समाचारं

चीनदेशः अमेरिकादेशश्च परिनियोजनं त्वरयन्ति, C-V2X इन्टरनेट् आफ् व्हीकल्स् इत्यस्य बृहत्परिमाणे परिनियोजनं च पूर्णगतिविधाने अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव अमेरिकी परिवहनविभागेन C-V2X इन्टरनेट् आफ् व्हीकल्स् प्रौद्योगिक्याः राष्ट्रियनियोजनयोजना आधिकारिकतया प्रकाशिता "सेविंग लाइव्स विद कनेक्टिविटी: ए प्लान् टु एक्सेलरेट V2X डिप्लोयमेण्ट्", यस्मिन् प्रस्तावः कृतः यत् २०२४ तः २०३६ पर्यन्तं, एतत् त्रयः चरणाः विभक्तः भविष्यति : अल्पकालिक, मध्यकालीन, दीर्घकालीन च सम्पूर्णे संयुक्तराज्ये C-V2X Internet of Vehicles इत्यस्य परिनियोजनं त्वरितम्। २०३६ तमे वर्षे C-V2X राजमार्गेषु १००% कवरेजं, ७५ बृहत् प्रमुखनगरीयचतुष्पथेषु ८५% कवरेजं च प्राप्स्यति, येषु अधिकांशः दुर्बलयातायातप्रतिभागिनां कृते सुरक्षासेवाः प्रदातुं समर्थः भविष्यति C-V2X onboard स्तरस्य षट् कारकम्पनयः वाहनानां सामूहिकं उत्पादनं प्राप्तवन्तः ये वाहनचालनसुरक्षाअनुप्रयोगानाम् समर्थनं कुर्वन्ति, न्यूनातिन्यूनं २० मॉडल् C-V2X कार्याणि कार्यान्वितवन्तः

संयुक्तराज्यसंस्थायाः एतत् कदमः यातायातसुरक्षासुधारार्थं C-V2X इन्टरनेट् आफ् व्हीकल्स् प्रौद्योगिक्याः महत्त्वं मूल्यं च प्रकाशयति अमेरिकादेशः आशास्ति यत् राष्ट्रव्यापी कार्यान्वयनद्वारा यातायातस्य दुर्घटनादरं न्यूनीकरिष्यति तथा च परिवहनव्यवस्थां सुरक्षितं, अधिकं विश्वसनीयं, तथा च अधिकं कार्यक्षमम्।

डब्ल्यूएचओ-संस्थायाः सूचनानुसारं २०२१ तमे वर्षे विश्वे मार्गयानदुर्घटनासु प्रायः ११.९ लक्षं जनाः म्रियन्ते । विशेषतः अन्तिमेषु वर्षेषु कारसङ्ख्यायाः वृद्ध्या मार्गयातायातसुरक्षासमस्याः अधिकाधिकं गम्भीराः अभवन्, ये जनानां स्वास्थ्यसमस्याभिः सह निकटतया सम्बद्धाः सन्ति C-V2X वाहनानां अन्तर्जालः, वाहनस्य, परिवहनस्य, संचारस्य च क्षेत्रेषु विस्तृता महत्त्वपूर्णा सक्षमीकरणप्रौद्योगिक्याः रूपेण, उपर्युक्तसमस्यानां प्रभावीरूपेण समाधानं कर्तुं शक्नोति तथा च वाहनानां, वाहनानां, मार्गाणां, वाहनमेघानां च मध्ये संचारस्य माध्यमेन सायकलबुद्धिः भङ्गयितुं शक्नोति, तथा च सहकारिसंवेदनम्, सहकारिनिर्णयनिर्माणं, सहकारिनियन्त्रणं च अस्य सम्मुखीभवति धारणासीमाः, उच्चवाहन-अन्त-गणनाशक्तिः, दीर्घ-पुच्छ-परिदृश्य-चुनौत्यं, वैश्विक-यातायात-अनुकूलनं च

01 C-V2X वाहनानां अन्तर्जालः वैश्विकवाहनानां अन्तर्जालस्य एकमात्रं वास्तविकं मानकं जातम्, वैश्विक औद्योगिकीकरणस्य परिनियोजनं पुनः त्वरितम् अस्ति

