समाचारं

"लघुऋणकम्पनीनां पर्यवेक्षणप्रशासनयोः अन्तरिमपरिहाराः (टिप्पण्याः मसौदा)" इति विषये वित्तीयपर्यवेक्षणराज्यप्रशासनस्य सम्बन्धितविभागानाम् ब्यूरोणां च प्रभारी व्यक्तिः...

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लघुऋणकम्पनीनां व्यवहारं नियमितं कर्तुं, पर्यवेक्षणं प्रबन्धनं च सुदृढं कर्तुं, लघुऋणकम्पनीनां स्थिरसञ्चालनं स्वस्थविकासं च प्रवर्धयितुं राज्यवित्तीयपरिवेक्षणप्रशासनब्यूरो (अतः परं "वित्तीयपर्यवेक्षणप्रशासनम्" इति उच्यते) अध्ययनं कृतवान् अस्ति तथा "लघुऋणकम्पनीनां पर्यवेक्षणाय प्रशासनाय च अन्तरिमपरिहाराः" ( "टिप्पणीनां आग्रहार्थं मसौदा" (अतः परं "अन्तरिमपरिहाराः" इति उच्यन्ते) इति सूत्रितवान् अधुना आधिकारिकतया टिप्पण्यार्थं जनसामान्यं प्रति उद्घाटितम् अस्ति वित्तीयपर्यवेक्षणराज्यप्रशासनस्य सम्बन्धितविभागानाम् ब्यूरोणां च प्रमुखाः "अन्तरिमपरिहारैः" सम्बद्धेषु विषयेषु संवाददातृणां प्रश्नानाम् उत्तरं दत्तवन्तः।

1. अन्तरिम-उपायानां सूत्रीकरणस्य पृष्ठभूमिः का अस्ति ?

अन्तिमेषु वर्षेषु लघुऋणकम्पनी-उद्योगः समग्ररूपेण सुचारुरूपेण प्रचलति । २०२३ तमस्य वर्षस्य अन्ते देशे ६,५५० लघुऋणकम्पनीकानूनीसंस्थाः आसन्, येषु ८२२.६ अरब युआन् ऋणस्य शेषं ८४३.१ अरब युआन् च आसीत् तेषु १७९ ऑनलाइन लघुऋणकम्पनयः सन्ति, येषु १५९ अरब युआन् ऋणस्य शेषं १७३.९ अरब युआन् च अस्ति । अग्रणीनां ऑनलाइन-सूक्ष्मवित्तकम्पनीनां पूंजी, प्रौद्योगिक्याः, संचालनं, प्रबन्धनम् इत्यादिषु उत्कृष्टाः लाभाः सन्ति .उपलब्धिः सकारात्मकं भूमिकां निर्वहति। परन्तु केषाञ्चन लघुऋणकम्पनीनां व्यापकप्रबन्धनम्, उच्चऋणजोखिमाः इत्यादयः समस्याः सन्ति यथा अत्यधिकविपणनम्, अनुचितसङ्ग्रहः, अवैधशुल्कं, ऋणानुज्ञापत्राणां पट्टेदानं च प्रायः भवति

