समाचारं

समग्ररूपेण सूचीबद्धबैङ्काः २०२४ तमस्य वर्षस्य प्रथमार्धे निरन्तरं लाभवृद्धिं दर्शयिष्यन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग वेई
ए-शेयरसूचीकृतबैङ्काः क्रमशः स्वस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः, येषु लाभेषु निरन्तरं वृद्धिः, स्थिरसम्पत्त्याः गुणवत्ता च दृश्यते दृढप्रदर्शननिश्चयः, न्यूनमूल्यांकनम्, उच्चलाभांशस्य उपजः इत्यादिभिः कारकैः चालितः, अधुना दुर्बल-ए-शेयर-विपण्ये बैंक-स्टॉकः उज्ज्वलस्थानं जातम्
प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः तेषां ठोसमूलभूतानाम् कारणेन अनुकूलाः सन्ति
अधुना ए-शेयर-विपण्ये "विपण्यं दुर्बलं पतितं च, राज्यस्वामित्वयुक्ताः बङ्काः च नूतन-उच्चतां प्राप्तवन्तः" इति घटना अभवत् । यथा, बैंक् आफ् चाइना इत्यनेन अद्यैव अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम्, अस्मिन् वर्षे तस्य शेयरमूल्यं प्रायः ३०% वर्धितम् । ज्ञातव्यं यत् बृहत् राज्यस्वामित्वयुक्तानां बङ्कानां गतिशीलः P/E अनुपातः केषाञ्चन लघुमध्यम-आकारस्य बङ्कानां अपेक्षया अपि अधिकः भवति ।
शङ्घाई-राष्ट्रीयलेखा-संस्थायाः वित्तविभागस्य निदेशकः ये क्षियाओजीए चीन-आर्थिक-टाइम्स्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् प्रमुख-राज्यस्वामित्वयुक्तानां बङ्कानां अभिलेख-उच्चमूल्याङ्कनस्य पृष्ठतः मुख्यकारकाः सन्ति- प्रथमं, मौलिकाः स्थिराः एव तिष्ठन्ति, यत् अस्ति निवेशकानां ध्यानं आकर्षयितुं अनुकूलम्। वर्तमान आर्थिकवातावरणे बृहत् सरकारीस्वामित्वयुक्ताः बङ्काः स्वस्य पूंजीबलस्य, विस्तृतव्यापारजालस्य, उच्चजोखिमप्रतिरोधक्षमतायाः च कारणेन निवेशकानां अनुग्रहं प्राप्तुं अधिकं सम्भावनाः सन्ति द्वितीयं मूल्याङ्कनमरम्मतम्। विगतकेषु वर्षेषु समग्ररूपेण बङ्कक्षेत्रे दीर्घकालं यावत् समायोजनस्य अनुभवः अभवत्, तस्य मूल्याङ्कनं च न्यूनस्तरस्य अस्ति, अस्य अधिकनिश्चयेन प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः विपणेन अनुकूलाः भवितुं अधिकं सम्भावनाः सन्ति तथा च तेषां मूल्याङ्कनस्य मरम्मतं कर्तुं साहाय्यं कुर्वन्तु। तृतीयम्, प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां उच्चलाभांशलक्षणं वर्तमानविपण्यप्रवृत्तिभिः सह सङ्गतम् अस्ति । निक्षेपदराणां पतनस्य, वित्तीयबाजारस्य अधिकस्य अस्थिरतायाः च पृष्ठभूमितः निवेशकाः बृहत् सरकारीस्वामित्वयुक्तानां बङ्कानां उच्चलाभांशं प्राधान्यं ददति
