समाचारं

ट्रम्पस्य शुल्कयोजना वैश्विक आर्थिकवृद्धिं क्षीणं करिष्यति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स इत्यस्य मतं यत् १०% शुल्कयोजना पूर्णतया अमेरिकी उपभोक्तृभ्यः प्रसारिता भविष्यति तथा च सकलराष्ट्रीयउत्पादस्य न्यूनातिन्यूनं १.८% उपभोक्तृव्ययः उत्पद्यते। ] .

अमेरिकीराष्ट्रपतिस्य पूर्वराष्ट्रपतिस्य रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य च ट्रम्पस्य हाले निर्वाचनभाषणे शुल्कस्य व्यापारस्य च टिप्पण्यानुसारं यदि सः पुनः व्हाइट हाउस्-मध्ये विजयं प्राप्नोति तर्हि अमेरिका-देशेन आरोपित-शुल्क-वृद्ध्या वैश्विक-अर्थव्यवस्था विनाशकारीरूपेण प्रभाविता भविष्यति |. ट्रम्पस्य शुल्कयोजनायां त्रयः प्रमुखाः बिन्दवः सन्ति : प्रथमं, प्रायः सर्वेषु आयातितवस्तूनाम् उपरि १०% सार्वभौमिकं आधाररेखाशुल्कं आरोपयितुं; अन्यदेशेभ्यः आयातितवस्तूनाम् उपरि शुल्कं वा विशेषमूल्यवर्धितकरं वा आरोपयितुं यत् अमेरिकीनिर्यातेषु आरोपितशुल्कैः सह मेलनं करोति।

१०% शुल्कं प्रमुखव्यापारसाझेदारानाम् अर्थव्यवस्थासु प्रहारं करोति

प्रथमं मेक्सिकोदेशस्य अर्थव्यवस्थायां प्रहारं करिष्यति। अमेरिकी आयातशुल्कस्य अधिकतायाः कारणेन मेक्सिकोदेशस्य पेसो-मूल्ये तीव्रः न्यूनता, व्याजदराणां च अधिकता भवितुम् अर्हति । मेक्सिकोदेशस्य अमेरिकादेशेन सह व्यापारः तस्य सकलराष्ट्रीयउत्पादस्य प्रायः १/३ भागं भवति । कैपिटल इकोनॉमिक्स इत्यस्य अनुमानं यत् १०% सामान्यशुल्केन अमेरिकीआयातस्य ५% न्यूनीकरणं कर्तुं शक्यते, अन्ततः मेक्सिकोदेशस्य सकलराष्ट्रीयउत्पादः १.५% वा अधिकं वा न्यूनीकर्तुं शक्यते । अन्तिम-उत्पादरूपेण संयोजितुं पूर्वं विशालमात्रायां माल-वस्तूनि अमेरिकी-मेक्सिको-सीमां बहुवारं पारयन्ति । नूतनशुल्केन केषाञ्चन वस्तूनाम् मूल्यं १०% यावत् वर्धयितुं शक्यते ।

मेक्सिकोदेशस्य अमेरिकादेशेन सह गहनः आपूर्तिशृङ्खलासम्बन्धः अस्ति, अर्थात् बहवः मालाः सीमां बहुवारं लङ्घयन्ति, अर्थात् शुल्कस्य प्रभावः वर्धितः भविष्यति, येन केचन कम्पनयः मेक्सिकोदेशे स्वकार्यं न्यूनीकर्तुं बाध्यन्ते वाहननिर्मातृसङ्घस्य कथनमस्ति यत् वाहनभागाः अष्टवारं सीमां लङ्घयन्ति। केचन कम्पनयः उभयस्थानेषु उत्पादनं न कृत्वा अमेरिकादेशे वा मेक्सिकोदेशे वा उत्पादनं केन्द्रीकृत्य बाध्यन्ते । अन्ततः मेक्सिकोदेशेन प्रतिकारात्मकाः उपायाः कृताः, अमेरिकादेशात् निर्यातस्य उपरि शुल्काः अपि आरोपिताः । अस्मिन् वर्षे मार्चमासस्य १६ दिनाङ्के ट्रम्पः अवदत् यत् यदि सः पुनः राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि मेक्सिकोदेशे चीनीयवाहननिर्मातृभिः निर्मितानाम् कारानाम् उपरि शतप्रतिशतम् शुल्कं आरोपयिष्यति यत् सस्तीनां चीनीयकारानाम् अमेरिकादेशं न प्रवहति इति। अमेरिकीनिर्वाचनस्य अनिश्चिततायाः कारणात् मस्कः जुलैमासस्य २३ दिनाङ्के अवदत् यत् निर्माणाधीनमेक्सिकोदेशस्य कारखाने निवेशः सम्प्रति "स्थगितम्" अस्ति ।