समाचारं

मतभेदाः सेतुः कर्तुं कठिनाः सन्ति, गाजा-युद्धविरामवार्तालापस्य नूतनः दौरः च अन्तिमसमझौतां प्राप्तुं असफलः अभवत्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मासान् यावत् व्यत्यस्तवार्तालापः गाजापट्टे इजरायलस्य सैन्यकार्यक्रमस्य समाप्तिम् अकुर्वत्।

अमेरिकी-अधिकारिणा उक्तं यत् मिस्र-देशस्य कैरो-नगरे गाजा-देशे युद्धविरामस्य विषये उच्चस्तरीय-वार्तायां, निरोधितानां मुक्तिविषये च अन्तिम-सम्झौतायां असफलता अभवत् इति सीसीटीवी-न्यूज-पत्रिकायाः ​​समाचारः।

परन्तु अवशिष्टानां मतभेदानाम् पूरणार्थं मध्यस्थैः सह वार्तालापं निरन्तरं कर्तुं निम्नस्तरीयाः कार्यसमूहाः कैरोनगरे एव तिष्ठन्ति। युद्धविरामवार्तालापस्य कैरोनगरं स्थानान्तरणात् पूर्वं कतार-मिस्र-अमेरिका-इजरायल-देशयोः प्रतिनिधिभिः कतार-देशस्य दोहा-नगरे वार्तायां एकं दौरं कृतम् आसीत् तस्मिन् समये राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी व्हाइट हाउस, पुनः आरब्धस्य युद्धविरामवार्तालापस्य वर्णनं "एकः आशाजनकः आरम्भः" इति कृतवान्, परन्तु यतः युद्धविरामवार्तालापः प्रगतिम् अकुर्वत्, एतेन बहिः जगति शङ्का कृता यत् अमेरिकादेशस्य नवीनतमप्रयत्नाः सफलतया तस्य संघर्षस्य समाप्तिम् कर्तुं शक्नुवन्ति वा १० मासाधिकं यावत् स्थापितः अस्ति ।

अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये गाजापट्टिकायाः ​​खान यूनिस्-नगरे प्यालेस्टिनी-इजरायल-सङ्घर्षः निरन्तरं भवति स्म, विस्थापिताः जनाः तंबूशिबिरेषु शरणं प्राप्तवन्तः । चित्र/IC फोटो

इजरायल्-देशः गाजा-पट्टिकायां सैनिकाः स्थापयितुं आग्रहं करोति

कैरोनगरे अयं वार्ताकारस्य दौरः अगस्तमासस्य २२ दिनाङ्के स्थानीयसमये आरब्धः, २५ दिनाङ्कपर्यन्तं च अभवत् । वार्तायां सम्बद्धानां अधिकारिणां मध्ये सी.आय.ए.-निदेशकः बर्न्स्, इजरायलस्य गुप्तचर-गुप्तसेवा-प्रमुखः डेविड् बानिया च प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) प्रतिनिधिमण्डलेन मिस्र-कतार-मध्यस्थानां ब्रिफिंग् श्रुत्वा सः प्रत्यक्षतया वार्तायां सम्मिलितः नासीत्

मिस्रस्य सुरक्षास्रोतद्वयेन उक्तं यत् कैरोनगरे युद्धविरामवार्तायाः परिणामः कोऽपि सम्झौता न अभवत्, मध्यस्थैः प्रस्तावितानां अनेकानाम् सम्झौतानां विषये हमासः इजरायल् वा न सहमताः।

अमेरिका-मिस्र-कतार-देशयोः दलाली-युद्धविरामस्य एकः प्रमुखः चिपचिपा-बिन्दुः इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू-महोदयस्य आग्रहः अस्ति यत् इजरायल-सैनिकाः फिलाडेल्फिया-गलियारे उपस्थितिम् अस्थापयन्तु इति। फिलाडेल्फिया-गलियारा मिस्र-गाजा-देशयोः दक्षिणसीमायां १४.५ किलोमीटर्-परिमितं भूमिपट्टिकां निर्दिशति । नेतन्याहू इत्यस्य मतं यत् इजरायलस्य निरीक्षणं विना हमासः शीघ्रमेव अस्य क्षेत्रस्य उपयोगं शस्त्रस्य तस्करीं कर्तुं पुनः शस्त्रं च करिष्यति।

