समाचारं

BYD RMB 300,000 अधिकं मूल्यस्य मार्केट् लक्ष्यं करोति किं Denza Z9 प्रतिहत्यां कर्तुं शक्नोति?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

BYD 300,000 युआन् अधिकस्य विपण्यं प्रति केन्द्रितः अस्ति।
अद्यैव BYD इत्यस्य सहायककम्पनी Denza Motors इत्यनेन 2024 तमस्य वर्षस्य प्रौद्योगिकीदिवसस्य आयोजनं कृत्वा BYD समूहस्य Yisanfang वाहनस्य बुद्धिमान् नियन्त्रणमञ्चः, Yunnan प्रणाली, "Eye of God" बुद्धिमान् चालनसहायता प्रौद्योगिकी इत्यादीनां निर्माणं सहितं प्रौद्योगिकीनां श्रृङ्खलां विमोचितम् अथवा उन्नयनं कृतम् a अनन्य स्मार्ट तथा इलेक्ट्रॉनिक एकीकरण वास्तुकला।
BYD Group इत्यस्य अनेकैः प्रौद्योगिकीभिः सशक्तः Denza Motors BYD इत्यस्य “ऊर्ध्वं गन्तुं” इति मिशनं स्कन्धे धारयति । अद्यत्वे BYD इत्यस्य ऑटोमोबाइल ब्राण्ड् मैट्रिक्स इत्यस्मिन् BYD Dynasty.com, Haiyang.com, Fangbao Automobile इत्यत्र ५०,००० युआन् तः २८०,००० युआन् यावत् परिधिः नियोजितः अस्ति । यदा १० लक्षयुआन्-परिधिषु काराः विन्यस्ताः, तदा ३,००,००० युआन्-तः ८,००,००० युआन्-पर्यन्तं मध्यपरिधिषु अवशिष्टं अन्तरं डेन्जा-मोटर्स्-संस्थायाः पूरणस्य आवश्यकता वर्तते यथा वाङ्ग चुआन्फु इत्यनेन पत्रकारसम्मेलने उक्तं यत्, BYD इत्यस्य ऑटोमोबाइल ब्राण्ड् मैट्रिक्स इत्यस्मिन् डेन्जा मोटर्स् इत्यस्य प्रमुखा भूमिका अस्ति ।
डेन्जा-नगरस्य विकास-इतिहासस्य पश्चात् पश्यन् २०१० तमे वर्षे BYD, मर्सिडीज-बेन्ज्-इत्येतयोः प्रत्येकं डेन्जा-संस्थायाः स्थापनार्थं ५०% भागाः आसन् । स्थापनायाः आरम्भिकेषु दिनेषु डेन्जा इत्यस्य विकासस्य अनेकबाधाः अभवन्, यथा अपरिपक्वं नवीनं ऊर्जावाहनविपण्यवातावरणं, डेन्जा इत्यस्य काराः केवलं मर्सिडीज-बेन्ज्-भण्डारेषु एव विक्रेतुं शक्यन्ते स्म, BYD तथा मर्सिडीज-बेन्ज् इत्येतयोः मध्ये भेदः, यत् शुद्धविद्युत् चालयितुं आग्रहं करोति स्म तथा च... प्लग-इन् संकरवाहनानि, तथा च चैनल्-अभावाः इत्यादयः । एतासां समस्यानां कारणेन बहवः उपभोक्तारः डेन्जा ३०० विद्युत्वाहनात् दूरं तिष्ठन्ति स्म, यत् २,००,००० तः ३,००,००० युआन् यावत् विक्रीतम् आसीत्
२०२१ पर्यन्तं BYD इत्यस्य अभिप्रायः अस्ति यत् पूर्वं मर्सिडीज-बेन्ज् इत्यनेन सह संयुक्त उद्यमरूपेण स्थापितं नूतनं ऊर्जाविलासिताब्राण्ड् विकसितुं शक्नोति । तस्मिन् वर्षे डिसेम्बरमासे BYD इत्यनेन डेन्जा-नगरे स्वस्य भागधारणा ५०% तः ९०% यावत् विस्तारिता, मर्सिडीज-बेन्ज् इत्यस्य भागधारणा १०% यावत् न्यूनीभूता । BYD इत्यस्य नियन्त्रणभागधारकत्वस्य अनन्तरं डेन्जा इत्यस्य प्रौद्योगिकी, उत्पादाः, चैनल्स् च सुधारिताः, नूतन ऊर्जाविलासिताब्राण्ड् इत्यस्य रूपेण च स्थितिः अभवत् ।
