समाचारं

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य नूतनाः वायरलेस्-चार्जिंग्-विनियमाः सितम्बर्-मासस्य प्रथमे दिने कार्यान्विताः भविष्यन्ति, किं iPhone-चार्जिंग्-शक्तिः कटिता भविष्यति?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् तः आरभ्य उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य दस्तावेजस्य "वायरलेसचार्जिंग (विद्युत्सञ्चार) उपकरणानां रेडियोप्रबन्धनविषये अन्तरिमविनियमाः" कार्यान्वितुं आरभ्यन्ते नूतनविनियमानाम् एकः अत्यन्तं दृष्टिगोचरः परिवर्तनः अस्ति यत् विमाननरेडियोनेविगेशनसेवाभिः सह विग्रहं निवारयितुं चल-पोर्टेबल-वायरलेस्-चार्जिंग-उपकरणानाम् परिचालन-आवृत्ति-परिधिः न्यूनीकृता अस्ति एप्पल् इत्यस्य 15W द्रुतचार्जेन प्रयुक्ताः Qi2 तथा Magsafe वायरलेस् चार्जिंग् प्रोटोकॉलाः नूतनविनियमानाम् ऑपरेटिंग् आवृत्तिपरिधिमध्ये न भविष्यन्ति। सम्प्रति एप्पल् इत्यस्य आधिकारिकजालस्थले “Wireless Charging Equipment Statement” इत्यत्र केवलं 7.5W इत्यस्य शक्तिः दृश्यते ।

मूलतः वायरलेस् चार्जिंग् वेगे कोऽपि लाभः नासीत् इति iPhone इत्यस्य स्थितिः अधिका कठिना भवितुम् अर्हति ।

उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य मूलदस्तावेजः

Magesafe इति एप्पल् इत्यनेन iPhone 12 तथा तदनन्तरं मॉडल् इत्यत्र प्रवर्तितं चुम्बकीयं वायरलेस् चार्जिंग् प्रौद्योगिकी अस्ति यत् एतत् उपकरणस्य चार्जरस्य च मध्ये सटीकं संरेखणं प्राप्तुं चुम्बकानाम् अन्तः निर्मितस्य रिंगस्य उपयोगं करोति, तस्मात् चार्जिंगस्य दक्षतायां उपयोक्तृअनुभवे च सुधारः भवति

Qi2 प्रोटोकॉलः एकः नूतनः वायरलेस् चार्जिंग मानकः अस्ति यः WPC वायरलेस् पावर कन्सोर्टियम (Wireless Power Consortium) द्वारा जनवरी 2023 तमे वर्षे प्रारब्धः अस्ति ।एषः मानकः Apple इत्यस्य MagSafe प्रौद्योगिक्याः आकर्षणं करोति, तथा च तस्य आधारेण विस्तारितः मानकीकृतः च अस्ति, येन एतत् न केवलं एप्पल् कृते प्रयोज्यम् अस्ति यन्त्राणि, अन्येषु ब्राण्ड्-यन्त्रेषु अपि अस्य व्यापकरूपेण उपयोगः कर्तुं शक्यते ।

परन्तु यतः अधिकांशः घरेलुमोबाइलफोननिर्मातारः निजीप्रोटोकॉलस्य उपयोगं कुर्वन्ति तथा च वायरलेस् चार्जिंगशक्तिं 40W-50W यावत् वर्धितवन्तः, यत् Qi2 मानकस्य 15W शक्तितः बहु अधिकम् अस्ति, अतः Qi2 प्रोटोकॉलस्य अनुवर्तनस्य इच्छा अल्पा अस्ति अस्मिन् वर्षे मेमासे विमोचितं vivo X100s pro इत्येतत् उदाहरणरूपेण गृह्यताम् ।

Observer.com इत्यनेन Wireless Power Consortium (WPC) इत्यस्य आधिकारिकजालस्थले पृष्टं कृत्वा ज्ञातं यत् चीनदेशे वर्तमानकाले विक्रीयमाणानां मोबाईलफोनानां मध्ये केवलं Apple इत्यस्य iPhone इत्येतत् Qi2 प्रोटोकॉलं समर्थयति, तथा च कोऽपि घरेलुः मोबाईलफोननिर्माता प्रोटोकॉलस्य समर्थनं न करोति। अस्य अर्थः अस्ति यत् नूतनानां नियमानाम् कार्यान्वयनानन्तरं iPhone सर्वाधिकं प्रभावितं मॉडलं भविष्यति।

Qi 2 प्रोटोकॉलस्य समर्थनं कुर्वन्तः उपकरणानां सूची चीनदेशे विक्रयणार्थं विद्यमानाः एकमात्राः मोबाईलफोनाः iPhoneWireless Power Consortium इति

विनियमानाम् अनुच्छेद १६ इत्यस्य आवश्यकतानुसारं १ सितम्बर् तः आरभ्य येषां सर्वेषां वायरलेस् चार्जिंग उपकरणानां उत्पादनं वा विक्रयणार्थं आयातं वा भवति ये नियामकानाम् आवश्यकतां न पूरयन्ति, तेषां उत्पादनं विक्रयं च स्थगयितुं आवश्यकं भविष्यति। अस्मात् समयात् पूर्वं निर्मितं वा आयातितं वा वायरलेस् चार्जिंग-उपकरणं यावत् तत् स्क्रैप् न भवति तावत् यावत् उपयोक्तुं शक्यते ।

तदतिरिक्तं IT House इति प्रतिवेदनानुसारं एप्पल् इत्यनेन स्वस्य आधिकारिकजालस्थले iPhone वायरलेस् चार्जिंग् इत्यस्य शक्तिसूचना परिवर्तिता अस्ति ।

एप्पल् इत्यस्य आधिकारिकजालस्थले "वायरलेस चार्जिंग इक्विपमेण्ट् स्टेट्मेण्ट्" इति ज्ञायते यत् iPhone 7.5W वायरलेस् चार्जिंग् समर्थयति तथा च 127.7kHz इत्यस्य आवृत्तिं प्रयुङ्क्ते यत् एतत् 15W द्रुत वायरलेस् चार्जिंग् तथा च प्रयुक्तं 360KHz वायरलेस् आवृत्तिं न दर्शयति।

टिप्पणीस्तम्भे एप्पल् इत्यनेन विशेषतया उक्तं यत् एतत् उपकरणं देशस्य "वायरलेस चार्जिंग (विद्युत् संचरण) उपकरणस्य रेडियो प्रबन्धनस्य अन्तरिमप्रावधानानाम्" अनुपालनं करोति तथा च उत्पादस्य गुणवत्ता, विद्युत् चुम्बकीयविकिरणं तथा च विषये प्रासंगिककायदानानि, नियमाः, राष्ट्रियमानकाः अन्यविनियमाः च सन्ति विद्युत् सुरक्षा।

वायरलेस चार्जिंग उपकरणस्य वक्तव्यं एप्पल् आधिकारिकजालस्थलम्

अस्मिन् विषये Observer.com इत्यनेन Apple इत्यस्य ग्राहकसेवाया: पृष्टा, अन्यपक्षः च अवदत् यत् तेभ्यः अद्यापि सूचना न प्राप्ता, परन्तु क्रीतानि उपकरणानि प्रभावितानि न भविष्यन्ति इति अपेक्षा अस्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।