समाचारं

अस्मिन् सप्ताहे चीनदेशस्य विषये प्रमुखशुल्कनिर्णयान् अमेरिकादेशः घोषयिष्यति वा? अनेके उद्योगस्य आँकडा: शुल्कवर्धनस्य विरोधं कर्तुं आह्वयन्ति स्म

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, २६ अगस्त (सम्पादक लियू रुई) २.अस्मिन् सप्ताहे अमेरिकीसर्वकारः चीनदेशस्य केषुचित् आयातेषु शुल्कं महत्त्वपूर्णतया वर्धयितुं स्वस्य अन्तिमनिर्णयं घोषयितुं शक्नोति।

परन्तु अमेरिकादेशस्य अनेकेषां उद्योगव्यक्तिनां प्रबलविरोधेन अमेरिकीसर्वकारस्य शुल्कवर्धनस्य मूलयोजना जनमतस्य प्रबलप्रतिरोधस्य सामनां कुर्वन् अस्ति, येन अमेरिकीसर्वकारः योजनायाः भागं परित्यक्तुं शक्नोति

अमेरिकीसर्वकारः प्रमुखशुल्कनिर्णयस्य घोषणां करिष्यति इति अपेक्षा अस्ति

अस्मिन् वर्षे मेमासे अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन घोषितं यत् सः ट्रम्पप्रशासनकाले चीनदेशे आरोपितं "धारा ३०१" शुल्कं निर्वाहयिष्यति, तत्सहकालं चीनस्य "लक्ष्यरणनीतिकउत्पादानाम्" उपरि शुल्कं महतीं वर्धयिष्यति तेषु चीनीयविद्युत्वाहनानां शुल्कं त्रिगुणं कृत्वा १००%, अर्धचालकानाम् सौरकोशिकानां च शुल्कं दुगुणं कृत्वा ५०% यावत् भविष्यति, अन्येषां सामरिकवस्तूनाम् यथा लिथियमबैटरी, इस्पातः च इत्येतयोः उपरि २५% नूतनशुल्कं स्थापितं भविष्यति

परन्तु एषा शुल्कयोजना स्पष्टतया अलोकप्रियः अस्ति । योजनायाः घोषणायाः अनन्तरं अमेरिकीव्यापारप्रतिनिधिस्य कार्यालये सहस्राणि विरोधपत्राणि प्रवहन्ति स्म । विद्युत्वाहनात् आरभ्य विद्युत्-उपयोगिता-उपकरणनिर्मातृभ्यः यावत्, अमेरिकी-उद्योगस्य बहवः आँकडा: चीन-देशस्य उपरि शुल्कं न्यूनीकर्तुं, अथवा शुल्क-वृद्धौ विलम्बं कर्तुं वा परित्यक्तुं वा, शुल्क-मुक्ति-व्याप्तेः महत्त्वपूर्णं विस्तारं कर्तुं च अमेरिकी-सर्वकारं वदन्ति

एतेन व्हाइट हाउसः जुलैमासस्य अन्ते घोषयितुं बाध्यः अभवत् यत् मूलतः अगस्तमासस्य प्रथमदिनाङ्कात् प्रभावितुं निर्धारिता शुल्कवृद्धियोजना स्थगितवती, अन्तिमनिर्णयः अगस्तमासस्य अन्ते भविष्यति इति

अधुना अगस्तमासस्य समाप्तिः समीपं गच्छति तथा करवृद्धियोजनां परित्यज्यताम् वा इति अमेरिकीसर्वकारस्य सम्मुखे प्रमुखा समस्या अभवत् । तस्मिन् एव काले अमेरिकी उपराष्ट्रपतिः कमला हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः अभवत् ततः परं बाइडेन्-हैरिस् प्रशासनेन कृतः प्रथमः प्रमुखः व्यापारनिर्णयः अपि अस्ति

अमेरिकादेशेन कृतानां व्यापारसंरक्षणवादीनां उपायानां विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता वाङ्ग वेनबिन् इत्यनेन पूर्वं दर्शितं यत् अमेरिका आर्थिकव्यापारविषयेषु राजनीतिकरणं निरन्तरं कुर्वन् अस्ति तथा च चीनदेशे शुल्कं अधिकं वर्धयति इति त्रुटिः त्रुटिः परं त्रुटिः एव अस्ति of imported goods and make American companies and Consumers अधिकं हानिः वहन्ति, अमेरिकनग्राहकानाम् कृते अधिकं महत्त्वपूर्णं भवति।

वाङ्ग वेन्बिन् इत्यनेन उक्तं यत् चीनदेशः अमेरिकादेशं विश्वव्यापारसंस्थायाः नियमानाम् गम्भीरतापूर्वकं पालनम् कर्तुं आग्रहं करोति, चीनदेशस्य विरुद्धं अतिरिक्तशुल्कपरिपाटान् तत्क्षणमेव रद्दं कर्तुं च। चीनदेशः स्वस्य अधिकारस्य हितस्य च रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।

अमेरिकी-उद्योगेषु विरोधः उत्पन्नः

बाइडेन् प्रशासनेन शुल्कवर्धनयोजना प्रस्तावितायाः अनन्तरं अमेरिकादेशस्य प्रायः सर्वेभ्यः वर्गेभ्यः विरोधः अभवत् ।

यथा, शुल्कयोजनायां बाइडेन् प्रशासनेन चीनदेशे निर्मितानाम् घाटपार्श्वे कंटेनरक्रेनानां ("सेतुक्रेन" इति उच्यते तथापि सेतुक्रेन्स् प्रायः चीनप्रधानः उद्योगः अस्ति तथा च तत्रैव २५% नूतनं करं आरोपयितुं प्रस्तावः कृतः अमेरिकी उत्पादनं सर्वथा नास्ति।

शुल्कयोजनायाः घोषणायाः तत्क्षणात् एव महत्त्वपूर्णस्य अमेरिकी-बन्दरस्य न्यूयॉर्क-न्यूजर्सी-नगरयोः संचालकेन उक्तं यत् चीनस्य शङ्घाई-झेन्हुआ-भार-उद्योग-समूहात् अष्ट-सेतु-क्रेन्-क्रेन-आज्ञां दत्तवान्, यस्य प्रत्येकस्य मूल्यं १८ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि अस्ति यदि २५% शुल्कं स्थापितं भवति तर्हि प्रत्येकस्य सेतुक्रेनस्य मूल्यं ४.५ मिलियन अमेरिकीडॉलर्-पर्यन्तं वर्धयिष्यति, "यत् बन्दरगाहस्य महत्त्वपूर्णेषु सीमितसम्पदेषु महत्त्वपूर्णं दबावं जनयिष्यति" इति

वर्जिनिया-डेमोक्रेटिक-सिनेटरः टिम-केन्, जॉर्जिया-डेमोक्रेटिक-सिनेटरः राफेल्-वार्नोक्-सहिताः बहवः विधायकाः अपि शुल्क-योजनायाः विषये संशयं प्रकटितवन्तः, चिन्तिताः च आसन् यत् स्व-राज्येषु बन्दरगाहाः भविष्यन्ति अतः, तस्य नकारात्मकः प्रभावः अभवत्, चीनीय-सेतु-क्रेन्-इत्यस्य विद्यमान-आदेशात् मुक्तिं च आह्वयति स्म

तदतिरिक्तं वार्नोक् इत्यादयः विधायकाः अपि अमेरिकीव्यापारप्रतिनिधिकार्यालयेन चीनदेशात् आयातितसिरिन्जेषु ५०% शुल्कं आरोपयितुं योजनायाः पुनर्विचारं कर्तुं आग्रहं कृतवन्तः, नवजातशिशुभोजनाय सिरिन्जाः महत्त्वपूर्णाः सन्ति, शुल्कयोजनया सिरिन्जस्य आपूर्तिः बाधिता भवितुम् अर्हति इति .

चीनदेशः डिस्पोजेबलसिरिन्जस्य प्रमुखः उत्पादकः अस्ति । संयुक्तराष्ट्रसङ्घस्य व्यापारदत्तांशकोशस्य आँकडानुसारं २०१८ तमे वर्षे मम देशः १७९ देशेषु क्षेत्रेषु च डिस्पोजेबल-सिरिन्ज-निर्यातवान्, येषु अमेरिका-देशस्य ४५.८२% भागः अस्ति, डिस्पोजेबल-सिरिन्ज-निर्यातस्य मम देशस्य बृहत्तमः व्यापारिकः भागीदारः च अस्ति

तदतिरिक्तं फोर्डमोटरकम्पनी संयुक्तराज्यसंस्थायाः व्यापारप्रतिनिधिकार्यालयं कृत्रिमग्रेफाइट्-उपरि शुल्कं न्यूनीकर्तुं अपि आह । विद्युत्वाहनस्य बैटरीनिर्माणे कृत्रिमः ग्रेफाइट् एकः प्रमुखः नकारात्मकविद्युत्सामग्री अस्ति । फोर्ड इत्यनेन उक्तं यत् अद्यापि चीनदेशस्य "प्रायः सम्पूर्णतया" ग्रेफाइट् इत्यस्य उपयोगः भवति ।

विदेशीय-ब्राण्ड्-कृत-वाहन-निर्मातृणां प्रतिनिधित्वं कुर्वन् एकः समूहः ऑटोस् ड्राइव् अमेरिका-इत्यनेन चीनीय-बैटरी-घटकानाम्, महत्त्वपूर्ण-खनिजानां च अमेरिकी-शुल्क-दराः न्यूनातिन्यूनं २०२७ पर्यन्तं स्थिराः भवन्तु इति आह्वानं कृतम्, येन वाहन-निर्मातृभ्यः "अमेरिका-उत्पादने निवेशं साकारं कर्तुं, किफायती-विद्युत्-वाहनानि च प्रक्षेपणं कर्तुं शक्यते" इति

(लिउ रुई, वित्तीय एसोसिएटेड प्रेस)