लघुऋणकम्पनी उद्योगस्य मानकीकृतं स्वस्थं च विकासं प्रवर्धयितुं वित्तीयपरिवेक्षणस्य राज्यप्रशासनं (पूर्वं चीनबैङ्किंगबीमानियामकआयोगः) नियामकविनियमानाम् निर्माणं प्रवर्धयति, केन्द्रीयस्थानीययोः समन्वयं, सम्बद्धतां च सुदृढं करोति पर्यवेक्षणं, तथा च पर्यवेक्षणं कार्यप्रदर्शनं च सुदृढं कर्तुं स्थानीयसरकारानाम् मार्गदर्शनं करोति हालवर्षेषु चीनबैङ्किंगबीमानियामकआयोगेन "लघुऋणानां सुदृढीकरणविषये चीनबैङ्किंगबीमानियामकआयोगस्य सूचना" "ऋणकम्पनीनां पर्यवेक्षणप्रबन्धनप्रबन्धनयोः सूचना" जारीकृता अस्ति। , "अनलाईन लघुऋणव्यापारस्य प्रबन्धनस्य अन्तरिमपरिहारस्य (टिप्पणीनां मसौदा)" इति मसौदां कृतवान् तथा च सार्वजनिकरूपेण जनसमूहात् मतं याचितवान् पूर्वस्य नियामकनिर्माणस्य परिणामानां आधारेण वित्तीयपरिवेक्षणराज्यप्रशासनेन स्थानीयवित्तीयसङ्गठनानां पर्यवेक्षणं व्यापकरूपेण सुदृढं कर्तुं केन्द्रीयवित्तीयकार्यसम्मेलनस्य भावनां विवेकपूर्वकं कार्यान्वितं, केन्द्रीयस्थानीयवित्तीयप्रबन्धनविभागेभ्यः व्यापकरूपेण मतं याचितम् अस्ति तथा च उद्योगे, तथा च लघुऋणकम्पनीनां निरन्तरतायां तथा घटनापश्चात् स्थायित्वं, पर्यवेक्षणनियमानां अधिकं परिष्कारं सुधारणं च, "अन्तरिमपरिहाराः" च निर्मिताः

2. अन्तरिम-उपायानां निर्माणे के के मूलभूत-सिद्धान्ताः अनुसरणीयाः सन्ति?

"अन्तरिम-उपायानां" निर्माणं मुख्यतया निम्नलिखित-मूल-सिद्धान्तानाम् अनुसरणं करोति - प्रथमं कानून-विनियमानाम् अनुसरणं कुर्वन्तु । सम्प्रति उच्चस्तरीयकानूनरूपेण "स्थानीयवित्तीयपरिवेक्षणप्रशासनविनियमाः" अद्यापि न घोषिताः । वर्तमानकानूनी-नियामकरूपरेखायाः अन्तर्गतं अन्तरिम-उपायाः संस्थागत-प्रवेशः, प्रशासनिक-दण्डाः, अन्ये च विषयाः प्रत्यक्षतया निर्धारयितुं उपयुक्ताः न सन्ति येषां कृते कानून-प्रशासनिक-विनियमानाम् प्राधिकरणस्य आवश्यकता भवति अतः "अन्तरिम-उपायाः" मुख्यतया लघु-ऋण-कम्पनीनां कृते व्यावसायिक-सञ्चालनस्य, निगम-शासनस्य, जोखिम-प्रबन्धनस्य, उपभोक्तृ-अधिकार-संरक्षणस्य च दृष्ट्या नियामक-नियमानाम् विवरणं ददति द्वितीयं समग्रनियोजने विचारे च आग्रहः। सशक्तपर्यवेक्षणस्य सख्तपर्यवेक्षणस्य च मुख्यस्वरस्य पालनं कुर्वन्तः वयं नीतिव्यवस्थायाः परिकल्पनस्य वैज्ञानिकप्रकृतेः, व्यावहारिकसाध्यतायाः, स्थूलनीतिअभिमुखीकरणस्य च स्थिरतायाः सन्तुलनं कर्तुं केन्द्रीक्रियन्ते, तथा च समग्रनियोजनं विचारं च प्राप्तुं प्रयत्नशीलाः स्मः येन स्थिरं व्यवस्थितं च विकासं सुनिश्चितं भवति उद्योगः । तृतीयः समस्या अभिमुखीकरणस्य पालनम्। लघुऋणकम्पनीनां विकासे पर्यवेक्षणे च प्रमुखविषयान्, विशेषतः अनुचितविपणन, अवैधशुल्कं, पट्टे ऋणं च अनुज्ञापत्रं अन्ये च परिचालन-अराजकतां दृष्ट्वा, "अन्तरिम-उपायाः" समस्या-उन्मुखीकरणस्य पालनं कुर्वन्ति, अन्तरालस्य पहिचानं कुर्वन्ति, पूरयन्ति च, तथा पर्यवेक्षणनियमेषु अधिकं सुधारं कुर्वन्ति। चतुर्थं, अस्माभिः प्रथमं तात्कालिकावश्यकतानां प्राधान्यं दातव्यम्। व्यवहारे तात्कालिकनियामकानाम् आवश्यकतानां प्रतिक्रियारूपेण वयं वर्तमानसमस्यानां समाधानं कर्तुं ध्यानं दद्मः येषां समाधानं कर्तुं शक्यते। येषां विषयाणां उद्योगे प्रमुखः प्रभावः भवति, येषां विधायिकायाः ​​परिस्थितयः अद्यापि परिपक्वाः न सन्ति, तेषां विषयेषु तावत्पर्यन्तं निर्धारितं न भविष्यति, येषां कृते व्यवस्थितविनियमनस्य आवश्यकता वर्तते, प्रथमं समग्र आवश्यकताः स्पष्टीकृताः भविष्यन्ति, पश्चात् समर्थनव्यवस्थासु सुधारः भविष्यति .

