समाचारं

SpaceX इत्यस्य नूतनं साहसिकं कार्यम् : प्रथमः व्यावसायिकः अन्तरिक्षयात्रा आरभ्यतुं प्रवृत्तः अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलोन् मस्कस्य स्पेसएक्स् प्रथमं निजी अन्तरिक्षयात्रायाः आयोजनं करिष्यति यत् कम्पनीयाः जोखिमपूर्णेषु उपक्रमेषु अन्यतमं भविष्यति।

चतुर्णां जनानां दलस्य सदस्यद्वयं स्पेसएक्स् इत्यनेन विकसितस्य नूतनस्य स्पेससूट् इत्यस्य परीक्षणार्थं अन्तरिक्षयात्राम् करिष्यति ।

पोलारिस् डॉन् इति नामकं अस्य मिशनस्य वित्तपोषणं टेक् अरबपतिः जेरेड् आइजैक्मैन् इत्यनेन कृतः, यः प्रायः वर्षत्रयपूर्वं स्पेसएक्स्-विमानस्य अपि वित्तपोषणं कृतवान् । मिशनस्य प्रतिभागिनः स्पेसएक्स्-कार्यकारी च अवदन् यत् एतत् उड्डयनं कम्पनीयाः अन्तरिक्ष-अन्वेषण-लक्ष्याणां उन्नतिं कर्तुं साहाय्यं करिष्यति, यथा मस्कस्य मंगलग्रहं प्रति बहुप्रतीक्षितं मानवयुक्तं मिशनम्।

पोलारिस् डॉन् मङ्गलवासरे फ्लोरिडा-नगरस्य केनेडी-अन्तरिक्षकेन्द्रात् प्रक्षेपणं करिष्यति। कतिपयेभ्यः दिनेभ्यः परं अन्तरिक्षयात्रायाः कार्यक्रमः अस्ति । अन्तरिक्षयात्रायाः समयस्य विवरणं प्रक्षेपणानन्तरं घोषितं भविष्यति इति मिशनस्य प्रवक्ता अवदत्।

पोलारिस् डॉन् मिशनस्य प्रतिभागिनः अन्ना मेनन्, स्कॉट् पोटीट्, जेरेड् आइजैक्मैन्, सारा गिलिस् च सन्ति ।

आधिकारिक-अन्तरिक्ष-एजेन्सी-कार्यक्रमेषु भागं गृह्णन्तः सर्वकारीय-अन्तरिक्षयात्रिकैः वाहनातिरिक्त-क्रियाकलापाः (अन्तरिक्ष-यात्रायाः औपचारिकं नाम) दीर्घकालं यावत् क्रियन्ते १९६५ तमे वर्षे सोवियत-अन्तरिक्षयात्री प्रथमं अन्तरिक्षयात्राम् अकरोत्, तदनन्तरं कतिपयेषु मासेषु अमेरिकन-अन्तरिक्षयात्री एड् व्हाइट् नासा-संस्थायाः मिथुन-४-मिशन-यानं कृतवान् । ततः परं नासा-संस्थायाः अन्तरिक्षयात्रिकाः चन्द्रस्य अन्वेषणार्थं, हबल-दूरबीनस्य मरम्मतार्थं, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य परिपालनाय च अन्तरिक्षसूट्-परिधानं कृतवन्तः ।

परन्तु अन्तरिक्षयात्राः तत्र सम्बद्धानां अन्तरिक्षयात्रिकाणां कृते जोखिमपूर्णाः सन्ति, येषां अन्तरिक्षस्य शून्यतायाः रक्षणं कुर्वन्तः यन्त्रे अवश्यमेव तिष्ठन्ति । अन्तरिक्षे मलिनमवशेषः प्रतिघण्टां प्रायः १७,००० माइलवेगेन उड्डीयते, अत्यन्तं उष्णः च भवितुम् अर्हति । नासा-संस्थायाः जूनमासे उक्तं यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके (ISS) अन्तरिक्ष-यात्रा नासा-संस्थायाः अन्तरिक्षयात्री ट्रेसी-डायसन-इत्यनेन धारितस्य अन्तरिक्षसूटस्य लीक-कारणात् अकालं समाप्तवती

"अन्तरिक्षयानं यत् सुरक्षारक्षणं प्रदाति तत् सर्वं भवन्तः नष्टं कुर्वन्ति" इति आइजैकमैन् अद्यतनकाले अस्य अभियानस्य विषये संक्षिप्तसमारोहस्य समये अवदत् । "भवतः अन्तरिक्षसूटः भवतः अन्तरिक्षयानं भवति।"

