समाचारं

बृहत्-प्रमाणस्य इञ्जिनस्य नूतना पीढी ०५५ इत्यस्मात् अधिकं विज्ञान-कथा अस्ति ।एतत् एकस्मिन् एव समये ८ जहाजानि निर्मितवान् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतं सर्वदा एकं शक्तिशालीं राष्ट्रं भवितुं लक्ष्यं प्रति परिश्रमं कुर्वन् अस्ति, सैन्यनिर्माणस्य दृष्ट्या भारतं सर्वदा चीनदेशं निर्दिशति, वास्तविकं अन्तरं न कृत्वा, यावत् जनसंख्यायाः आधारः समानः अस्ति , स्वाभाविकतया चीनस्तरं सैन्यनिर्माणवेगं च गृहीतुं शक्नोति।

अतः भारतेन भारतीयनौसेनायाः उपकरणबलं वर्धयितुं भारतीयबृहत्परिमाणस्य क्रूजरस्य नूतनपीढीं निर्मास्यति इति वार्ता भग्नवती अस्ति यत् एतत् नूतनं भारतीयं बृहत्परिमाणं क्रूजरम् अपि चीनस्य ०५५ विध्वंसकविमानात् अधिकं शक्तिशाली अस्ति, तस्य डिजाइनं च अधिकं sci अस्ति -fi the outside world view भारतस्य नौसैनिकनिर्माणयोजना?

भारतम् अविश्वासः अस्ति, तस्य विश्वासः अस्ति यत् यदि चीनदेशः सैन्य-उद्योगस्य विकासे तत् कर्तुं शक्नोति तर्हि भारतम् अपि तत् कर्तुं निश्चितरूपेण समर्थः भविष्यति वस्तुतः भारतस्य कृते एषः अन्ध-अनुसन्धानः एव, यतः चीनस्य सैन्य-उद्योगः विश्वे विशेषः अस्ति .