3. "अन्तरिम-उपायेषु" निर्धारितं यत् ऑनलाइन-लघु-ऋण-कम्पनयः एकस्यैव गृहस्य उपभोगार्थं ऋण-शेषस्य 200,000 आरएमबी-अधिकं न भवेयुः, तथा च ऑनलाइन-लघु-ऋण-कम्पनीभिः उत्पादनस्य संचालनस्य च कृते 10 मिलियन-आरएमबी-अधिकं न भवेयुः ?

"अन्तरिम-उपायेषु" निर्धारितं यत् उपभोगार्थं प्राकृतिकव्यक्तिनां कृते ऑनलाइन-लघुऋण-कम्पनीनां ऋण-शेषस्य उच्चसीमा प्रतिगृहं २,००,००० युआन् भवति मुख्यविचारः समानव्यापाराणां कृते समानस्य पर्यवेक्षणमानकस्य कार्यात्मकपर्यवेक्षणविचारस्य पालनम् अस्ति तथा च नियामकमध्यस्थतां निवारयितुं भवति। "वाणिज्यिकबैङ्कानां अन्तर्जालऋणस्य प्रशासनिकपरिपाटाः" तथा "उपभोक्तृवित्तकम्पनीनां प्रशासनिकपरिपाटाः" इति द्वयोः अपि व्यक्तिगतउपभोगऋणानां कृते प्रतिगृहं २,००,००० युआन्-रूप्यकाणां उच्चसीमा निर्धारिता अस्ति ऑनलाइन-लघु-ऋण-कम्पनीनां अधिकांशः व्यक्तिगत-उपभोग-ऋण-ग्राहकाः डुबन्त-विपण्ये दीर्घ-पुच्छ-जनाः सन्ति इति विचार्य, अनुज्ञापत्र-प्राप्त-वित्तीय-संस्थानां समान-राशिस्य एक-परिवार-ऋणस्य उपरितन-सीमा मूलतः ऑनलाइन-लघु-आवश्यकतानां पूर्तिं कर्तुं शक्नोति ऋणकम्पनीग्राहकाः, किञ्चित्पर्यन्तं तर्कहीनं अत्यधिकं ऋणं परिहरितुं उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणमपि कर्तुं शक्नोति।