२०१३ तमे वर्षे एव चीनसूचनाप्रौद्योगिकीसमूहस्य उपमहाप्रबन्धकः मुख्यइञ्जिनीयरः च डॉ. चेन् शान्झी प्रथमः अन्तर्राष्ट्रीयरूपेण C-V2X इन्टरनेट् आफ् व्हीकल्स् इत्यस्य अवधारणां प्रस्तावितवान् तथा च तकनीकीप्रणालीरूपरेखां विकासमार्गं च स्थापितवान् २०१५ तमे वर्षात् चीनसूचनाप्रौद्योगिकी हुवावे इत्यादिभिः कम्पनीभिः सह C-V2X इन्टरनेट् आफ् व्हीकल्स् इत्यस्य अन्तर्राष्ट्रीयमानकानां निर्माणे नेतृत्वं कर्तुं कार्यं आरब्धवती अस्ति । ततः २०१८ तमे वर्षे मम देशस्य उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन विश्वे C-V2X-इत्यस्य कृते स्पेक्ट्रम-प्रचारे अग्रणीः अभवत्; तथा तस्य 30MHz C-V2X कृते आवंटितवान् । अस्मिन् समये अमेरिकादेशः C-V2X इत्यस्य राष्ट्रव्यापीनियोजनं त्वरयति, यत् अन्यत् प्रमुखं कदमम् अस्ति, यत् सूचयति यत् C-V2X इन्टरनेट् आफ् व्हीकल्स् प्रौद्योगिकी, एकः प्रमुखः प्रौद्योगिक्याः रूपेण, या वाहनानां यातायातसुरक्षायाः च सशक्तीकरणं करोति, तीव्रगत्या प्रचारः प्रयुक्तः च भविष्यति, तस्य आरम्भः भविष्यति बृहत्-परिमाणस्य कार्यान्वयनस्य महत्त्वपूर्णः चरणः ।

चीन-अमेरिका-देशयोः अस्मिन् क्षेत्रे स्वस्य उपस्थितिः अधिकं वर्धयितुं अतिरिक्तं २०२३ तमस्य वर्षस्य डिसेम्बरमासे दक्षिणकोरियादेशेन अपि उक्तं यत् सः नूतनपीढीयाः बुद्धिमान् परिवहनव्यवस्थानां परिनियोजनाय C-V2X Internet of Vehicles इत्यस्य उपयोगं करिष्यति इति C-V2X वाहनानां अन्तर्जालः वैश्विकवाहनानां अन्तर्जालस्य एकमात्रं वास्तविकं मानकं जातम् अस्ति तथा च अधिकाधिकदेशेभ्यः क्षेत्रेभ्यः च समर्थनं प्राप्नोति

अमेरिकी संघीयराजमार्गप्रशासनेन (FHWA) एरिजोना, टेक्सास, यूटा च त्रयाणां संस्थानां कृते C-V2X प्रौद्योगिक्याः परिनियोजनं प्रवर्तयितुं तथा च C-V2X संचारस्य दक्षतां सुधारयितुम् प्रायः ६० मिलियन डॉलरं वित्तपोषणं प्रदत्तम् इति सूचना अस्ति जीवनं रक्षितुं तथा च एतत् सुनिश्चितं कर्तुं यत् सम्बन्धितप्रौद्योगिकीः अन्येषां हस्तक्षेपं विना विविधयन्त्रेषु मञ्चेषु च सुरक्षितरूपेण संवादं कुर्वन्ति। दक्षिणकोरिया २०२६ तमे वर्षे सियोलनगरस्तरीयसहकारिणी बुद्धिमान् परिवहनव्यवस्थां स्वायत्तवाहननियोजनं च प्राप्तुं योजनां करोति ।

02 मम देशस्य C-V2X Internet of Vehicles वाहन-मार्ग-मेघ-एकीकरण-समाधानं कार्यान्वयनम् त्वरयति, दौड-विधिं च आरभते

मम देशे C-V2X Internet of Vehicles इत्यस्य परिनियोजने क्षेत्रान्तरसहकार्यस्य उत्तमं वातावरणं निर्मितम्, औद्योगिकपारिस्थितिकीतन्त्रं च त्वरितम् अभवत् C-V2X Internet of Vehicles इत्यस्य उपरि अवलम्ब्य मम देशः वाहनस्य, मार्गस्य, मेघस्य च एकीकृतनियोजनं त्वरयति। मम देशस्य पञ्चमन्त्रालयानाम् आयोगानां च संयुक्तप्रवर्धनेन बीजिंग, शङ्घाई, शेन्झेन्, ग्वांगझू, वुहान, चोङ्गकिंग, नानजिंग, सूझोउ, चेङ्गडु, तथा च हाङ्गझौ-टोङ्गक्सियाङ्ग-डेकिंग् संघस्य "सरकारीमार्गदर्शनस्य" माध्यमेन पायलट्-नगरत्वेन स्थापना कृता अस्ति + market drive" model, नगरीयस्मार्टपरिवहनस्य विकासस्तरं वर्धयितुं समन्वितविकासाय नगरस्तरीयानाम् अनुप्रयोगपरियोजनानां श्रृङ्खलां निर्मातुम्।

अस्मिन् वर्षे मेमासे बीजिंग-नगरेण ९.९४ अरब-युआन्-रूप्यकाणां वाहन-मार्ग-मेघ-एकीकरण-प्रकल्पस्य बोली आरब्धा । तदनन्तरं फूझौ, ओर्डोस्, शेन्झेन्, चाङ्गझौ, शेन्याङ्ग इत्यादीनि स्थानानि अपि तस्य अनुसरणं कृतवन्तः ।

सम्प्रति C-V2X Internet of Vehicles इत्यस्य निर्माणस्य प्रचारार्थं विभिन्नाः प्रदेशाः पूर्णगतिविधाने प्रवेशं कुर्वन्ति । तेषु बीजिंग-राज्यस्य योजना अस्ति यत् 2,324 वर्गकिलोमीटर्-क्षेत्रे प्रायः 6,050 मार्ग-चतुष्पथेषु निर्माणं कर्तुं शक्नोति; नगरव्यापी कवरेजं कृत्वा नगरव्यापीचतुष्पथानां बुद्धिमान् परिवर्तनं कर्तुं योजना अस्ति; तथा बुद्धिमान् सम्बद्धवाहनानां बृहत्-परिमाणेन प्रदर्शन-अनुप्रयोगं नूतनव्यापार-प्रतिमानानाम् अन्वेषणं च प्रवर्तयितुं। चेङ्गडु-नगरे २०२६ तमे वर्षे कुलम् १३,८०० मार्गपार्श्वे आधारभूतसंरचनानां निर्माणं, पायलट्-क्षेत्रेषु ९५% यातायात-संकेत-संजाल-दरं प्राप्तुं, ३,००० बृहत्-परिमाणेन प्रदर्शन-अनुप्रयोग-वाहनानां अतिक्रमणं, सम्पूर्णस्य मध्य-नगरस्य उद्घाटनं च पूर्णं कर्तुं योजना अस्ति चाङ्गशा "वाहन-मार्ग-मेघ-एकीकरण" प्रौद्योगिक्याः कार्यान्वयनार्थं बुद्धिमान् सम्बद्धानां वाहनानां बृहत्-परिमाणेन अनुप्रयोगं च कर्तुं नगरे १२०० वर्गकिलोमीटर्-क्षेत्रस्य पायलट्-क्षेत्रस्य रूपेण उपयोगं करिष्यति २०२६ तमवर्षपर्यन्तं सर्वेषां नगरीयमार्गाणां मुक्तपरीक्षणं साकारं कर्तुं योजना अस्ति, यत्र कार्यात्मकाः मानवरहितवाहनानि, मानवरहितबुद्धिमत्संबद्धवाहनानि, राजमार्गाः च इत्यादीनि प्रदर्शनानुप्रयोगपरिदृश्यानि समाविष्टानि सन्ति

03 C-V2X Internet of Vehicles प्रक्रिया त्वरिता अस्ति, तथा च C-NCAP इत्यस्य परिचयः बुद्धिमान् संजालयुक्तानां वाहनानां विकासाय महत्त्वपूर्णः आरम्भबिन्दुः भवितुम् अर्हति

