समाचारं

"शुई शुओ" "शुई बो" इत्येतयोः प्रमाणपत्रं ३ मासेषु एव प्राप्तुं कियत्कालं यावत् समयः स्यात्?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“वेगेन ३ मासेषु द्विगुणं विदेशेषु स्नातकोत्तरप्रमाणपत्रं प्राप्तुं”, “आर्धमासे एकं अमेरिकनस्नातकोत्तरप्रमाणपत्रं प्राप्तुं”, “माध्यमिकविद्यालयात् डॉक्टरेट् प्राप्तुं केवलं पञ्चवर्षं यावत् समयः भवति”... “सिन्हुआ दैनिक टेलिग्राफ”, केचन शैक्षणिकयोग्यतासुधारसंस्थाः विदेशेषु "त्वरितसमयशैक्षणिकयोग्यता" इत्यस्य विज्ञापनं ऑनलाइन-रूपेण प्रकाशितं भवति, केचन च बहु-छात्राणां विदेशेषु शैक्षणिक-उपाधि-प्रमाणपत्राणि प्रत्यक्षतया प्रकाशयन्ति शैक्षणिकयोग्यतासुधारसंस्थानां सल्लाहकाराः अवदन् यत् केचन जनाः विदेशे शैक्षणिकयोग्यतां क्रेतुं लक्षशः वा कोटियुआन्-रूप्यकाणि अपि व्ययितुं इच्छन्ति।
वस्तुतः केषुचित् विदेशेषु विश्वविद्यालयेषु "त्वरितशैक्षणिकयोग्यता" इति कार्यक्रमः दीर्घकालात् वन्यरूपेण वर्धमानः अस्ति । विदेशेषु केचन स्थानीयनिजीविश्वविद्यालयाः सुप्रसिद्धाः न सन्ति, विद्यालयस्य औसतगुणवत्ता अस्ति, आवेदकानां कृते विदेशीयभाषाप्रवीणतायाः आवश्यकता नास्ति । अनेकाः विद्यालयाः ऑनलाइन-शिक्षणं प्रयच्छन्ति, केषुचित् स्नातक-प्रबन्धस्य लेखनस्य अपि आवश्यकता नास्ति । केचन विदेशे अध्ययनस्य एजेन्सीः एतेषां विद्यालयानां लक्षणानाम् लाभं गृहीतवन्तः यथा "सुलभप्रवेशः सुलभः स्नातकः च", "लघुशैक्षणिकव्यवस्था" तथा "कममूल्यं" तथा च "अत्यन्तं व्यय-प्रभावी" इति प्रतीयमानं विदेशे अध्ययनस्य नूतनं पटलं निर्मितवन्तः, सहायतायाः कृते "operate" applications to वयं छात्राणां कृते असाइनमेण्ट्-पत्राणि च लिखित्वा तेषां पृष्ठभूमिं सुधारयित्वा च सम्पूर्णं "एक-विरामं" सेवां प्रदामः यदा ते चीनदेशं प्रति प्रत्यागच्छन्ति कार्यं अन्वेष्टुं। एतादृशी द्रुतशैक्षणिकयोग्यता, यत् बहुमूल्यं नास्ति, तत् अपि नेटिजनैः विनोदेन "शुई शुओ" "शुई बो" इति उच्यते ।
एतादृशस्य “शीघ्र-प्रारम्भ-प्रतिरूपस्य” अत्यन्तं विपण्यम् अस्ति । अनेकाः इकाइः नियुक्तौ शैक्षणिकयोग्यतायाः सीमां निर्धारयिष्यन्ति उच्चशैक्षणिकयोग्यताः कर्मचारिभ्यः वेतनवृद्धौ, पदोन्नतिमूल्यांकनेषु, निपटानबिन्दवेषु इत्यादिषु अपि अधिकं लाभं ददति केचन कम्पनयः कर्मचारिणः छंटनीकाले शैक्षणिकयोग्यतायाः सन्दर्भसूचकेषु अन्यतमरूपेण अपि उपयुञ्जते। विभिन्नाः कारकाः स्वाभाविकतया केषाञ्चन जनानां शैक्षणिकयोग्यतां सुधारयितुम् आग्रहं उत्तेजिष्यन्ति। पूर्वं मीडिया-माध्यमेषु प्रकाशितं यत् केचन विश्वविद्यालयाः स्वस्य शिक्षकान् विदेशेषु शीघ्रमेव पीएच.डी.-अध्ययनार्थं प्रेषयन्ति, ततः "उन्नयनं कृत्वा स्वनाम परिवर्तयितुं" पीएच.डी.
एतादृशी "त्वरित-मार्गीय" शैक्षणिकयोग्यता तेषां छात्राणां कृते अत्यन्तं अन्यायपूर्णा अस्ति ये स्वस्य विनयशील-आरम्भे कठिनतया अध्ययनं कृतवन्तः। स्नातकपदवीं प्राप्य चीनदेशं प्रत्यागत्य "त्वरित-डॉक्टरेट्"-छात्राः सामान्यतया प्रशिक्षितवैद्यानां प्रतिभानीतिं लाभं च प्राप्नुयुः । यदि डिप्लोमाप्राप्त्यर्थं "शॉर्टकट्" गृह्णन्तः जनाः लाभार्थिनः भवन्ति, अपि च परिश्रमं कुर्वतां जीवनस्य अवसरान् अपि हरन्ति तर्हि शैक्षिकव्यवस्थां बाधितं भविष्यति, शैक्षिकनिष्पक्षतां क्षीणं करिष्यति, आधिकारिकप्रमाणीकरणसंस्थानां विश्वसनीयतां च क्षतिं जनयिष्यति
तत्सह यदि भवान् विदेशेषु “त्वरितसमय-उपाधिं” क्रेतुं धनं व्यययति तर्हि आकाशात् यत् पतति तत् पाई न अपितु जालम् एव । "ब्लैक कैट शिकायत" इति ऑनलाइनशिकायतमञ्चे "शिक्षायोग्यता" इति कीवर्डस्य अन्वेषणेन ४०,००० तः अधिकाः शिकायत अभिलेखाः ज्ञाताः, येषु अधिकांशः "मिथ्याप्रचारः" "धनवापसी अस्वीकारः" इत्यादयः विषयाः सम्मिलिताः आसन् अतः व्यक्तिभिः तर्कसंगताः एव तिष्ठन्तु, पुरतः "शॉर्टकट्" इत्यनेन मूर्खता न करणीयाः अन्यथा भुक्तस्य समयस्य आर्थिकव्ययस्य च उल्लेखः न भविष्यति, तस्य स्वस्य करियरविकासे अपि नकारात्मकः प्रभावः भवितुम् अर्हति
"त्वरितसमये शैक्षणिकयोग्यतायाः" अराजकतां निवारयितुं अस्माभिः शैक्षणिकयोग्यताप्रमाणीकरणस्य समीक्षां सुदृढं कर्तव्यम्, तथा च प्रमाणीकरणसंस्थानां सूचनाप्रकटीकरणे सुधारं कुर्वन् मध्यस्थसंस्थानां पर्यवेक्षणं अधिकं सुदृढं कर्तव्यम्। वर्तमान समये मम देशस्य विदेशीय-उपाधि-मान्यता मुख्यतया अन्यैः देशैः सह हस्ताक्षरितानां परस्पर-मान्यता-सम्झौतानां आधारेण भवति अतः व्यावसायिकसंस्थाः मूल्याङ्कनं कर्तुं, मूल्याङ्कनप्रतिवेदनानि प्रकाशयितुं, सामाजिकपरिवेक्षणं सुदृढं कर्तुं च प्रोत्साहयितुं शक्यन्ते ।
"केचन देशाः विदेशेषु चीनीयछात्राणां कृते त्वरितं स्नातकोत्तरपदवीं, डॉक्टरेट् च उपाधिं प्रदास्यन्ति" इति घटनायाः विषये विधायी ध्यानं प्राप्तम् अस्ति । "चीनगणराज्यस्य उपाधिकानूनम्" यः जनवरी २०२५ तमे वर्षे कार्यान्वितः भविष्यति, तस्य स्पष्टतया अपेक्षा अस्ति यत् "विदेशीयशैक्षिकसंस्थाभिः निर्गतानाम् उपाधिप्रमाणपत्राणां मान्यता प्रासंगिकराष्ट्रीयविनियमानाम् सख्यं सख्यं भविष्यति" इति २०२१ तमस्य वर्षस्य सितम्बरमासात् आरभ्य शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण क्रमशः ३२ विदेशीयविश्वविद्यालयाः अथवा तेषां शैक्षणिकशिक्षापरियोजनाः सम्मिलिताः समीक्षाघोषणानां पञ्च समूहाः जारीकृताः देशे "शुई शुओ" "शुई बो" इत्येतयोः जीवनक्षेत्रं भविष्ये अधिकाधिकं संकीर्णं भविष्यति इति पूर्वानुमानं कर्तुं न कठिनम्।
"त्वरितसमये शैक्षणिकयोग्यता" इत्यस्य अराजकता एतदपि स्मरणं करोति यत् अस्माभिः समग्रसमाजस्य प्रतिभायाः सम्यक् अवधारणा स्थापयितव्या, केवलं शैक्षणिकयोग्यतायाः, केवलं कागदानां, केवलं योग्यतायाः च कठोरमूल्यांकनप्रवृत्तेः मुक्तिः, तथा च स्थापनीयम् वैज्ञानिकं व्यावहारिकं च प्रतिभामूल्यांकनं मूल्याङ्कनतन्त्रं च सुधारयितुम्। एवं एव "द्रुतशैक्षणिकयोग्यतायाः" अस्तित्वमृत्तिका निराकरणं कर्तुं शक्यते ।
लेखक लु युए
प्रतिवेदन/प्रतिक्रिया