"अन्तरिम-उपायाः" ऑनलाइन-लघु-ऋण-कम्पनीनां ऋण-सञ्चालनार्थं प्राकृतिक-व्यक्ति-कानूनी-व्यक्तियोः मध्ये भेदं न कुर्वन्ति, तथा च एकस्यैव गृहस्य कृते एककोटि-युआन्-रूप्यकाणां उच्चसीमा समानरूपेण निर्धारयन्ति मुख्यविचाराः : प्रथमं विवेकपूर्णपरिवेक्षणस्य पालनं कुर्वन्तु तथा च प्रभावीरूपेण जोखिमान् निवारयन्तु। विशुद्धरूपेण ऑनलाइन-व्यापाराणां जोखिम-लक्षणं, ऑनलाइन-लघु-ऋण-कम्पनीनां जोखिम-प्रबन्धन-क्षमतां च पूर्णतया अवलोक्य, ऑनलाइन-लघु-ऋण-कम्पनीभिः निर्गत-ऋणानां संख्यां प्रति-गृहे निश्चित-राशिपर्यन्तं सीमितं कर्तुं आवश्यकम् अस्ति द्वितीयं तु बैंक-उद्योगे समान-ऋणानां परिभाषायाः मापदण्डः । बैंक-उद्योगे समावेशी लघु-सूक्ष्म-उद्यम-ऋणानि लघु-सूक्ष्म-उद्यम-कानूनीव्यक्तिभ्यः, व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेभ्यः, लघु-सूक्ष्म-उद्यम-स्वामिभ्यः च निर्गत-ऋणान् निर्दिशन्ति, यस्य कुल-ऋणसीमा प्रति-10 मिलियन-युआन् (समावेशी) तः न्यूना भवति गृहे, उत्पादन-सञ्चालनयोः च प्रयुक्तम् । बेन्चमार्किंग् इत्यस्य एषा परिभाषा एकस्य गृहस्य कृते एककोटियुआन् इत्यस्य उच्चसीमा निर्धारयति, यत् "लघु, विकेन्द्रीकृत" व्यावसायिकस्थापनस्य पालनार्थं ऑनलाइन लघुऋणकम्पनीनां प्रचारार्थं अनुकूलम् अस्ति तस्मिन् एव काले व्यवहारे लघु-सूक्ष्म-व्यापार-स्वामिनः व्यावसायिक-उत्पादन-सञ्चालनयोः कृते स्वस्य व्यक्तिगत-नाम्ना धनं ऋणं ग्रहीतुं सामान्यं भवति, व्यक्तिगत-कानूनी-व्यक्ति-सञ्चालन-ऋणेषु अपि एषः एव उच्चसीमा-मानकः प्रयुक्तः भवति, यत् तस्य अनुरूपम् अस्ति उद्योगस्य वास्तविकता।

"अन्तरिम-उपायानां" प्रारूपण-प्रक्रियायाः कालखण्डे वयं उद्योगाय उपर्युक्त-प्रावधानानाम् विषये शोधं, आँकडा-गणनां च कृतवन्तः । शोधस्य गणनायाश्च परिणामेभ्यः न्याय्यं चेत्, द्वयोः मानकयोः मूलतः उद्योगे ऋणराशिनां वर्तमानवितरणस्य सङ्गतिः अस्ति । प्रासंगिकविनियमानाम् सुचारुरूपेण कार्यान्वयनम् सुनिश्चित्य "अन्तरिमपरिहाराः" द्विवर्षीयनीतिसंक्रमणकालस्य स्थापनां कृतवन्तः । "अन्तरिम-उपायानां" घोषणायाः अनन्तरं, विद्यमान-ऋणानां, येषां वर्तमान-एक-लेखा-राशिः उच्च-सीमाम् अतिक्रमयति, तेषां समय-समाप्तेः समये स्वाभाविकतया निपटनं भविष्यति, येषां ग्राहकानाम् ऋणस्य समाप्तेः अनन्तरं ऋणस्य नवीकरणस्य आवश्यकता भवति, तेषां कृते ऑनलाइन-लघु-ऋण-कम्पनीनां मार्गदर्शनं भविष्यति संक्रमणकाले एकल-लेखा-राशिं क्रमेण समायोजयितुं , पूंजीनिरन्तरतायां "मृदु-अवरोहणं" च निरन्तरं साक्षात्कर्तुं।

4. "अन्तरिम-उपायाः" निर्धारयन्ति यत् "अनलाईन-लघु-ऋण-कम्पनीनां व्यापार-क्षेत्राणां शर्ताः पृथक्-पृथक् निर्धारिताः भविष्यन्ति।"

"अन्तरिम-उपायानां" अनुच्छेदः ११ निर्धारयति यत् ऑनलाइन-लघुऋण-कम्पनीनां व्यावसायिकक्षेत्राणां शर्ताः पृथक् निर्धारिताः भविष्यन्ति । मुख्यविचारः अस्ति यत् राज्यपरिषदः २०२४ तमे वर्षे विधायीकार्ययोजनायां "स्थानीयवित्तीयपर्यवेक्षणप्रशासनविनियमाः" समाविष्टाः सन्ति, तथा च वित्तीयपर्यवेक्षणराज्यप्रशासनं सम्प्रति प्रक्रियानुसारं नियमानाम् प्रारूपणं प्रवर्तयति नियमानाम् आधिकारिकरूपेण घोषणायाः अनन्तरं वयं "अन्तरिम-उपायानां" शीघ्रं संशोधनं सुधारं च करिष्यामः तथा च लघु-ऋण-कम्पनीनां विपण्य-प्रवेश-स्थितीनां प्रक्रियाणां च स्पष्टीकरणाय औपचारिक-नियामक-उपायानां निर्माणं करिष्यामः, लघु-ऋण-कम्पनीनां पार-क्षेत्रीय-विस्तारः, प्रशासनिक-दण्डाः इत्यादयः विषयाः च स्पष्टीकर्तुं शक्नुमः | .

