समाचारं

इलेक्ट्रॉनिक्स इत्यादीनां सूचीकृतानां कम्पनीनां प्रदर्शनं वर्तते, प्रमुखाः अन्तर्जालकम्पनयः अपेक्षां अतिक्रमयन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकस्य टिप्पणी : मम देशस्य सूचीकृतानां कम्पनीनां प्रदर्शनं शनैः शनैः पुनः स्वस्थं भवति। २०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्कपर्यन्तं कुलम् १,७१७ ए-शेयर-कम्पनीभिः कार्यप्रदर्शनस्य पूर्वानुमानं घोषितम्, येषु ८०४ कम्पनीषु उत्तमपूर्वसूचना अस्ति, येषु ४७% भागः अस्ति; पूंजीविपण्यस्य अयं अंकः मुख्यतया दृढदुर्बलप्रदर्शनपूर्वसूचनयुक्तानां कम्पनीनां रचनां विश्लेषयति, तथैव अन्तर्जालकम्पनीनां, सूचीकृतबैङ्कानां, संचारकम्पनीनां च मध्यकालीनप्रतिवेदनानां लक्षणं विश्लेषयति, द्वितीये च विपण्यं प्रति प्रतीक्षते वर्षार्धम् । यथा यथा आन्तरिक-आर्थिक-मन्दतायाः, बाह्य-तरलता-दबावस्य च दबावः मुक्तः भवति, तथैव ए-शेयर-मूल्यांकनानां महत्त्वपूर्ण-मरम्मतं भवति, पुनः उत्थानस्य च आरम्भः भवति, परन्तु अस्माभिः निरन्तरं वैश्विक-आर्थिक-अनिश्चिततायाः, मन्द-निवेश-क्रियाकलापस्य च कारणेन आनयितानां चुनौतीनां विषये सावधानता भवितव्या |.
अस्माकं संवाददाता लियू हुई
मम देशे सूचीकृतानां कम्पनीनां प्रदर्शनं शनैः शनैः पुनः स्वस्थं भवति। विन्ड्-आँकडा-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य अगस्त-मासस्य २२ दिनाङ्कपर्यन्तं कुलम् १,७१७ ए-शेयर-कम्पनीभिः कार्यप्रदर्शनस्य पूर्वानुमानं घोषितम्, येषु ८०४ कम्पनीभिः प्रबलं पूर्वानुमानं (पूर्ववृद्धिः, किञ्चित् वृद्धिः, हानि-परिवर्तनं, निरन्तरं लाभप्रदता च समाविष्टम्) , 47 % भागं गृह्णन्ति 908 कम्पनयः सन्ति येषां कार्यप्रदर्शनपूर्वसूचना (पूर्वं न्यूनीकरणं, मामूली न्यूनीकरणं, प्रथमहानिः, निरन्तरहानिः च सन्ति), येषु 53% भागः अस्ति
सम्प्रति उत्कृष्टप्रदर्शनपूर्वसूचनायुक्तानां कम्पनीनां बहूनां सङ्ख्यायुक्तेषु उद्योगेषु इलेक्ट्रॉनिक्स, मूलभूतरसायनानि, यन्त्राणि उपकरणानि च, वाहनम् इत्यादयः सन्ति अधुना "ब्लैक् मिथ्: वुकोङ्ग्" इति विश्वे अतीव लोकप्रियं जातम्, तत्सम्बद्धक्षेत्राणि च तापितानि सन्ति । टेनसेण्ट् इत्यादीनां प्रमुखानां अन्तर्जालकम्पनीनां वित्तीयप्रतिवेदनेषु ज्ञातं यत् राजस्ववृद्धेः दरः सामान्यतया अपेक्षायाः अनुरूपः