समक्षं राष्ट्रियसुरक्षायाः समस्या अस्ति यत् ते स्पष्ट-आधिपत्य-लक्षणैः सह राष्ट्रिय-सुरक्षा-अवधारणां स्वीकुर्वन्ति

तथाकथिताः "द्विगुणमानकाः" अथवा "बहुमानकाः" राष्ट्रियसुरक्षाक्षेत्रे "स्वार्थकेन्द्रितानां, व्यक्तिगतरूपेण तर्कसंगतानां देशानाम्" अभ्यासः अस्ति । भौगोलिकसीमानां अतिक्रमणं, एकस्य देशस्य सुरक्षासीमानां विस्तारः, अन्यदेशानां सुरक्षासीमानां संपीडनं, अन्यदेशानां असुरक्षायाः व्ययेन राष्ट्रियसुरक्षाप्रथानां निर्माणं च सर्वाधिकं समस्या अस्ति

दुरोवस्य विषये पश्चिमदेशः दुरोवं तस्य मञ्चं च रूसस्य राष्ट्रियसुरक्षाशासनस्य सम्मुखीकरणाय प्रोत्साहयति तथा च पाश्चात्यदेशानां राष्ट्रियसुरक्षाशासनस्य अनुपालनस्य आग्रहं करोति अवश्यम् अस्मिन् क्रमे फूको इत्यनेन उल्लिखितः अनुशासनः अथवा संज्ञानात्मकः आकारः स्पष्टतया दृश्यते : रूसस्य प्रतिरोधस्य अर्थः पश्चिमस्य अवज्ञायाः अर्थः असुरक्षा;

एतत् अवश्यं द्विगुणं मानकं, तस्य च बूमरेङ्ग प्रभावः अपि भविष्यति: आरम्भे पाश्चात्त्यदेशाः केवलं विश्वासं कृतवन्तः यत् अन्तर्जालस्य विकासः केवलं निःशर्तरूपेण पाश्चात्यदेशानां मृदुशक्तिविस्तारार्थं साहाय्यं करिष्यति, पाश्चात्यदेशानां कृते नूतनं साधनं भविष्यति ' कूटनीतिं, तथा अ-पाश्चात्य-प्रकरणे विदेश-कार्येषु संलग्नाः, स्थानीय-राष्ट्रीय-सुरक्षां चुनौतीं दत्त्वा, या पाश्चात्य-समर्थकं न भवति। अतः पाश्चात्यदेशैः निरपेक्षप्रायः अन्तर्जालस्वतन्त्रतायाः अवधारणात्मकव्यवस्था निर्मितवती, या मीडिया, शिक्षा, ज्ञानव्यवस्थाभिः व्यापकरूपेण प्रसारिता, दृढतया च अनुशासिता च अस्ति

इदानीं यदा बूमरेङ्गः यूरोप-अमेरिका-देशयोः उपरि आघातं कृतवान् तदा यूरोपीय-अमेरिका-देशयोः आन्तरिक-शासनस्य वैश्विक-विस्तारस्य च कृते खलु जोखिमाः, धमकीः च सृज्यन्ते तदा यूरोपीय-अमेरिका-देशाः स्वाभाविकतया राष्ट्रिय-विषये स्वस्य अवगमनस्य आधारेण कार्याणि कर्तुं आरभन्ते | सुरक्षा। मध्ये संक्रमणं वा पूर्वछाया वा नास्ति, अतः एव समग्रं जगत् विशेषतः ये अधिकं सम्यक् अनुशासिताः आदर्शवादीनां संज्ञानां धारयन्ति ते स्तब्धाः भवन्ति

मस्कः यूरोपे वाक्स्वतन्त्रतायाः अभावस्य व्यङ्ग्यं कृत्वा दुरोवस्य मुक्तिं आग्रहं कृत्वा बहुविधलेखान् लिखितवान्, फ्रेंचभाषायां च लिखितवान् यत् "स्वतन्त्रता। स्वतन्त्रता! स्वतन्त्रता?"

3. वैश्विकसाइबरस्पेसस्य शासनं वैश्विकसहकारिशासनस्य नूतनचक्रस्य मूलविषयक्षेत्रम् अस्ति।

वैश्विकसाइबरस्पेस् इत्यस्य प्रभावी शासनं वैश्विकशासनस्य सीमान्तक्षेत्रं केन्द्रक्षेत्रं च अस्ति । अस्मिन् क्षेत्रे स्वाभाविकतया प्रभावी पारराष्ट्रीयसमन्वयस्य आवश्यकता वर्तते सार्वभौमदेशानां कृते आरामः च। आरामस्य कुञ्जी अस्ति यत् देशस्य सार्वभौमाधिकारस्य क्षतिः न भवति इति सुनिश्चितं करणीयम्।

अस्मिन् क्रमे संयुक्तराष्ट्रसङ्घस्य महत्त्वपूर्णां भूमिकां निर्वहणस्य अवसरः प्राप्तुं नियतः अस्ति, परन्तु कियत्पर्यन्तं तत् करोति, सर्वाधिकं मौलिकं वस्तु प्रमुखशक्तीनां समन्वयं प्रति प्रत्यागन्तुं, विशेषतः पञ्चानां स्थायीसदस्यानां समन्वयं प्रति संयुक्तराष्ट्रसङ्घः । सम्प्रति अद्यापि एषा प्रक्रिया विविधानां अनिश्चिततानां, आव्हानानां च सामना करिष्यति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। WeChat guanchacn इत्यत्र Observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।