जोखिमपूर्णं पोलारिस् डॉन मिशनं सम्पन्नं कृत्वा स्पेसएक्स् इत्यस्य कृते एकं शक्तिशालीं पूर्वानुमानं भविष्यति । रॉकेट्-प्रक्षेपणेषु, नासा-सङ्घस्य कृते अन्तरिक्षयात्रिकाणां परिवहनं, उपग्रहसञ्चारजालस्य स्टारलिङ्क्-सञ्चालने च अग्रणी भूमिकां निर्वहति

नासा-संस्थायाः शनिवासरे उक्तं यत् तदनन्तरं क्रियमाणे अभियाने स्पेसएक्स्-संस्था जूनमासस्य आरम्भात् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अन्तरिक्षयात्रिकद्वयं पृथिव्यां प्रत्यागन्तुं साहाय्यं करिष्यति। अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नेष्यति इति बोइङ्ग्-अन्तरिक्षयानस्य सुरक्षायाः विषये नासा-संस्थायाः चिन्तायाः कारणात् बैरी-विल्मोर्-सुनीता-विलियम्स-इत्येतौ अन्तरिक्षयात्रीद्वयं उड्डीयमानौ ।

अन्तरिक्षयात्रायाः अतिरिक्तं आगामिनि पोलारिस् डॉन-अभियानेन अन्तरिक्षयात्रिकान् दशकेषु मनुष्याणां गतानां अपेक्षया दूरं यावत् अन्तरिक्षं प्रेषयिष्यति इति अभियानस्य वक्तव्ये उक्तम्। यद्यपि स्पेसएक्स् इत्यनेन निजीअन्तरिक्षयात्रिकैः सह अन्येषां मिशनानाम् उड्डयनं कृतम् अस्ति तथापि निजीअन्तरिक्षयात्रिकाणां कृते अस्य अन्तरिक्षयात्रायाः पूर्वानुमानं अल्पं भवति, व्यावसायिकदृष्ट्या नियामकदृष्ट्या च

आइजैक्मैन् इत्यस्य अतिरिक्तं अस्मिन् मिशनस्य अन्ये त्रयः प्रतिभागिनः वायुसेनायाः पूर्वविमानचालकः स्कॉट् पोटीट्, स्पेसएक्स्-सञ्चालन-इञ्जिनीयरः सारा गिलिस्, अन्ना मे फार्मर् (अन्ना मेनन्) च आसन्

अन्तरिक्षयात्रिकाणां अन्तरिक्षयात्रा तदा भविष्यति यदा क्रू ड्रैगन अन्तरिक्षयानं समुद्रतलात् प्रायः ४३५ मीलपर्यन्तं ऊर्ध्वतायां पृथिव्याः परिक्रमणं करोति, तत्र चत्वारः अपि अन्तरिक्षयात्रिकाः सम्मिलिताः भविष्यन्ति

अन्तरिक्षयानस्य वायुताला नास्ति, अतः सम्पूर्णः चालकः अन्तरिक्षसूटं धारयिष्यति, विमानस्य "दाबं न्यूनीकरोति" च । एकदा सम्पन्नं जातं चेत्, चालकदलः क्रू ड्रैगन-अन्तरिक्षयानस्य हैच् उद्घाटयिष्यति, येन सर्वान् चालकदलस्य सदस्यान् अन्तरिक्षयानस्य अन्तःभागं च अन्तरिक्षस्य शून्यतायाः समीपे उजागरं करिष्यति

अस्य अभियानस्य प्रवक्ता अवदत् यत् आइजैक्मैन् गिलिस् च अन्तरिक्षयानं प्रायः १५ तः २० निमेषान् यावत् त्यक्तुं योजनां कृतवन्तौ । अन्तरिक्षसूटाः कथं कार्यं कुर्वन्ति इति द्रष्टुं ते बहुविधं प्रदर्शनं करिष्यन्ति। न कश्चित् नावात् सर्वथा विरह्य स्वतन्त्रतया प्लवति, तेषां हस्तौ वा पादौ वा सर्वदा पोतेन सह सम्बद्धाः एव तिष्ठन्ति

२०२२ तमस्य वर्षस्य फरवरीमासे यदा अस्य मिशनस्य घोषणा अभवत् तदा आरभ्य चत्वारः अपि चालकदलस्य सदस्याः पैराशूट्-प्रशिक्षणं कृत्वा ह्यूस्टन्-नगरस्य नासा-संस्थायाः जॉन्सन्-अन्तरिक्षकेन्द्रे वैक्यूम-कक्षे समयं यापितवन्तः चत्वारः प्रायः २००० घण्टाः उड्डयन-अनुकरणकर्तृणां प्रशिक्षणं कृत्वा हाइपोक्सिया-सम्बद्धानां लक्षणानाम् अनुकूलनस्य अभ्यासं कृतवन्तः, यत् शरीरस्य आक्सीजनस्य स्तरः न्यूनः भवति चेत् प्रतिक्रिया भवति

