समाचारं

गुइझोउ विश्वविद्यालयः अन्तर्राष्ट्रीयसहकार्यस्य माध्यमेन प्रतिभायाः संवर्धनं करोति!सहकार्यस्य आदानप्रदानस्य च माध्यमेन अन्तर्राष्ट्रीयप्रतिभानां संवर्धनं करोति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुइझोउ विश्वविद्यालयः आसियानदेशैः सह सहकार्यं वर्धयितुं प्रयतते । [फोटो/ddcpc website]
अन्तिमेषु वर्षेषु दक्षिणपश्चिमचीनस्य गुइझोउ प्रान्तस्य राजधानी गुइयाङ्गनगरस्य गुइझोउ विश्वविद्यालयेन आसियानदेशेषु ७० तः अधिकैः उच्चस्तरीयविश्वविद्यालयैः शैक्षणिकसंस्थाभिः च सह मैत्रीपूर्णसम्बन्धः स्थापितः, आसियानदेशेभ्यः ५,००० तः अधिकाः अन्तर्राष्ट्रीयछात्राः प्रशिक्षिताः च
अन्तिमेषु वर्षेषु गुइझोउ विश्वविद्यालयः आसियानदेशेषु ७० तः अधिकैः उच्चस्तरीयविश्वविद्यालयैः शैक्षणिकसंस्थाभिः च सह मैत्रीपूर्णसम्बन्धं स्थापयितुं चीन-आसियान-शिक्षाविनिमयसप्ताहस्य मञ्चे निर्भरः अस्ति गुइझोउ विश्वविद्यालयेन आसियानदेशेभ्यः ५,००० तः अधिकाः अन्तर्राष्ट्रीयछात्राः प्रशिक्षिताः सन्ति ।
स्वस्य अद्वितीयशक्तयोः क्रीडन् गुइझोउ विश्वविद्यालयेन आसियानदेशानां कृते विदेशीयसहायताप्रशिक्षणकार्यक्रमानाम् एकां श्रृङ्खला कृता अस्ति ।
विद्यालयस्य विशिष्टानां लाभप्रदानां च विषयाणां लाभं गृहीत्वा गुइझोउ विश्वविद्यालयेन आसियानदेशानां कृते विदेशीयसहायताप्रशिक्षणपरियोजनानां श्रृङ्खला अपि आरब्धा अस्ति।
चीनीभाषां विदेशीयभाषारूपेण अध्यापनस्य अन्तर्राष्ट्रीयचीनीशिक्षणस्य च क्षेत्रे इन्डोनेशिया, थाईलैण्ड्, लाओस् इत्यादिषु देशेषु चीनीयशिक्षाकेन्द्राणि स्थापितानि सन्ति, येषु ३००० तः अधिकाः स्थानीयचीनीभाषाशिक्षकाः प्रशिक्षिताः सन्ति
विदेशीयभाषारूपेण चीनीभाषाशिक्षणस्य अन्तर्राष्ट्रीयचीनीशिक्षायाः च दृष्ट्या वयं इन्डोनेशिया, थाईलैण्ड्, लाओस् इत्यादिषु देशेषु चीनीयशिक्षाकेन्द्राणि स्थापितवन्तः, ३००० तः अधिकान् स्थानीयचीनीशिक्षकान् प्रशिक्षितवन्तः च।
तदतिरिक्तं गुइझोउ विश्वविद्यालयेन आसियानदेशेभ्यः कृषिसम्बद्धेषु प्रमुखेषु सर्वकारीयाधिकारिणां विश्वविद्यालयस्य छात्राणां च कृते बहुविधप्रशिक्षणसत्रस्य आयोजनं कृतम् अस्ति
तदतिरिक्तं गुइझोउ विश्वविद्यालयेन आसियानदेशेषु कृषिविषये मुख्यशिक्षकाणां सर्वकारीयाधिकारिणां महाविद्यालयस्य छात्राणां च कृते बहुविधाः आधुनिककृषिप्रौद्योगिकीप्रतिभाप्रशिक्षणसत्राः अपि आयोजिताः सन्ति
२०१३ तमस्य वर्षस्य अगस्तमासे गुइझोउ विश्वविद्यालयेन दक्षिणपूर्व एशियायाः देशेषु क्षेत्रीय अध्ययनेषु च शोधं कर्तुं आसियान् शोधसंस्थानस्य स्थापना कृता । अद्यत्वे संस्थायाः प्रशिक्षिताः प्रायः २००० आसियान-छात्राः विभिन्नदेशानां राजनीति-व्यापार-सांस्कृतिक-क्षेत्रेषु सक्रियरूपेण संलग्नाः सन्ति, येन मेखला-मार्ग-उपक्रमस्य प्रचारार्थं महत्त्वपूर्णं बलं भवति
२०१३ तमस्य वर्षस्य अगस्तमासे गुइझोउ विश्वविद्यालयेन दक्षिणपूर्व एशियायाः विषये राष्ट्रियक्षेत्रीयसंशोधनार्थं आसियानसंशोधनकेन्द्रस्य आधारेण आसियानसंशोधनसंस्थानस्य स्थापना कृता । अद्यत्वे संस्थायाः प्रशिक्षिताः प्रायः २००० आसियान-अन्तर्राष्ट्रीयछात्राः विभिन्नदेशानां राजनैतिक-व्यापार-सांस्कृतिक-वृत्तेषु सक्रियताम् अवाप्नुवन्ति, “बेल्ट्-एण्ड्-रोड्”-इत्यस्य संयुक्तनिर्माणस्य प्रवर्धनार्थं च महत्त्वपूर्णा शक्तिः अभवन्
अन्तिमेषु वर्षेषु चीन-आसियान-शिक्षा-सहकार-सप्ताहेन चीन-आसियान-योः मध्ये शिक्षा-संस्कृतौ, प्रौद्योगिक्यां च सहकार्यस्य आदान-प्रदानस्य च महत्त्वपूर्णं मञ्चं प्रदत्तम्, येन उभयतः युवानां मध्ये अन्तरक्रियाः, आदान-प्रदानं च वर्धितम् |.
अन्तिमेषु वर्षेषु चीन-आसियान-शिक्षा-आदान-प्रदान-सप्ताहेन चीन-आसियान-योः मध्ये शिक्षा, संस्कृतिः, विज्ञानं, प्रौद्योगिक्यां च सहकार्यस्य आदान-प्रदानस्य च महत्त्वपूर्णं मञ्चं निर्मितम्, तथा च गुइझोउ-आसियान-देशयोः युवानां मध्ये अन्तरक्रियाः प्रभावीरूपेण वर्धिताः |.
स्रोतः:eguizhou.gov.cn
सम्पादकः चेनदावेई
वरिष्ठ सम्पादक: पङ्गबो
प्रतिवेदन/प्रतिक्रिया