आसीत् तथा च शुद्धलाभवृद्धेः दरः अपेक्षां अतिक्रमति स्म चीन-इकोनॉमिक-टाइम्स्-पत्रिकायाः ​​संवाददातृभिः साक्षात्कारं कृतवन्तः जनाः अवदन् यत् वर्षस्य उत्तरार्धं पश्यन् यथा आन्तरिक-आर्थिक-मन्दतायाः दबावः, बाह्य-तरलतायाः दबावः च मुक्तः भवति, तथैव ए-शेयरस्य मूल्याङ्कनं महत्त्वपूर्णतया मरम्मतं कृत्वा पुनः उत्थानस्य आरम्भं कर्तुं शक्नोति।
इलेक्ट्रॉनिक्स, मूलभूतरसायन इत्यादीनां कम्पनीनां प्रदर्शनं श्रेष्ठम् अस्ति
झोङ्गताई सिक्योरिटीजस्य मुख्यरणनीतिज्ञः जू ची चाइना इकोनॉमिक टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् वर्तमानप्रदर्शनपूर्वसूचनायुक्तानां बहूनां कम्पनीनां सह उद्योगेषु इलेक्ट्रॉनिक्स, मूलभूतरसायनानि, यन्त्राणि उपकरणानि च, वाहनम् इत्यादयः सन्ति। तेषु इलेक्ट्रॉनिक्स-उद्योगे ११३ कम्पनयः वर्चस्वस्य पूर्वानुमानं कृतवन्तः, येषु ७२% भागः अस्ति % । दुर्बलप्रदर्शनपूर्वसूचनायुक्तेषु उद्योगेषु अङ्गारः, अचलसम्पत्, निर्माणसामग्री च सन्ति । तेषु अङ्गार-उद्योगे २३ कम्पनयः कार्यप्रदर्शनस्य पूर्वानुमानं घोषितवन्तः, २१ कम्पनयः च हानिम् अथवा पूर्व-कट-प्रदर्शन-प्रदर्शनं कृतवन्तः, येषु ९०% अधिकं भागः आसीत् , क्रमशः ६० कम्पनयः (८५%), २७ (७५%) ।
व्यक्तिगत-स्टॉकस्य दृष्ट्या सर्वाधिकं शुद्धलाभस्य पूर्वानुमानं कृत्वा कम्पनी चीन शेन्हुआ अस्ति, यस्याः अनुमानितशुद्धलाभः वर्षस्य प्रथमार्धे प्रायः २८.६ अरब युआन् तः ३०.६ अरब युआन् यावत् भवति लाभः प्रायः १४.५५ अरब युआन् तः १५.४५ अरब युआन् यावत्, ४१ % तः ५०% यावत् वृद्धिः । सर्वाधिकं हानिपूर्वसूचनायुक्ता कम्पनी वन्के अस्ति, यस्य शुद्धलाभः प्रायः -९ अरबतः -७ अरबपर्यन्तं युआन् यावत् भवति, यत् वर्षे वर्षे १७१% तः १९१% यावत् न्यूनता अस्ति
जू ची इत्यस्य मतं यत् मम देशस्य इलेक्ट्रॉनिक्स, यन्त्राणि, गैर-लौहधातुः, अन्ये च विनिर्माणक्षेत्राणि नवीन-उत्पादकता-सम्बद्धानि सम्प्रति समग्रतया सम्यक् विकसितानि सन्ति, यत्र राजस्वं लाभं च सुधरति |. मम देशे निवेशस्य माङ्गल्याः न्यूनतायाः मुख्यकारणम् अद्यापि स्थावरजङ्गमम् अस्ति, अचलसम्पत्-निर्माणक्षेत्रयोः कार्यप्रदर्शनं च दबावेन वर्तते |. वर्षस्य उत्तरार्धे यथा यथा आन्तरिक-आर्थिक-मन्दतायाः दबावः, बाह्य-तरलता-दबावः च मुक्तः भवति तथा तथा ए-शेयरस्य मूल्याङ्कनं