ज्ञातव्यं यत् २०१७ तमे वर्षात् राष्ट्रव्यापिरूपेण नूतनानां ऑनलाइन-लघु-ऋण-कम्पनीनां स्थापना स्थगितम् अस्ति . अग्रिमे चरणे वित्तीयपर्यवेक्षणस्य राज्यप्रशासनं सर्वेषां प्रान्तानां (स्वायत्तक्षेत्राणां नगरपालिकानां च) स्थानीयवित्तीयब्यूरोणां मार्गदर्शनं करिष्यति यत् ते विद्यमानानाम् ऑनलाइन-लघुऋणकम्पनीनां पर्यवेक्षणं निरन्तरं करिष्यन्ति, वित्तीय-उत्पादानाम् सेवानां च समृद्धीकरणाय, सुधाराय च संस्थानां मार्गदर्शनं करिष्यति, तथा च तेषां विषये ध्यानं दास्यति लघु, मध्यम तथा सूक्ष्म उद्यमों, "कृषि, ग्रामीण क्षेत्रों तथा कृषक" इत्यादीनां पर्यवेक्षणं सुदृढं करणं समावेशी वित्तस्य प्रमुखक्षेत्रेषु वित्तीयसेवानां आपूर्तिः उच्चगुणवत्तायुक्तस्थानीय आर्थिकसामाजिकविकासस्य वित्तीयआवश्यकतानां प्रभावीरूपेण पूर्तिं करोति तथा च सुधारं करोति जनानां आजीविका।

5. बैंकिंगवित्तीयसंस्थानां तुलने लघुऋणकम्पनीउद्योगे ऋणानां अतिदेयदरः तुल्यकालिकरूपेण अधिकः भवति व्यवहारे लघुऋणकम्पनयः अपि दुर्बलप्रबन्धनस्य कारणेन बन्दाः भूत्वा निर्गताः सन्ति। जोखिमनिवारणं नियन्त्रणं च सुदृढं कर्तुं?

