समाचारं

पुरातनकारस्वामिनः प्रतिस्थापनार्थं २०,००० युआन् अनुदानं प्राप्तुं शक्नुवन्ति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्त २०१८.ग्रेट् वॉल मोटर्सअस्य मध्यम-बृहत्-आकारस्य एसयूवी-नवीनपीढीहवल H9पूर्वविक्रयः आधिकारिकतया आरब्धः, ३ मॉडल् च चयनार्थं प्रारब्धः अस्ति ।विक्रयपूर्वमूल्यपरिधिः २०५,९००-२३५,९०० युआन् अस्ति. नवीनं कारं Haval H9 इत्यस्य द्वितीयपीढीयाः मॉडलः अस्ति यत् इदं न केवलं रूपेण व्यापकरूपेण अद्यतनं कृतम् अस्ति तथा च इदं 2.0T पेट्रोल तथा 2.4T डीजल मॉडल् अपि प्रदाति। तथा अद्यापि अभारवाहकशरीरसंरचनायाः उपयोगं करोति।

अधिकारी अपि विविधानि मौलिकवैकल्पिकसामग्रीणि प्रारब्धवान् उपर्युक्तं पेट्रोल-सञ्चालितस्य बैकपैकस्य मूल्यं स्पेयर-टायर-सहितं वैकल्पिकं बैकपैक् अस्मिन् 2,000 युआन् योजयति। तदतिरिक्तं, अधिकारी सीमितसमयस्य कारक्रयणस्य अधिकारस्य अपि घोषणां कृतवान्, यत्र २००० युआन् आदेशः यस्य उपयोगेन १५,००० युआन् क्रयमूल्यं प्रतिपूर्तिः कर्तुं शक्यते, पुरातन एच् ९ स्वामिनः कृते २०,००० युआन् प्रतिस्थापनसहायता, १५,००० युआन् प्रतिस्थापनसहायता च अन्ये मूल/विदेशी उत्पाद।

प्रतिस्थापनमाडलरूपेण, नवीनपीढीयाः Haval H9 अद्यापि कट्टर-ऑफ-रोड्-SUV इत्यस्य "वर्ग-पेटी"-आकारं निरन्तरं करोति अग्रमुखे वर्गाकार-वायु-सेवन-जालस्य + रेट्रो-गोल-हेडलाइट्-इत्यस्य संयोजनस्य उपयोगः भवति, यत् दृग्गतरूपेण कठिनं रेट्रो-रूपं च निर्माति परिणाम। तेषु वायुप्रवेशजालं समानान्तररेखाविन्यासं स्वीकुर्वति, अन्तः कीलकैः अलङ्कृतं च अस्ति, येन अद्वितीयः दृश्यप्रभावः प्राप्यते । जटिल-अफ-रोड्-स्थितौ कारस्य अग्रभागस्य टकरावात् रक्षितुं तलभागे अपि रक्षकः भवति ।

कारशरीरस्य पार्श्वे अपि शक्तिशालिनी कठोरकोर-अफ-रोड्-आकारः भवति । युद्धशैल्याः बृहत् चक्रकमानस्य डिजाइनः शरीरस्य कठोर-कोर-आकारस्य प्रतिध्वनिं करोति, कठोर-कोर-अफ-रोड्-वाहनस्य लक्षणं प्रकाशयति अस्य वाहनस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५०७०मि.मी./१९६० (१९७६) मि.मी./१९३०मि.मी., चक्रस्य आधारः २८५०मि.मी. तदतिरिक्तं नूतनं कारं धूमशुक्लं, टाइल् कृष्णं, नीलवर्णीयं ग्रे, पर्वतहरिद्राशरीरवर्णविकल्पान् अपि प्रदाति ।

पृष्ठभागः अद्यापि मानक-कठोर-अफ-रोड्-वाहनस्य इव दृश्यते बाह्य-टायरः, अनुदैर्घ्यरूपेण वितरित-पुच्छ-प्रकाशाः च अद्यापि सर्वाधिकं दृष्टिगोचराः सन्ति । तदतिरिक्तं पेट्रोलस्य मॉडल् १७/१८/१९ इञ्च् चक्रैः सह उपलभ्यते, डीजल मॉडल् केवलं १८ इञ्च् चक्रैः सुसज्जितम् अस्ति ।

आन्तरिकस्य दृष्ट्या नवीनपीढीयाः हवल एच् ९ इत्यस्य नूतना डिजाइनशैली, लेआउट् च अस्ति, तथा च त्रिस्पोक् बहुकार्ययुक्तं सुगतिचक्रं, १४.६ इञ्च् प्लवमानं केन्द्रीयनियन्त्रणपर्दे, नूतनशैल्याः इलेक्ट्रॉनिकगियरलीवरः इत्यादिभिः सुसज्जितम् अस्ति ., तथा च केन्द्रीयनियन्त्रणपर्दे अधः स्थितः अस्ति । तस्मिन् एव काले नूतनकारे एकक्लिक् रिमोट् स्टार्ट्, स्मार्टफोन् एप् रिमोट् मॉनिटरिंग्, ५४०-डिग्री पैनोरमिक इमेज्, पैनोरमिक फ्यूजन पार्किङ्ग्, FOTA अपग्रेड इत्यादिभिः अपि सुसज्जितम् अस्ति

अन्तरिक्षस्य दृष्ट्या हवल एच् ९ इत्यस्य नूतनपीढीयाः सवारीसुखस्य दृष्ट्या पारम्परिक-अफ-रोड्-वाहनानां वेदना-बिन्दवः अपि परिवर्तिताः सन्ति सर्वेषु वाहन-आसनेषु आसन-निर्माणं स्वीकुर्वन्ति यत् मानवशरीरस्य शारीरिक-वक्रैः सह अधिकं सङ्गतम् अस्ति तथा फेनः A पृष्ठः (आसनपृष्ठस्य दृश्यमानक्षेत्रं सामूहिकरूपेण A 10mm आरामस्पञ्जं ए-पक्षक्षेत्रे योजितं भवति, तथा च उत्तमं स्पन्दनशोषणं प्रदातुं नूतनं आसनकुशनिंगस्तरं योजितं भवति, सुनिश्चितं करोति यत् उपयोक्तारः स्पन्दनबाधात् रक्षिताः भवन्ति, वाहनचालनकाले शिथिलस्थितिं प्राप्नुवन्ति च। तदतिरिक्तं, आसने ८ मालिशविधाः अपि चयनार्थं प्रदत्ताः सन्ति (तरङ्गः, सर्पः, बिडालयात्रा, पृष्ठं, कटिः, नाडी, तितली, एकपङ्क्तिः) ।

द्वितीयपङ्क्तौ आसनानां आसनकुशनदीर्घता ५२२मि.मी.पर्यन्तं विस्तारिता अस्ति, येन पादसमर्थनं दृढतरं भवति । आधिकारिकतथ्यानुसारं पृष्ठस्य शिरः ९०१मि.मी., पृष्ठस्कन्धाः १४९१मि.मी., पृष्ठस्य कोहनीः १५६७मि.मी., पृष्ठस्य नितम्बस्य च १४४३मि.मी. तदतिरिक्तं पञ्चसीटसंस्करणस्य ट्रंक-आयतनं ७९१L (१ २८-इञ्च-सूटकेसं, २ २४-इञ्च-सूटकेसं, २ २०-इञ्च-सूटकेसं च स्थापयितुं शक्नोति), पञ्च-आसन-संस्करणस्य आयतनं १८१४L अस्ति च द्वितीयपङ्क्तयः समतलाः।

शक्तिस्य दृष्ट्या नूतनपीढीयाः Haval H9 2.0T+8AT पेट्रोलशक्तिं 2.4T+9AT डीजलशक्तिं च प्रदास्यति गैसोलीनसंस्करणस्य अधिकतमशक्तिः 165kW, डीजलसंस्करणस्य अधिकतमशक्तिः च 137kW अस्ति तदतिरिक्तं नवीनतया योजितेन टोइंग-योग्यतायाः कारणात् ऑफ-रोड्-क्षमता अधिका भवति, वाहन-उपयोग-परिदृश्यानि च अधिकानि भवन्ति । समीपगमनस्य प्रस्थानकोणस्य च महती वृद्धिः मार्गात् बहिः गन्तुं योग्यतां अधिकं वर्धयति । एतत् अभारवाहकशरीरं स्वीकुर्वति तथा च अग्रे, मध्यभागे, पृष्ठभागे च त्रीणि विभेदकतालानि द्वितीयपीढीयाः सर्वक्षेत्रनियन्त्रणप्रणाली च प्रदास्यति

(फोटो/पाठः लियू कान्शुन्)