"अस्य वर्षस्य आरम्भात् अर्थव्यवस्थायां अधः गमनस्य दबावस्य कारणतः, रूढिवादीनां रणनीतीनां आधारेण च तीव्रबाजारस्य उतार-चढावस्य कारणात् संस्थाः न्यूनमूल्याङ्कनं, उच्चलाभांशस्य उपजं, ठोसमूलभूतं च युक्तानि बृहत् राज्यस्वामित्वयुक्तानि बङ्कानि प्राधान्यं दत्तवन्तः। जुफेङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् इत्यस्य वरिष्ठनिवेशपरामर्शदाता, एकस्मिन् साक्षात्कारे अवदत् चीन इकोनॉमिक टाइम्स् इत्यस्य साक्षात्कारे उक्तं यत् बृहत् सरकारीस्वामित्वयुक्ताः बङ्काः परिचालनस्थिरतायाः, लाभस्य निश्चयस्य, लाभांशस्य च अपेक्षायाः दृष्ट्या लघु-मध्यम-आकारस्य बङ्कानां अपेक्षया उत्तमाः सन्ति, तथा च सन्ति संस्थागतजोखिमनियन्त्रणस्य आवश्यकतानां रक्षात्मकरणनीतयः च वर्तमानपदे अधिकं सङ्गतम्। निवेशरणनीतयः अभिसरणेन प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां "एकत्र संयोजितुं" संस्थानां सहमतिः अभवत् । विशालतरलतायाः समर्थनेन बृहत्-राज्यस्वामित्वयुक्तानां बङ्कानां मूल्याङ्कनं द्रुतगत्या वर्धितम्, लघुमध्यम-आकारस्य बङ्कानां अपेक्षया अपि अधिकम्
शुद्धव्याजमार्जिनं संकुचितं भवति, स्थिरीकरणस्य लक्षणं दर्शयति
अर्धवार्षिकप्रतिवेदनेषु ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे बैंक् आफ् नानजिंग, पिंग एन् बैंक, शङ्घाई ग्रामीण वाणिज्यिकबैङ्क, बैंक आफ् जियांगसू, शङ्घाई पुडोङ्ग विकासबैङ्क, औद्योगिकबैङ्क, चाङ्गशुबैङ्क इत्यादीनां मूलकम्पनीनां कारणं शुद्धलाभः वर्धितः क्रमशः ८.५१%, १.९४%, ०.६२%, १०.०५%, १६.६४% च । प्रदर्शनप्रतिवेदनानि दर्शयन्ति यत् झेशाङ्ग-बैङ्कः, हाङ्गझौ-बैङ्कः, किलु-बैङ्कः, सुनोङ्ग-बैङ्कः, रुइफेङ्ग-बैङ्कः च मूलकम्पनीनां कृते शुद्धलाभानां प्रथमार्धे क्रमशः ३.३१%, २०.०६%, १६.९८%, १५.८१%, १५.४८% च वृद्धिः अपेक्षन्ते संवत्सरः । सम्पत्तिगुणवत्तायाः दृष्ट्या जूनमासस्य अन्ते हाङ्गझौबैङ्कस्य चाङ्गशुबैङ्कस्य च अप्रदर्शनऋणानुपातौ ०.७६%, नानजिङ्गबैङ्कस्य अप्रदर्शनऋणानुपातः च ०.८३% आसीत्
ये क्षियाओजी इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे बैंकस्य प्रदर्शनप्रवृत्तिषु मुख्यतया चत्वारि प्रमुखाणि लक्षणानि सन्ति। प्रथमं समग्ररूपेण परिचालनप्रदर्शने स्थिरवृद्धिः अभवत् । अधिकांशबैङ्कैः परिचालन-आयस्य शुद्धलाभस्य च द्विगुणवृद्धिः प्राप्ता, परन्तु वृद्धि-दरस्य मन्दतायाः प्रवृत्तिः अस्ति । द्वितीयं, सम्पत्तिगुणवत्ता तुल्यकालिकरूपेण स्थिरः एव तिष्ठति। अप्रदर्शनऋणानुपातः सामान्यतया निम्नस्तरस्य तुल्यकालिकरूपेण च स्थिरः भवति, तथा च समग्रप्रावधानकवरेजानुपातः अपि उत्तमस्तरस्य भवति, यत् उत्तमजोखिमप्रतिरोधं सूचयति तृतीयम्, शुद्धव्याजमार्जिनं २०२३ तः संकीर्णप्रवृत्तिं निरन्तरं कृतवती, परन्तु