सूत्रेषु इदमपि उक्तं यत् इजरायल्-देशेन गाजा-देशे सामरिकदृष्ट्या महत्त्वपूर्णे "नेचारिम्-गलियारे" सैनिकानाम् अवरोधः, हमास-सशस्त्र-कर्मचारिणः दक्षिणतः उत्तरदिशि प्रवेशं निवारयितुं नाका-चौकानि स्थापयितुं च आवश्यकम् अस्ति नेचारिम्-गलियारा उत्तर-दक्षिण-गाजा-पट्टिकां संयोजयति पूर्वपश्चिम-भूमिपट्टिका अस्ति । इजरायल-सेनायाः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमे अस्य क्षेत्रस्य कब्जां कृत्वा उत्तर-दक्षिणयोः मध्ये प्यालेस्टिनी-जनाः स्वतन्त्रतया गन्तुं न शक्नुवन्ति स्म

यद्यपि मध्यस्थैः वार्तायां फिलाडेल्फिया-गलियारे इजरायल-सैन्य-उपस्थितेः स्थाने नेचारिम्-गलियारे च प्रतिस्थापनार्थं अनेकाः विकल्पाः प्रस्ताविताः, तथापि सर्वैः पक्षैः कोऽपि विकल्पः न स्वीकृतः

तदतिरिक्तं निरोधितानां जनानां मुक्तिः, तथैव नेतन्याहू इत्यनेन प्रस्ताविताः शर्ताः अपि आसन् यत् "उत्तरगाजादेशं प्रति प्रत्यागच्छन्तः विस्थापिताः प्यालेस्टिनीजनाः शस्त्रनिरीक्षणं अवश्यं कुर्वन्ति" इति

वार्तायां परिचितः एकः व्यक्तिः अवदत् यत् इजरायलस्य वार्ताकारदलेन सह नेतन्याहू इत्यस्य विवादः आसीत् यत् इजरायलस्य सैनिकाः सर्वदा गाजा-पट्टे मिस्र-सीमायां च स्थापनीयाः भवेयुः इति याया नेतृत्वे युद्धविरामवार्तायां ते अत्यधिकं रियायताः दत्तवन्तः इति तीव्रालोचनाम् अयच्छन् ।

हमासः इजरायल्-देशेन जुलै-मासस्य युद्धविरामस्य पालनम् आग्रहयति

दिनानि यावत् वार्तालापस्य अनन्तरं इजरायल्-हमास-देशयोः स्पष्टतया मतभेदः येषु विषयेषु कोऽपि सफलता न प्राप्ता । नेतन्याहुः नूतनान् आग्रहान् कृत्वा युद्धविरामं प्राप्तुं प्रयत्नान् गम्भीरतापूर्वकं न गृह्णाति इति आरोपः कृतः अस्ति । नेतन्याहू बहुवारं उक्तवान् यत् सम्झौता कृता अपि गाजा-पट्ट्यां सैन्यकार्यक्रमाः यावत् हमास-सङ्घस्य पूर्णतया पराजयः न भवति तावत् यावत् निरन्तरं भविष्यति।

इजरायल-निरोधितानां परिवारेभ्यः नेतन्याहू-महोदयस्य दबावः अस्ति यत् सः सौदान् प्राप्तुं शक्नोति, समीक्षकाः च स्वस्य राजनैतिकप्रयोजनार्थं युद्धविरामस्य बाधां जनयति इति आरोपं कृतवन्तः

"गाजापट्टे युद्धविरामस्य नूतनानि परिस्थितयः नेतन्याहूः निरन्तरं योजयति। एषा 'विलम्बस्य रणनीतिः' अस्ति। " लेबनानदेशस्य अमेरिकनविश्वविद्यालयस्य बेरूतस्य विशिष्टः शोधकः रामी करी इत्यनेन उक्तं यत् सः नूतनानां विषये चर्चां कर्तुं सभासु निरन्तरं भागं गृह्णाति विचारान् नूतनान् रियायान् च, सः युद्धविरामसम्झौते किमपि प्रगतिम् न अनुमन्यते। हमास-सङ्घः, लेबनान-हिजबुल-सङ्घः च एतत् अवगच्छन्ति ।

अमेरिकी-देशस्य भूमिकायाः ​​विषये अपि प्रश्नः कृतः अस्ति, हमास-सङ्घः अवदत् यत् अमेरिका-देशः "सद्भावेन" मध्यस्थतां न कृतवान् । करी इत्यनेन अपि उक्तं यत् अमेरिका इजरायलस्य प्रायोजकः, सैन्यसहायताप्रदाता, कूटनीतिकरक्षकः च अस्ति, येन सः विश्वसनीयः वार्ताकारः मध्यस्थः वा भवितुम् असमर्थः अस्ति।

कैरो-युद्धविराम-सम्झौतेः वार्ता पुनः गतिरोधं प्राप्तवती इति ज्ञात्वा अगस्त-मासस्य २४ दिनाङ्के स्थानीयसमये इजरायल-निरोधितानां परिवारैः एकं वक्तव्यं प्रकाशितम् यत् नेतन्याहू-द्वारा प्रस्ताविताः नूतनाः शर्ताः एव युद्धविराम-सम्झौते हस्ताक्षरे बाधां जनयन्ति इति इजरायल-निरोधितानां परिवाराः मिस्र-देशस्य कैरो-नगरे वार्तायां प्रायः अन्तिम-अवसरः इति पश्यन्ति, "सम्झौतां प्राप्तुं वा स्थितिः वर्धते वा" इति

सम्प्रति हमासस्य वार्ताकारप्रतिनिधिमण्डलं मध्यस्थैः इजिप्ट्-कतार-देशयोः सह मिलित्वा वार्ता-परिणामान् श्रुत्वा कैरो-देशं त्यक्तवान् अस्ति अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये हमास-पोलिट्ब्यूरो-सदस्यः इज्जत-रेश्क्-इत्यनेन अमेरिकी-राष्ट्रपति-बाइडेन्-इत्यनेन कृतानां अनुशंसानाम् आधारेण, संयुक्तराष्ट्र-सुरक्षा-परिषदः प्रासंगिक-संकल्पानां च आधारेण जुलै-मासे प्राप्तस्य युद्धविराम-योजनायाः पालनम् इजरायल्-देशः करणीयः इति आग्रहं कृतवान्

वक्तव्ये उक्तं यत् हमास-प्रतिनिधिमण्डलेन स्वस्य स्थितिं बोधितं यत् कस्मिन् अपि सम्झौते स्थायी युद्धविरामः, गाजा-पट्टिकातः इजरायल-सैनिकानाम् पूर्णनिवृत्तिः, गाजा-पट्टिकायाः ​​निवासिनः स्वगृहेषु स्वतन्त्रतया प्रत्यागमनं, गाजा-पट्टिकायाः ​​उद्धारः पुनर्निर्माणं च, तथा च... निरुद्धानां कर्मचारिणां मुक्तिः।

विगतमासेषु गाजा-युद्धविराम-वार्तालापेषु अनेके विवर्ताः अभवन्, परन्तु गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमस्य समाप्तिः, इजरायल-निरोधितानां मुक्तिः च इति विषये ते कदापि सम्झौतां कर्तुं न शक्तवन्तः प्यालेस्टिनी-गाजा-पट्टी-स्वास्थ्यविभागेन अगस्त-मासस्य २५ दिनाङ्के स्थानीयसमये प्रकाशितस्य आँकडानुसारं गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ४०,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, अधिकाः च घातिताः च अभवन् ९३,००० तः अधिकम् .

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् दौरे प्रायः २३ लक्षं गाजान्-जनानाम् स्थितिः अधिका अभवत्, ते केवलं भग्नावशेषस्य पार्श्वे स्थापितेषु तंबूषु वा आश्रयेषु वा निवसितुं शक्नुवन्ति ।

मध्यपूर्वशान्तिप्रक्रियायाः संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयकः तोर् वेनेस्लान् सामाजिकमाध्यमेषु प्रकाशितवान् यत् समयः अपव्ययः नास्ति तथा च कैरोनगरे युद्धविरामवार्तालापाः नागरिकजीवनरक्षणाय, क्षेत्रीयतनावानां निवारणाय, दीर्घकालीनस्य समाधानार्थं प्रयत्नानाम् त्वरिततायै च महत्त्वपूर्णाः सन्ति term suffering in Gaza जनानां तात्कालिकाः आवश्यकताः महत्त्वपूर्णाः सन्ति।

कठिनभेदानाम् अभावेऽपि अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी वार्ताम् "रचनात्मकम्" इति वर्णितवान्, सर्वे पक्षाः "अन्तिम-प्रवर्तनीय-सम्झौते" प्राप्तुं परिश्रमं कुर्वन्ति इति च अवदत् अवशिष्टानां मतभेदानाम् विवरणानां च अधिकं लोहं कर्तुं निम्नस्तरीयकार्यसमूहाः आगामिदिनेषु कैरोनगरे मध्यस्थैः सह मिलित्वा निरन्तरं भविष्यन्ति।

बीजिंग न्यूजस्य संवाददाता लुआन् रुओक्सी

सम्पादकः बाई शुआङ्गः प्रूफरीडरः लियू युए च