"अन्तरिम-उपायाः" जोखिम-निवारणं सशक्तं पर्यवेक्षणं च केन्द्रीभवन्ति, लघुऋणकम्पनीनां निगमशासनं जोखिमप्रबन्धनं च सुदृढं कर्तुं, लघुऋणकम्पनीनां स्थिरविकासाय ठोसमूलं स्थापयित्वा च केन्द्रीकृताः सन्ति प्रथमं निगमशासनं, जोखिमप्रबन्धनं, सम्बन्धितपक्षव्यवहारप्रबन्धनम् इत्यादीनां आन्तरिकनियन्त्रणप्रणालीनां कृते स्पष्टानि आवश्यकतानि अग्रे स्थापयितुं भवति तेषु लघुऋणकम्पनीनां लघुपरिमाणानां वा न्यूनभागधारकाणां वा वास्तविकस्थितीनां आधारेण कम्पनीयाः संगठनात्मकसंरचनायाः समुचितरूपेण सरलीकरणस्य, प्रभावी आन्तरिकनियन्त्रणपद्धतीनां अन्वेषणस्य च अनुमतिः भवति द्वितीयं सम्पत्तिजोखिमवर्गीकरणस्य आवश्यकतानां स्पष्टीकरणं भवति । अस्मिन् नियमः अस्ति यत् लघुऋणकम्पनीभिः ९० दिवसान् वा अधिकं वा अतिदेयानां ऋणानां वर्गीकरणं अप्रदर्शनऋणरूपेण करणीयम्, तथा च लघुऋणकम्पनीभ्यः सम्पत्तिगुणवत्ताप्रबन्धनं सुदृढं कर्तुं, समये पूर्णं च जोखिमभण्डारं कर्तुं, जोखिमानां प्रतिरोधस्य क्षमतायां सुधारं कर्तुं च आग्रहः करणीयः तृतीयः पूंजीलेखानां पर्यवेक्षणस्य आवश्यकताः स्पष्टीकर्तुं पूंजीयाः सख्यं प्रबन्धनं च भवति । लघुऋणकम्पनीनां ऋणनिधिनां कृते विशेषलेखाप्रबन्धनं कार्यान्वितं भवति सर्वेषां निधिनां विशेषऋणलेखायां प्रवेशः करणीयः तथा च प्रान्तीयस्तरीयस्थानीयवित्तीयप्रबन्धनसंस्थाभ्यः नियमितरूपेण प्रतिवेदनं करणीयम्। चतुर्थं लघुऋणकम्पनीनां कृते सूचनाव्यवस्थानिर्माणस्य आवश्यकतासु सुधारं कर्तुं विशेषतः ऑनलाइन लघुऋणकम्पनीनां कृते। उदाहरणार्थं, ऑनलाइन सूक्ष्मवित्तकम्पनीनां कृते स्वतन्त्रव्यापारप्रणालीनां उपयोगाय बलं दत्तं भवति, तथा च पूर्णप्रक्रियायाः ऑनलाइनसञ्चालनस्य, ध्वनिजोखिमनिवारणनियन्त्रणप्रणालीनां, संजालस्य सूचनासुरक्षाप्रबन्धनस्य च आवश्यकतानां अनुपालनस्य च शर्ताः पूर्तव्याः

6. लघुऋणकम्पनीनां उपभोक्तृअधिकारस्य हितस्य च रक्षणार्थं "अन्तरिमपरिहाराः" काः आवश्यकताः अग्रे स्थापयन्ति?

उपभोक्तृभिः व्यवहारे दृढतया निवेदितानां प्रेरितऋणदानं, अनुचितसङ्ग्रहः, व्यक्तिगतसूचनायाः लीकेजः इत्यादीनां विषयाणां प्रतिक्रियारूपेण "अन्तरिमपरिहाराः" लघुऋणस्य उपभोक्तृअधिकारस्य हितस्य च रक्षणस्य व्यापकरूपेण नियमनार्थं विशेषप्रकरणं स्थापितवन्तः companies: प्रथमं, उपभोक्तृणां ज्ञानस्य स्वायत्ततायाः च अधिकारः सुनिश्चित्य दृष्ट्या चयनस्य अधिकारात्, निष्पक्षव्यापारात्, सूचनासुरक्षा इत्यादिभ्यः आरभ्य वयं सूचनाप्रकटीकरणं, जोखिमचेतावनी, विपणनप्रचारं, ग्राहकसूचनासङ्ग्रहणं, उपयोगं च नियमितं करिष्यामः लघु ऋणकम्पनीनां इत्यादीनां । द्वितीयं अवैध-अनुचित-व्यवहारस्य नकारात्मक-सूची-प्रबन्धनं सुदृढं कर्तुं, तथा च लघु-ऋण-कम्पनीनां विक्रय-बण्डलिंग्-करणं वा अयुक्त-शर्तानाम् संलग्नीकरणस्य वा स्पष्टतया निषेधः, ऋणं भुक्ति-निपटानयोः पूर्वनिर्धारित-विकल्परूपेण सूचीकरणं, अत्यधिक-ऋणं दीर्घकालीन-ऋणं च प्रेरयितुं, तथा च अवैध अथवा अनुचित साधनों का उपयोग कर संग्रह आदि। तृतीयं सहकारीसंस्थानां सूची-आधारितं प्रबन्धनं सुदृढं कर्तुं, सहकारीसंस्थानां मोबाईल-अनुप्रयोगाः (APPs), लघु-कार्यक्रमाः, वेबसाइट्-स्थानानि च कानूनानुसारं दाखिलानि इति सुनिश्चितं कर्तुं, शीघ्रमेव उल्लङ्घनस्य परिणामेण भवितुं शक्यमाणानां जोखिमानां पहिचानं मूल्याङ्कनं च करणीयम् सहकारीसंस्थाभिः कानूनविनियमाः, तथा च सहकारीसंस्थाः अनुपालनप्रबन्धनं कार्यान्वितुं आग्रहं कुर्वन्ति , उपभोक्तृअधिकारस्य हितस्य च रक्षणस्य उत्तरदायित्वम्।

7. "अन्तरिम-उपायानां" संक्रमणकालं कथं स्थापयितव्यम्?

