समाचारं

आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन एकं वक्तव्यं जारीकृतम् यत् आवास-पेंशनं अचल-सम्पत्-करः नास्ति तथा च सार्वजनिक-खाता अस्ति यस्मिन् जनसमूहस्य धन-योगदानस्य आवश्यकता नास्ति |.

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन वित्तसमाचारः, अगस्तमासस्य २६ दिनाङ्कः "वास्तुकलापत्रिकायाः" वीचैट् सार्वजनिकलेखेन २६ अगस्तदिनाङ्के सम्पादकीयलेखः प्रकाशितः यत् विगतकेषु दिनेषु अधिकारिभिः २०२२ तमे वर्षे एव अध्ययनस्य, आवासपेंशनव्यवस्थायाः स्थापनायाः च आवश्यकतायाः उल्लेखः बहुवारं कृतः .गम्भीरतापूर्वक दुर्बोध!

२३ अगस्तदिनाङ्के राज्यपरिषद्सूचनाकार्यालये आयोजिते पत्रकारसम्मेलने आवासनगरीयग्रामीणविकासमन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यस्य सटीकवचनं आसीत् यत् "आवासशारीरिकपरीक्षा, आवासपेंशन, तथा च स्थापनविषये अध्ययनम् आवासबीमाप्रणाली, तथा सम्पूर्णजीवनचक्रस्य कृते दीर्घकालीनगृहसुरक्षाप्रबन्धनव्यवस्थायाः निर्माणं सम्प्रति, शङ्घाईसहिताः २२ नगराणि तस्य प्रायोगिकरूपेण कार्यं कुर्वन्ति, व्यक्तिगतलेखासु पूर्वमेव विशेषगृहरक्षणनिधिः अस्ति पायलटस्य सार्वजनिकलेखास्थापनार्थं सर्वकारे अस्ति "।

उपर्युक्तेषु मूलशब्देषु उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन अन्ततः उल्लेखः कृतः यत् “पायलटस्य केन्द्रबिन्दुः सर्वकारेण सार्वजनिकलेखानां स्थापनायाः कृते अस्ति।”अत्र सार्वजनिकलेखानां कृते जनानां धनस्य आवश्यकता नास्ति! अनेके स्वमाध्यम-वीडियो-ब्लॉगर्-जनाः सम्पूर्णं वक्तव्यं सम्यक् न पठितवन्तः न पठितवन्तः, तेषां निष्कर्षः अभवत् यत् सर्वकारः आवास-पेन्शनं संग्रहयिष्यति इति । उपर्युक्तेन सम्पूर्णेन कथनेन अतीव स्पष्टं कृतम् अस्ति यत् "विशेषगृहरक्षणनिधिनां भुक्तिद्वारा व्यक्तिगतलेखः पूर्वमेव स्थापितः अस्ति।"

यथा बहवः विशेषज्ञाः उक्तवन्तः, पेन्शनसार्वजनिकलेखानां कृते धनस्य मुख्यस्रोताः सन्ति : नगरसर्वकाराः स्थानीयवित्तात् केषाञ्चन अनुदानं दातुं शक्नुवन्ति, भूहस्तांतरणशुल्कात् केचन संग्रहीतुं शक्नुवन्ति, मूलसार्वजनिकगृहविक्रयात् धनं संग्रहीतुं शक्नुवन्ति च।

आवासपेंशनव्यवस्थानां अध्ययनं किमर्थम् ? एतत् वस्तुतः अतीव तात्कालिकं आवश्यकं च, जनसमूहस्य विस्तृतजनसमूहस्य जीवनस्य सम्पत्तिस्य च सुरक्षायाः उपायान् अन्वेष्टुं दृष्ट्या अपि विचार्यते स्टॉक हाउसिंग् इत्यस्य युगे प्रविश्य अधिकाधिकाः गृहाः वृद्धाः भवन्ति, विद्यमानानाम् सुरक्षासंकटानाम् अवहेलना कर्तुं न शक्यते । २०२२ तमे वर्षे चाङ्गशानगरे "२९ अप्रैल" स्वयमेव निर्मितस्य भवनस्य पतनस्य दुर्घटना, तथैव वृद्धावस्थायाः गृहाणां शारीरिकपरीक्षायाः अभावेन च विगतेषु बृहत्-लघु-गृह-पतत्-दुर्घटनासु पाठाः अत्यन्तं गहनाः अतीव दुःखदाः च सन्ति

एतत् दृष्ट्वा स्टॉक हाउसिंग् इत्यस्य युगे प्रवेशः, वृद्धानां कृते आवासस्य विषये ध्यानं न दत्तं, सावधानतां न गृह्णाति, तेषां भवितुं पूर्वं सावधानतां न गृह्णाति, जीवनस्य सम्पत्तिस्य च सुरक्षायाः एव अत्यन्तं गैरजिम्मेदारिकता अस्ति

केचन जनाः वदन्ति यत्, आवासरक्षणनिधिव्यवस्था नास्ति वा ? ननु प्रत्येकं गृहक्रेता गृहक्रयणकाले निर्माणस्य स्थापनायाः च व्ययस्य ५-८% भागं गृहस्य अनुरक्षणनिधिं ददाति तथापि समुदायस्य दैनिकसुरक्षितसञ्चालनं सुनिश्चित्य महत्त्वपूर्णां भूमिकां निर्वहति। नगरीयगृहाणां सुरक्षां सुरक्षां च निर्वाहयितुम् इदं पर्याप्तं नास्ति पुरातन आवासीयक्षेत्राणां अद्यतनीकरणस्य आवश्यकता वर्तते।

अस्य कारणात्, विद्यमानस्य आवासस्य सुरक्षानिरीक्षणस्य, सुरक्षाप्रबन्धनस्य, अनुरक्षणस्य, अद्यतनस्य च अनुदानस्य कृते उपयोक्तुं शक्यमाणस्य स्थिरनिधिसमूहस्य स्थापनायाः अन्वेषणार्थं, भविष्ये विद्यमानस्य आवासस्य वर्धमानस्य स्केलस्य व्ययस्य च दबावस्य न्यूनीकरणाय च , तथा च निवासिनः उपरि दबावं न्यूनीकर्तुं चिन्तानां निवारणाय सर्वेषां च सुरक्षिततया मनःशान्तिना च जीवितुं, अन्तिमेषु वर्षेषु सर्वकारीयविभागैः आवासस्य शारीरिकपरीक्षा, आवासपेंशन, आवासबीमाव्यवस्था च अध्ययनं कृत्वा स्थापयितुं बहुवारं प्रस्तावः कृतः अस्ति।

आवासपेंशनव्यवस्था यस्याः विषये सर्वे निकटतया ध्यानं ददति, सा वस्तुतः एकः व्यापकः प्रणाली परिकल्पना अस्ति या जनानां गृहस्य जीवनस्य सम्पत्तिस्य च सुरक्षां विचारयति राज्यपरिषदः सामान्यकार्यालयेन जारीकृते सूचनायां बहुकालात् प्रस्ताविता अस्ति।

गृहपेंशनः अचलसम्पत्करः च सर्वथा भिन्नाः वस्तूनि सन्ति यत् गृहपेंशनः अन्यः प्रकारः अचलसम्पत्करः इति अफवाः विशुद्धरूपेण भ्रमिताः दूरगामी च सन्ति।

सारांशतः, यदि आवासस्य शारीरिकपरीक्षा, आवासपेंशन, आवासबीमाव्यवस्था इत्यादीनां प्रासंगिकसमर्थनव्यवस्थाः यथार्थतया स्थापिताः सन्ति, भवेत् तत् गृहस्य सम्पूर्णजीवनचक्रस्य वा तस्मिन् निवसतां निवासिनः वा, तर्हि गुणवत्ता, गुणवत्ता च सुनिश्चिता भविष्यति , पर्यावरणं जीवनस्य गुणवत्ता च सुरक्षायाः सम्पत्तिसंरक्षणस्य च दृष्ट्या अतीव लाभप्रदम् अस्ति ।

Xiaocai इत्यस्य टिप्पणी: "वास्तुकला पत्रिका" आवासस्य नगरीय-ग्रामीणविकासस्य च मन्त्रालयस्य प्रत्यक्षतया अन्तर्गतं एकमात्रं पत्रिकाप्रकाशन-इकाई अस्ति, तथा च आवास-निर्माण-प्रणाल्यां महत्त्वपूर्णं जनमत-स्थानं वर्तते