वाहनेषु C-V2X इत्यस्य परिचयस्य प्रचारस्य दृष्ट्या मम देशे एकदर्जनाधिकाः कारकम्पनयः २० तः अधिकाः C-V2X अग्रे-भारित-सामूहिक-उत्पादित-माडल-विमोचनं कृतवन्तः, केचन कार-कम्पनयः च स्पष्टं कृतवन्तः यत् तेषां सम्पूर्ण-श्रृङ्खला एतेन प्रौद्योगिक्या सुसज्जिताः भविष्यन्ति। Zuosi Auto Research इत्यस्य आँकडाधार-आँकडानां अनुसारं २०२३ तमे वर्षे यात्रीकारानाम् C-V2X पूर्वस्थापनस्य दरः प्रायः १.२% भविष्यति, यत्र पूर्वस्थापनस्य स्केलः २७०,००० वाहनानां अधिकः भविष्यति अपेक्षा अस्ति यत् २०२६-२०२७ मध्ये बृहत्-परिमाणस्य भार-कालस्य आरम्भः भविष्यति, यत्र आशावादीः भविष्यवाणयः सन्ति यत् पूर्व-भार-दरः ९% अधिकं भवितुम् अर्हति ।

सार्वजनिकसूचनाः दर्शयति यत् एनआईओ २०२५ तमे वर्षे सामूहिकरूपेण उत्पादितेषु स्वस्य एनटी३ प्लेटफॉर्म मॉडल् इत्यत्र C-V2X स्थापयितुं योजनां करोति, यत्र पञ्चवर्षेषु १५ लक्षं वाहनानां अनुमानितस्थापनमात्रा अस्ति BMW Brilliance इत्यस्य योजना अस्ति यत् पूर्वस्थापितानां C-V2X इत्यस्य १३०,००० सेट् अपि परिनियोजितुं शक्नोति all models in 2024. -V2X;चीनीबाजारे V2X इत्यस्य परिनियोजनाय प्रथमः फोर्डः इति नाम्ना, कम्पनीयाः C-V2X वाहन-मार्गसहकारसेवा देशस्य 7 नगरेषु कार्यान्विता अस्ति, यत्र गुआंगझौ, वुहान च सन्ति, यत्र सञ्चितसङ्ख्या अस्ति १२,००० तः अधिकाः वास्तविकसेवाप्रयोक्तारः ।

उल्लेखनीयं यत् मम देशस्य नूतनः कार-टकराव-मूल्यांकन-प्रोटोकॉल C-NCAP इत्यनेन सक्रिय-सुरक्षां प्राप्तुं C-V2X-वाहन-पक्षीय-अनुप्रयोगानाम् प्रचारार्थं च C-V2X-प्रौद्योगिकी-प्रवर्तने अग्रणीः अभवत्, यस्य वैश्विक-NCAP-इत्यत्र अपि महत्त्वपूर्णः प्रभावः अभवत् | व्यवस्था। तदतिरिक्तं, संबद्धकार्यस्य अनुप्रयोगानाञ्च क्षेत्रे मानकानां निर्माणं प्रवर्तयितुं मम देशस्य वाहनमानकीकरणतकनीकीसमितिः "प्रत्यक्षसम्बद्धसञ्चारस्य आधारेण बुद्धिमान् संयोजितवाहनानां कृते सुरक्षाचेतावनीप्रणालीनां तकनीकीविनिर्देशाः" इति मानकसत्यापनपरीक्षां सक्रियरूपेण प्रवर्धयति प्रौद्योगिकी" तकनीकीसुरक्षां समर्थनं च सुनिश्चित्य उत्तमप्रौद्योगिकीअनुप्रयोगाः कार्यान्विताः भवन्ति।

भविष्ये वाहन-मार्ग-मेघ-एकीकरण-पायलट-नगरेषु अवलम्ब्य मम देशः C-V2X उद्योगस्य विन्यासं अधिकं गभीरं करिष्यति तथा च C-V2X आधारभूतसंरचना-कवरेजं वाहन-टर्मिनल-प्रवेशं च महत्त्वपूर्णतया वर्धयिष्यति, यस्य महत् महत्त्वं भविष्यति बुद्धिमान् सम्बद्धवाहनानां अभिनवविकासं प्रवर्धयन् . बृहत्-स्तरीय-अनुप्रयोगेन सह, C-V2X-वाहन-अन्तर्जालस्य मूल्यं क्रमेण उद्भवति, यत् क्रमेण मार्ग-सुरक्षा-सुधारं, यातायात-प्रवाहस्य अनुकूलनं, वाहन-सञ्चालन-दक्षता-सुधारं च कर्तुं भूमिकां निर्वहति, तथा च नगरीय-परिवहन-व्यवस्थायाः समग्र-उन्नयनं प्रभावीरूपेण प्रवर्धयिष्यति | , सुरक्षितं, आरामदायकं, तथा च कुशलं हरितं च यात्रानुभवं निर्मातुं साहाय्यं करोति।