नीतेः सुचारुरूपेण कार्यान्वयनम् सुनिश्चित्य "अन्तरिम-उपायानां" अनुच्छेदः ६३ इत्यनेन निर्धारितं यत् लघु-ऋण-कम्पनयः प्रान्तीय-स्तरीय-स्थानीय-वित्तीय-प्रबन्धन-एजेन्सी-द्वारा निर्दिष्ट-संक्रमण-कालस्य अन्तः एतेषां उपायानां विविध-प्रावधानानाम् आवश्यकतां क्रमेण पूरयिष्यन्ति संक्रमणकालः १ वर्षात् अधिकः न भविष्यति, तथा च एकपरिवारस्य उत्पादनस्य संचालनस्य च अधिकतमं ऋणसीमा १ कोटि युआन् युक्तानां ऑनलाइन लघुऋणकम्पनीनां कृते संक्रमणकालः २ वर्षाणाम् अधिकः न भविष्यति यदि वास्तवमेव तस्य विस्तारस्य आवश्यकता अस्ति अनुमोदनार्थं वित्तीयपरिवेक्षणराज्यप्रशासनं प्रति प्रतिवेदनं करणीयम्। अग्रिमे चरणे वित्तीयनिरीक्षणस्य राज्यप्रशासनं संक्रमणकालस्य कालखण्डे स्वव्यापारसंरचनानां सुधारणाय, प्रासंगिकसूचकानाम् स्तरं क्रमेण अनुकूलितुं, नीतिआवश्यकतानां पूर्तये च ऑनलाइनलघुऋणकम्पनीनां क्रमेण प्रचारार्थं सर्वेषां स्थानीयस्थानानां मार्गदर्शनं करिष्यति।

8. "अन्तरिम-उपायानां" वर्तमान-विनियमानाञ्च मध्ये कः सम्बन्धः अस्ति ?

वर्तमान समये लघुऋणकम्पनीनां पर्यवेक्षणस्य मुख्यानि मानकदस्तावेजाः सन्ति: "लघुऋणकम्पनीनां पायलटपरियोजनायां चीनबैङ्किंगनियामकआयोगस्य तथा चीनस्य जनबैङ्कस्य मार्गदर्शकमतानि" (यिन्जियान्फा [2008] सं. 23), "चीन बैंकिंग तथा बीमा नियामक आयोग" लघु ऋण कम्पनीओं के पर्यवेक्षणं प्रबन्धनं च सुदृढीकरणस्य सामान्यकार्यालयस्य सूचना (यिन्बाओ जियानबनफा [2020] सं. 86)। "अन्तरिम उपायानां" अनुच्छेद 66 इत्यस्य प्रावधानानाम् अनुसारं, "अन्तरिम उपायाः" निर्गमनस्य तिथ्याः आरभ्य प्रभावी भविष्यन्ति, तथा च "परिवेक्षणस्य सुदृढीकरणस्य विषये चीनबैङ्किंग-बीमा-नियामक-आयोगस्य सामान्यकार्यालयस्य सूचना तथा च लघुऋणकम्पनीनां प्रबन्धनम्" युगपत् निरस्तं भविष्यति। "लघुऋणकम्पनीनां पायलट् कार्यक्रमे चीनबैङ्किंगनियामकआयोगस्य तथा चीनस्य जनबैङ्कस्य मार्गदर्शकमतानि" अद्यापि वैधाः सन्ति यदि प्रावधानाः "अन्तरिमपरिपाटैः" सह असङ्गताः सन्ति तर्हि "अन्तरिमपरिहाराः" प्रबलाः भविष्यन्ति।

प्रतिवेदन/प्रतिक्रिया