इदानीं स्पेसएक्स्-समूहः स्पेस-सूट्-निर्माणे कठिनं कार्यं कृतवान् अस्ति । गिलिस् इत्यनेन अद्यतनकाले एकस्मिन् ब्रीफिंग्-समारोहे उक्तं यत् सूट्-मध्ये लचीलाः सन्धिः सुनिश्चित्य नूतना प्रणाली, सूर्यस्य तापस्य च रक्षणं प्रदातुं ताम्र-टीन-मास्कः, अन्यप्रौद्योगिकीः च सन्ति सा अवदत् यत् अन्तरिक्षवैक्यूमवातावरणस्य, अन्तरिक्षसूटस्य च सज्जतायै स्पेसएक्स् इत्यनेन "मानवयुक्तस्य ड्रैगन-अन्तरिक्षयानस्य" गहनपरीक्षणं कृतम् अस्ति ।

अस्य उड्डयनस्य लक्ष्यं न केवलं अन्तरिक्षयात्रा एव, अपितु "स्टारलिङ्क्" उपग्रहसञ्चारव्यवस्थायाः परीक्षणं, वैज्ञानिकप्रयोगानाम् आचरणं च अन्तर्भवति एतत् उड्डयनं पृथिव्याः ८७० मीलदूरे कक्षायां प्रेषयिष्यति, यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य ऊर्ध्वतायाः त्रिगुणाधिकम् अस्ति तथा च दशकैः पूर्वं नासा-संस्थायाः अपोलो-चन्द्र-अभियानस्य उच्चतम-उच्चतायाः अनन्तरं सर्वोच्चम् अस्ति

पोलारिस् डॉन् मिशनस्य अतिरिक्तं आइजैक्मैन् भविष्यस्य स्पेसएक्स् मिशनद्वयस्य कृते आर्थिकसहायतां प्रदास्यति । Shift4 Payments संस्थापकः मुख्यकार्यकारी च पूर्वं 2021 तमे वर्षे त्रिदिवसीय Inspiration 4 low-Earth orbit flight इत्यत्र SpaceX इत्यनेन सह उड्डीयते स्म । आइजैकमैन् ताभिः मिशनैः सम्बद्धानां वित्तीयविवरणानां विषये चर्चां न करिष्यति स्म ।

निजी-अन्तरिक्षयात्रिकाणां विमानयानानि अद्यापि उदयमानं विपण्यम् अस्ति, तत्र कूर्दितानां केचन कम्पनीनां विघ्नाः अभवन् । अस्मिन् ग्रीष्मकाले एकः जापानी अरबपतिः स्टारशिप्-याने भविष्यस्य निजी-चालक-विमानस्य योजनां रद्दं कृतवान्, अन्तरिक्षयानं कदा सज्जं भविष्यति इति अनिश्चिततां उद्धृत्य "स्टारशिप्" इति अन्तरिक्षयानम् अद्यापि स्पेसएक्स् इत्यनेन विकासाधीनम् अस्ति ।

जेफ् बेजोस् इत्यस्य स्वामित्वे स्थापिता अन्तरिक्षकम्पनी ब्लू ओरिजिन इत्यनेन पूर्वं सप्त चालकदलयुक्तानि उपकक्षीयमिशनानि उड्डीयन्ते स्म, परन्तु २०२२ तमे वर्षे अचालकदलस्य विमानस्य समस्यायाः प्रतिक्रियारूपेण एतानि मिशनाः रद्दाः अभवन् ।एकवर्षात् अधिकं यावत् स्थगितम् अस्ति

वर्जिन् गैलेक्टिक् सम्प्रति एतानि मिशनानि न उड्डीयते यतः कम्पनी नूतनानां विमानानाम् विकासाय कार्यं कुर्वती अस्ति । वर्जिन गैलेक्टिक इत्यस्य स्थापना रिचर्ड ब्रैन्सन् इत्यनेन यात्रिकान् एकेन अद्वितीयेन विमानेन अन्तरिक्षयानेन च अन्तरिक्षस्य धारायाम् नेतुम् अभवत्,

आइजैकमैन् इत्यनेन सह कार्यस्य अतिरिक्तं स्पेसएक्स् इत्यनेन २०२२ तमे वर्षे २०२३ तमे वर्षे च अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गैर-सरकारी-अन्तरिक्षयात्रिकाणां उड्डयनं कृतम्, तानि उड्डयनानि ह्यूस्टन्-नगरस्य एक्जिओम्-स्पेस्-संस्थायाः व्यवस्थापितानि सन्ति स्पेसएक्स् अगस्तमासे उक्तवान् यत् सः अन्यं निजीयात्रिकप्रक्षेपणमिशनं करिष्यति, अस्मिन् समये पृथिव्याः ध्रुवप्रदेशानां उपरि उड्डीयत इति ।

लेख स्रोतः "Wall Street Journal" चीनी संस्करण