समाचारं

"Post-10s" पूर्वमेव महाविद्यालयं गतवन्तः, दक्षिणपूर्वविश्वविद्यालयस्य एकः युवा छात्रः: अहं अधिकं केन्द्रितः भवितुम् अर्हति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानजिंगनगरस्य दक्षिणपूर्वविश्वविद्यालयेन २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां विषये २५ अगस्तदिनाङ्के बृहत् आँकडानि प्रकाशितानि।नवीनशिक्षकाणां मध्ये २००७ तमस्य वर्षस्य अनन्तरं २२ जनाः जन्म प्राप्नुवन् विद्यार्थी।
तान रुइची लिओनिङ्ग-प्रान्तस्य फुशुन्-नगरस्य अस्ति । समाचारानुसारं सः प्राथमिकविद्यालये वर्षत्रयं यावत् अध्ययनं कृतवान्, प्रत्यक्षतया कनिष्ठ उच्चविद्यालयस्य द्वितीयश्रेणीं गतः, उच्चविद्यालये वर्षद्वयं यावत् अध्ययनं कृतवान् . सः अवदत् यत् तस्य शौकः शतरंजः, ताशक्रीडाः, प्रोग्रामिंग् च सन्ति, तस्य "शिक्षणगुप्ताः" मुख्यतया स्वाध्ययनम् एव सन्ति ।
दक्षिणपूर्वविश्वविद्यालयस्य वू जियान्सिओङ्ग् महाविद्यालयस्य आधिकारिकसार्वजनिकलेखानुसारं तान रुइकी मूलतः पञ्चसु प्रोग्रामिंगभाषासु निपुणतां प्राप्नोति, आङ्ग्लभाषायाः प्रवीणतया उपयोगं कर्तुं शक्नोति, तस्य IELTS-अङ्कः ८ अस्ति
"अहं सार्धवर्षेभ्यः चीनीयवर्णान् जानामि - मम माता यदा मां उपशीर्षकं पठन्तीं अवलोकितवती तदा स्तब्धा अभवत्। मम मातापितरौ क्रमेण अवगत्य अहं स्मार्ट इव भासते, बहु पुस्तकानि च क्रीतवन्। मम अपि पठनं बहु रोचते एकस्मिन् साक्षात्कारे उक्तवान्, अहं एकदा दक्षिणपूर्वविश्वविद्यालयस्य प्राध्यापिका युन् यिंग् इत्यनेन सह साक्षात्कारकार्यक्रमं अकस्मात् दृष्टवान्, तस्याः सुझावेन च बहु स्पृष्टः अभवम् यत् "यथाशीघ्रं आङ्ग्लभाषां शिक्षन्तु, यथासम्भवं शीघ्रं शोधं कर्तुं आरभत" इति यथाशीघ्रं विश्वविद्यालये प्रवेशं कर्तुं, अधिकं अध्ययनं कर्तुं, कुशलतया शिक्षितुं च क्षमता अस्ति दक्षिणपूर्वविश्वविद्यालयस्य अन्तरविषयं अन्तरविषयं च प्रशिक्षणम् अतीव आकर्षकम् अस्ति, तथा च सीमितसमये अधिकं ज्ञानं ज्ञातुं प्रभावी उपायः अस्ति।”.
भवतः वयः के के अद्वितीयदृष्टिकोणाः लाभाः च आनयति? तान रुइकी इत्यनेन उक्तं यत् यावत् यावत् भवन्तः स्वप्रेमम् अवलम्ब्य शिक्षणं प्रति ध्यानं ददति तावत् भवन्तः कस्यापि वयसि शिक्षणस्य लाभं प्राप्तुं शक्नुवन्ति। युवावस्थायाः लाभः अस्ति यत् भवन्तः किमपि विक्षेपं विना शिक्षणार्थं समर्पयितुं शक्नुवन्ति यद्यपि भवन्तः किञ्चित् जडाः दृश्यन्ते तथापि भवतः शिक्षणदक्षता अतीव अधिका भवितुम् अर्हति । भवन्तः अधिकं ऊर्जावानाः सृजनशीलाः च भवेयुः, नूतनानां वस्तूनाम् अधिकं ग्रहणशीलाः च भवेयुः ।
चीनयुवादैनिकस्य पूर्वप्रतिवेदनानुसारं सिंघुआविश्वविद्यालयेन अस्मिन् वर्षे ३८०० तः अधिकानां स्नातकनवशिक्षकाणां स्वागतं कृतम्, कनिष्ठः १३ वर्षीयः आसीत्, यस्य जन्म २०१० तमस्य वर्षस्य दिसम्बरमासे अभवत्, तथा च याउ शिङ्ग-तुङ्गगणितविज्ञाननेतृत्वकार्यक्रमस्य माध्यमेन किउझेन् अकादमीयां प्रवेशः कृतः
पेपर (www.thepaper.cn) इत्यनेन केषाञ्चन विश्वविद्यालयानाम् आँकडानां विषये पृष्टं कृत्वा ज्ञातं यत् नानजिंग विश्वविद्यालये २०२४ तमे वर्षे स्नातकस्य नवीनशिक्षकाणां मध्ये ज्येष्ठस्य जन्म १९८९ तमे वर्षे, कनिष्ठस्य जन्म २००९ तमे वर्षे च अभवत् ।२० वर्षाणां आयुःभेदेन ते... समानं स्वप्नं साकारं कर्तुं शक्नोति। नानकाई विश्वविद्यालये अस्मिन् वर्षे ४,००० तः अधिकाः स्नातकस्य छात्राः स्वीकृताः, येषु आर्धाधिकाः २००६ तमे वर्षे जन्म प्राप्नुवन्, कनिष्ठः २००९ तमे वर्षे च जन्म प्राप्नोत् । उत्तरचीनविज्ञानप्रौद्योगिकीविश्वविद्यालये, क्षियाङ्गतानविश्वविद्यालये च नवीनशिक्षकाणां मध्ये कनिष्ठतमानां सर्वेषां जन्म २००९ तमे वर्षे अभवत् ।
द पेपर रिपोर्टर चांग झेंगशांग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया