समाचारं

लुओ योङ्गाओ इत्यस्य नामप्रतिबन्धादेशः हृतः अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्यान् टेक्नोलॉजी इत्यनेन अगस्तमासस्य २६ दिनाङ्के ज्ञापितं यत् लुओ योन्घाओ इत्यनेन अद्य एकः लेखः प्रकाशितः यत् एतावता "झेन् हुआन् चुआन्" इत्यनेन कुलम् ८२४ मिलियनं परिशोधितं, यत् पूर्वं घोषितस्य "६० कोटिभ्यः अधिकं ऋणं" इत्यस्मात् दूरम् अधिकम् अस्ति। नवनिर्मितं ऋणं ६० कोटि आरएमबी एकवर्षात् अधिकं यावत् शान्ततया परिशोधितं, आगामिषु कतिपयेषु वर्षेषु सर्वं परिशोधितं भविष्यति।

Tianyancha App दर्शयति यत् Luo Yonghao 30 तः अधिकैः कम्पनीभिः सह सम्बद्धः अस्ति, येषु 10 अस्तित्वं विद्यमानाः सन्ति वा व्यापाराय उद्घाटिताः सन्ति तदतिरिक्तं Smartisan Technology (Chengdu) Co., Ltd., Beijing Smartisan Digital Technology Co., Ltd., Chengdu Yewang Digital Technology Co., Ltd ., लिमिटेड, तथा बीजिंग युनशाङ्ग झूओझी परामर्श केन्द्र (सीमित साझेदारी)।

स्काई आई जोखिमसूचना दर्शयति यत् लुओ योन्घाओ तस्य सम्बद्धकम्पनयः च बहुवारं उच्चउपभोगस्य प्रवर्तनं प्रतिबन्धितं च कृतवन्तः, परन्तु उपर्युक्तसूचना न्यायालयेन निष्कासिता अस्ति। सम्प्रति लुओ योन्घाओ इत्यस्य नाम्ना निष्पादनसूचना, उपभोगप्रतिबन्धादेशाः च नास्ति । परन्तु तस्य नामनि जमेन स्थापितानां इक्विटी-सूचनायाः अद्यापि भागः अस्ति यः अद्यापि न उत्थापितः ।