महत्त्वपूर्णतया मरम्मतं कृत्वा पुनः उत्थानस्य आरम्भं कर्तुं शक्नोति यथा यथा मम देशस्य अर्थव्यवस्था अधिका त्वरिता भवति, सुधरति च तथा तथा केषाञ्चन सूचीकृतानां कम्पनीनां कार्यप्रदर्शने निरन्तरं सुधारः भवितुम् अर्हति । तस्मिन् एव काले यथा यथा अमेरिकीमहङ्गानि मन्दं भवति तथा तथा फेडरल् रिजर्वः क्रमेण व्याजदरेषु कटौतीं कर्तुं शक्नोति, तथा च चीन-अमेरिका-व्याजदरभेदानाम् संकुचनेन विदेशीयविनिमयस्य विदेशीयपुञ्जस्य बहिर्वाहस्य च दबावः प्रभावीरूपेण न्यूनीकर्तुं शक्यते, उत्तरदिशि गच्छन्ती पूंजीप्रवाहः च त्वरितरूपेण प्रवेशं कर्तुं शक्नोति वर्षस्य उत्तरार्धम् ।
"मम देशस्य शेयरबजारस्य समग्रमूल्यांकनं सम्प्रति न्यूनं वर्तते, तस्य आधारः पुनः उत्थानस्य अस्ति" इति जू ची इत्यनेन उक्तं यत् "नवराष्ट्रीयविनियमानाम्" पृष्ठभूमितः वर्षस्य उत्तरार्धे बाजारस्य पर्यवेक्षणं क्रमेण कठोरतरं जातम् , स्थिरप्रदर्शनयुक्ताः उच्चलाभांशयुक्ताः उच्चगुणवत्तायुक्ताः बृहत्-परिमाणस्य केन्द्रीयराज्यस्वामित्वयुक्ताः उद्यमाः निरन्तरं प्रबलाः भवितुम् अर्हन्ति, कार्यप्रदर्शनजोखिमयुक्ताः केचन लघुपूञ्जीकरणस्य स्टॉकाः समग्ररूपेण दबावे भवितुम् अर्हन्ति यथा यथा विभिन्नाः औद्योगिकनीतयः अग्रे गच्छन्ति तथा तथा केषुचित् प्रौद्योगिकीनवाचारक्षेत्रेषु कार्यप्रदर्शने मूल्याङ्कने च महती पुनरुत्थानं द्रष्टुं शक्यते । सम्प्रति भूराजनीतिकजोखिमाः क्रमेण वर्धन्ते ये भविष्यस्य आपूर्तिशृङ्खलाविकासस्य सन्दर्भे मम देशस्य केषाञ्चन प्रमुखप्रौद्योगिकीनोडानां स्वतन्त्रप्रौद्योगिक्याः, घरेलुविकल्पानां च माङ्गल्यं वर्धयितुं शक्यते, अर्धचालकाः इत्यादीनां क्षेत्राणां विकासः भविष्यति।
अन्तर्जालकम्पनयः क्रमेण उच्चवृद्धियुगात् परिपक्वपदे गच्छन्ति
Tencent, JD.com, Alibaba, Baidu इत्येतयोः क्रमेण प्रदर्शनस्य प्रतिवेदनानि प्रकाशितानि सन्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे टेन्सेण्ट् होल्डिङ्ग्स् इत्यस्य राजस्वं ३२०.६१८ अरब युआन् आसीत्, तस्य शुद्धलाभः मूलकम्पनीयाः कारणं ८९.५१९ अरब युआन् आसीत्, यत् वर्षे वर्षे ७२% वृद्धिः अभवत् २०२५ तमस्य वर्षस्य प्रथमवित्तत्रिमासे (जूनमासे समाप्तत्रिमासे) अलीबाबा-संस्थायाः राजस्वं २४३.२३६ अरब युआन् आसीत्, तस्य समायोजितं शुद्धलाभं च ४०.