आँकडानि दर्शयन्ति यत् विगतदशवर्षेषु राष्ट्रियविलासिताकारविपण्ये चीनीयब्राण्डानां विपण्यभागः निरन्तरं वर्धितः अस्ति २०२४ तमस्य वर्षस्य प्रथमार्धे राष्ट्रियविलासिताकारविपण्ये चीनीयब्राण्डानां विपण्यभागः ३४.७% यावत् अभवत् तस्मिन् एव काले नूतन ऊर्जावाहनस्य उपभोगः अपि युगपत् उन्नयनं कृतम् अस्ति । यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् 400,000 युआन् अधिकस्य नूतनकारस्य उपभोगेन सह घरेलुनवीन ऊर्जावाहनविक्रयस्य अनुपातः 2017 तमे वर्षे 1.2% तः 2023 तमे वर्षे 3.4% यावत् वर्धितः अस्ति; data is ८.५% तः १७.५% यावत् वर्धितः अस्ति । चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यस्य नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे २५०,००० तः ३,००,००० युआन् यावत् नूतन ऊर्जावाहनविपण्यं वर्षे वर्षे ११०% अधिकं वर्धितम्, नूतन ऊर्जावाहनविपण्यं च ५,००,००० युआन् अधिकं वर्धितम् वर्षे वर्षे २६०% अधिकं वर्धितम् । वर्तमान समये वेन्जी ऑटो, एनआईओ, ली ऑटो इत्यादयः बहवः स्वतन्त्राः नवीन ऊर्जाब्राण्ड् अपि उपर्युक्तानि उच्चवृद्धिविपण्यं लक्ष्यं कुर्वन्ति, तथा च डेन्जा मोटर्स् इत्यस्य अनेकप्रतियोगिनां सामना कर्तुं आवश्यकता वर्तते
तदतिरिक्तं पारम्परिकविलासिनीइन्धनवाहनानां विपण्यभागः अद्यापि पर्याप्तः अस्ति । जुलैमासे मर्सिडीज-बेन्ज् ई-वर्गः सी-वर्गस्य ईंधनवाहनानां शीर्षविक्रयस्थाने पुनः आगतः, यत्र प्रायः १४,००० यूनिट्-विक्रयः अभवत् । तस्मिन् मासे "५६ई" (BMW 5 Series, Audi A6, Mercedes-Benz E-Class) इत्यस्य कुलविक्रयमात्रा प्रायः ३५,००० यूनिट् आसीत् । नवीनतमं पूर्व-विक्रयणं Denza Z9GT मॉडलं उदाहरणरूपेण गृह्यताम् अस्य मॉडलस्य उद्देश्यं "56E" मार्केट्-भागस्य 30% भागं गृहीतुं अस्ति । जुलाईमासस्य आँकडानां आधारेण गणना कृता, Denza Z9GT इत्यस्य न्यूनतममासिकविक्रयमात्रायां 10,000 यूनिट् अधिकं भवितुम् आवश्यकम् अस्ति ।
योजनानुसारं डेन्जा मोटर्स् इत्यस्य अस्मिन् वर्षे २,००,००० यूनिट् विक्रयस्य लक्ष्यं वर्तते, जनवरीतः जुलैपर्यन्तं ६९,९०० यूनिट् इत्यस्य सञ्चितविक्रयः अस्ति, लक्ष्यस्य प्रायः ३५% भागः प्राप्तः अस्ति तेषु अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं डेन्जा डी९ इत्यस्य सञ्चितविक्रयः प्रायः ६२,१०० यूनिट् आसीत्, यत् डेन्जा इत्यस्य विक्रयस्य ८८% भागं भवति, अद्यापि डेन्जा इत्यस्य विक्रयणस्य मुख्यशक्तिः अस्ति अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं एन७, एन८ मॉडल् इत्येतयोः कुलविक्रयमात्रा प्रायः ७,७०० यूनिट् आसीत् । सम्प्रति डेन्जा उत्पादमात्रिकायाः ​​मध्ये केवलं डेन्जा डी ९ इत्यस्य मासिकविक्रयः १०,००० यूनिट् अधिकः भवति वा इति द्रष्टव्यम् अस्ति
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया