समाचारं

विमानानि अन्ये च विमानवाहकाः, फुजियान्-जहाजः आत्मविश्वासेन परिपूर्णः अस्ति, वायुपुलिस-६००, जे-१५ च आतुरतापूर्वकं जहाजे भारिताः सन्ति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समुद्रीय-वायु-युद्ध-शक्तेः शीर्ष-संयोजनं विमानवाहकानां, वाहक-आधारित-विमानानां च प्रतिरूपम् अस्ति अधुना मम देशः स्वस्य तृतीय-विमान-वाहकस्य निर्माणं सम्पन्नवान् अस्ति तथा च समुद्र-परीक्षणस्य बहुविध-परिक्रमणानि सफलतया सम्पन्नवान् अस्ति | मम देशस्य स्वतन्त्रे पेटन्ट-प्रौद्योगिक्या सह कृष्णवर्णीय-प्रौद्योगिक्याः, युद्ध-शक्तिः, रक्षात्मक-शक्तेः च सुधारः अभवत् ।

मुख्यं वाहक-आधारितं विमानं प्रतिरूपं जे-३५ युद्धविमानम् अस्ति, तथा च एतत् पञ्चम-पीढीयाः चोरी-युद्धविमानं बहुकालपूर्वं सफलतया विकसितम् अस्ति तथा च निरन्तरं अनुकूलितं परीक्षणं च कृतम् अस्ति यत् एतत् स्थल-आधारेषु समुद्रस्य विमानन-वातावरणस्य च अनुकरणं कृत्वा अपि वाहक-आधारित-विमानम् अधिकतया सज्जीकरण-कार्यं कृत्वा एतादृशी स्थितिः निर्मितवती यत्र विमानाः अन्ये च विमानवाहकाः प्रतीक्षन्ते, येन फूजी-विमानवाहक-पोतस्य पूर्णविश्वासः प्राप्यते, न केवलं उन्नत-विद्युत्-चुम्बकीय-उत्सर्जन-प्रणाल्या सह सहकार्यं कर्तुं शक्नोति इति अपि विश्वसिति | विमानवाहकं वायुपुलिस ६०० पूर्वचेतावनीविमानैः अपि सुसज्जितं भविष्यति, तथा च जे-१५ इत्यादीनि परिपक्वयुद्धविमानानि जहाजे भारयितुम् उत्सुकाः सन्ति

फूजियन् विमानवाहकं विश्वस्य उन्नततमं विद्युत् चुम्बकीयं निष्कासनप्रणालीं स्वीकुर्वति यद्यपि तस्य USS Ford विमानवाहकस्य अपेक्षया एकः न्यूनः इजेक्शन् पटलः अस्ति तथापि इजेक्शन-प्रक्षेपितानां युद्धविमानानाम् कुलसंख्या एकस्मिन् समये प्रायः दश न्यूना भविष्यति तथापि मम देशस्य सैन्यम् technology निर्मितस्य इजेक्शन् ट्रैकस्य अतीव उत्तमः डिजाइनः अस्ति, तथा च इजेक्शन् नियन्त्रकस्य स्वतन्त्रतया नियन्त्रणं कर्तुं शक्यते, यत् भिन्न-भिन्न-पट्टिकानां कार्यं स्विच् कर्तुं मुक्त-स्विच् निर्मातुम् अर्हति