द्वितीयत्रिमासे वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं प्रथमत्रिमासे अन्ते इव आसीत्, यत्र स्थिरीकरणस्य लक्षणं दृश्यते चतुर्थं, मध्यस्थव्यापार-आयः आव्हानानां सम्मुखीभवति। केषाञ्चन बङ्कानां शुद्धशुल्कस्य आयोगस्य च आयस्य न्यूनता नियामकशुल्ककमीकरणनीतिभिः, पूंजीबाजारस्य उतार-चढावैः अन्यैः कारकैः च सम्बद्धा भवितुम् अर्हति
“वर्षस्य प्रथमार्धे बङ्क-उद्योगस्य परिचालनस्य गुणवत्ता, कार्यक्षमता च अधिका स्पष्टा अभवत्, अस्य वर्षस्य आरम्भात् आरभ्य बैंक-उद्योगस्य परिचालनेन क्रमेण स्केल-जटिलः परित्यक्तः, ऋणविस्तारः च प्रमुखक्षेत्रेषु, दुर्बल-लिङ्केषु च अधिकं केन्द्रितः अस्ति ।
डु याङ्गस्य विश्लेषणस्य अनुसारं वर्षस्य प्रथमार्धे वाणिज्यिकबैङ्कानां शुद्धलाभः कुलम् १.२५७४१ अरब युआन् अभवत्, यत् वर्षे वर्षे ०.३६% वृद्धिः अभवत्, विकासस्य दरः च मन्दः अभवत् शुद्धव्याजमार्जिनं १.५४% ऐतिहासिकनिम्नस्तरं स्थिरं जातम्, येन अधोगतिप्रवृत्तिः स्थगिता । नियामकप्राधिकारिणः उच्चव्याजदरेण निक्षेपसङ्ग्रहस्य व्यवहारं नियन्त्रयितुं प्रारम्भिकपरिणामान् प्राप्तवन्तः, येन व्याजदरप्रसारस्य सामान्यस्तरं प्रति प्रत्यागमनस्य आधारः स्थापितः न्यूनव्याजदरवातावरणे अव्याज-आयः आयस्य महत्त्वपूर्णः स्रोतः जातः अस्ति ।वर्षस्य प्रथमार्धे वाणिज्यिकबैङ्कानां अव्याज-आयः २४.३१% अभवत्, यत् वर्षे वर्षे प्रायः ३ प्रतिशताङ्काः । वर्षस्य प्रथमार्धस्य अन्ते वाणिज्यिकबैङ्कानां अप्रदर्शनऋणानुपातः १.५६% आसीत्, वर्षे वर्षे ०.०६ प्रतिशताङ्कस्य न्यूनता, सम्पत्तिगुणवत्ता च निरन्तरं सुधारः अभवत्
उच्चगुणवत्तायुक्तविकासः निरन्तरं गहनः भविष्यति इति अपेक्षा अस्ति
वर्षस्य उत्तरार्धं प्रतीक्षमाणः ये क्षियाओजी इत्यस्य मतं यत् अद्यापि बैंक-उद्योगे पर्याप्तं परिचालन-दबावः वर्तते । यथा, निरन्तरं वैश्विक-आर्थिक-अनिश्चितता, मन्द-निवेश-क्रियाकलापाः च बैंक-उद्योगस्य परिचालन-वातावरणे आव्हानानि उत्पद्यन्ते । घरेलु अर्थव्यवस्थायाः निरन्तरपुनरुत्थानेन नीतीनां सटीकविनियमनेन च बैंक-उद्योगः स्वस्य सम्पत्ति-देयता-संरचनायाः अनुकूलनं निरन्तरं कुर्वन् अस्ति, शुद्धव्याज-मार्जिनं च अधिकं स्थिरं भविष्यति इति अपेक्षा अस्ति तदतिरिक्तं बैंकव्यापारसंरचनायाः समायोजनं निरन्तरं भवति स्म । बैंक-उद्योगः वास्तविक-अर्थव्यवस्थायाः समर्थनं वर्धयिष्यति, विविध-व्यापाराणां विस्तारं करिष्यति, शुद्ध-व्याज-मार्जिनस्य संकीर्णतायाः सामना कर्तुं मध्यस्थ-व्यापार-आयस्य अनुपातं वर्धयिष्यति, तुल्यकालिकरूपेण स्थिर-सम्पत्त्याः गुणवत्तां च निर्वाहयिष्यति |. स्थूल-आर्थिक-उतार-चढावस्य, उद्योगस्य जोखिम-संपर्कस्य इत्यादीनां कारकानाम् सम्भाव्य-प्रभावस्य विषये ध्यानं दत्तव्यम् ।
डु याङ्गः अवदत् यत् वर्षस्य उत्तरार्धे अपि बैंक-उद्योगस्य उच्चगुणवत्ता-विकासः गहनः भविष्यति, तथा च वास्तविक-अर्थव्यवस्थायाः सेवायाः गुणवत्तायां कार्यक्षमतायां च अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति। ऋणनिर्गमने "सटीकप्रत्यक्षप्रवेशे" अधिकं बलं दत्तं भवति, "पञ्च प्रमुखलेखैः" आनयितानां प्रमुखावकाशानां विषये केन्द्रितं भवति तथा च नूतनगुणवत्तायुक्तस्य उत्पादकताविकासस्य समर्थनं भवति लाभप्रदता महतीं पुनः प्राप्तवती अस्ति तथा च शुद्धव्याजमार्जिनं निरन्तरं वर्धितम् अस्ति तथा च बङ्काः अधिकविविधतां व्यापकवित्तीयसेवानां माध्यमेन राजस्वमार्गाणां विस्तारं करिष्यन्ति तथा च व्यावसायिकविकासस्य स्थायित्वस्य सुधारं निरन्तरं करिष्यन्ति। वयं अ-प्रदर्शन-सम्पत्त्याः निपटने प्रयत्नाः वर्धयिष्यामः, प्रमुख-उद्योगेषु जोखिमानां पहिचाने निराकरणं च कर्तुं केन्द्रीक्रियिष्यामः, पूंजी-पुनर्पूरणं वर्धयिष्यामः, जोखिम-बफरं च घनीभूतं करिष्यामः |.
ली जियान्चाओ इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धे अद्यापि बैंक-उद्योगस्य शुद्धलाभवृद्धेः दरः न्यूनः भवितुम् अर्हति। एकतः अद्यापि शुद्धव्याजमार्जिनं निरन्तरं संकुचितं कर्तुं दबावः अस्ति । अस्मिन् स्तरे मम देशस्य वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिन-आयः राजस्वस्य प्रायः ८०% भागं भवति, यस्य अर्थः अस्ति यत् शुद्धव्याजमार्जिनस्य परिवर्तनस्य शुद्धलाभेषु महत्त्वपूर्णः प्रभावः भवति अपरपक्षे वृद्धेः स्थिरीकरणस्य आवश्यकतायाः आधारेण दीर्घकालीनसरकारीबन्धकानां परिपक्वता-उपजः निरन्तरं पतति, अद्यापि च वर्षस्य उत्तरार्धे एलपीआर-क्षयस्य स्थानं वर्तते, सामान्यतया बङ्काः सूचयन्ति यत् अद्यापि भविष्यति भविष्ये सम्पत्ति-उत्पादने अधोगति-दबावः भवतु। तस्मिन् एव काले "सम्पत्त्याः अभावः" अद्यापि बङ्कानां सम्मुखे प्रमुखा समस्या अस्ति । भविष्ये जोखिमानां प्रतिफलानाञ्च मेलनं कुर्वन्ति उच्चगुणवत्तायुक्तानि ऋणसम्पत्तयः अन्वेष्टुं अधिकं कठिनं भविष्यति, येन अपर्याप्त-अचल-सम्पत्त्याः, मञ्च-परियोजनानां च कारणेन उत्पन्नं माङ्ग-अन्तरं पूरयितुं कठिनं भविष्यति
"प्रभावशालिनः ऋणमागधस्य समग्ररूपेण अभावस्य सन्दर्भे बङ्काः सम्पत्तिनां देयतानां च मेलनं कर्तुं अधिकं दबावं प्राप्नुवन्ति। वर्तमानकाले भविष्ये च देयताव्ययस्य न्यूनीकरणं कथं करणीयम् इति तात्कालिकसमस्या अस्ति यस्याः समाधानं बङ्कैः कर्तुं आवश्यकम् अस्ति .
प्रतिवेदन/प्रतिक्रिया