६९ अरब युआन् आसीत् । वर्षस्य प्रथमार्धे जेडी डॉट कॉम समूहस्य राजस्वं ५५१.४ अरब युआन् आसीत्, प्रथमत्रिमासे ८.९ अरब युआन् शुद्धलाभः, द्वितीयत्रिमासे १४.५ अरब युआन् शुद्धलाभः च अभवत् प्रथमवारं जेडी हेल्थस्य राजस्वं वर्षस्य प्रथमार्धे २८.३ अरब युआन् आसीत् ३.१२ अर्ब युआन् आसीत् । बैडु इत्यनेन वर्षस्य प्रथमार्धे ६५.४३१ अरब युआन् राजस्वं प्राप्तम्, मूलकम्पनीयाः कारणं १४.४०७ अरब युआन् शुद्धलाभः च प्राप्तः ।
जू ची इत्यनेन उक्तं यत् प्रमुखानां अन्तर्जालकम्पनीनां वित्तीयप्रतिवेदनेषु ज्ञातं यत् राजस्ववृद्धेः दरः सामान्यतया अपेक्षायाः अनुरूपः अस्ति तथा च शुद्धलाभवृद्धेः दरः अपेक्षाभ्यः अतिक्रमितः अस्ति। द्वितीयत्रिमासे टेनसेण्ट् होल्डिङ्ग्स् इत्यस्य राजस्वं वर्षे वर्षे ८% वर्धितम्, मूलतः मूलकम्पनीयाः कारणीभूतं शुद्धलाभं वर्षे वर्षे ५३% वर्धितम्, यस्य विज्ञापनव्यापारः महत्त्वपूर्णतया अतिक्रान्तवान् राजस्वं वर्षे वर्षे १९% वर्धितम्, मुख्यतया विडियो खातानां वृद्ध्या, दीर्घकालीनवीडियोविज्ञापनराजस्वस्य च कारणेन । टेन्सेन्ट् इत्यस्य घरेलुक्रीडायाः विदेशेषु च क्रीडाव्यापारस्य राजस्वस्य द्वयोः अपि वर्षे वर्षे ९% वृद्धिदरेण वृद्धिः अभवत् । द्वितीयत्रिमासे जिंगडोङ्गसमूहस्य राजस्वं केवलं १.२% वर्षे वर्षे वर्धितम्, परन्तु मूलकम्पन्योः कारणीभूतः शुद्धलाभः वर्षे वर्षे ६९% वर्धितः, यत् अपेक्षाभ्यः दूरं अतिक्रान्तम्, मुख्यतया अपेक्षितापेक्षया उत्तमसकललाभमार्जिनस्य कारणतः प्रदर्शनं तथा जिंगडोङ्ग लॉजिस्टिक्स् तथा नवीनव्यापारेषु हानिः न्यूनीकृता। JD.com इत्यस्य सक्रियप्रयोक्तृणां त्रैमासिकसङ्ख्या तथा उपयोक्तृशॉपिङ्ग् आवृत्तिः द्वि-अङ्कीयवृद्धिं निरन्तरं निर्वाहयति स्म, अपि च मार्केट्-अपेक्षां अतिक्रान्तवती । अलीबाबा समूहस्य 24Q2 राजस्वं वर्षे वर्षे 4% वर्धितम्, यत् बाजारस्य अपेक्षायाः अपेक्षया किञ्चित् न्यूनम् अस्ति, तथा च सकललाभः वर्षे वर्षे 6% वर्धितः, यत् बाजारस्य अपेक्षायाः अपेक्षया अधिकम् अस्ति द्वितीयत्रिमासे ताओटियनसमूहस्य राजस्वं वर्षे वर्षे १% न्यूनीकृतम्, परन्तु तस्य त्रैमासिकजीएमवी इत्यनेन वर्षे वर्षे उच्चा एक-अङ्कीय-वृद्धिः प्राप्ता, तस्य आदेश-मात्रायां च वर्षे वर्षे द्वि-अङ्कीय-वृद्धिः प्राप्ता मम देशस्य अन्तर्जालकम्पनीषु एतादृशस्य प्रवृत्तेः उद्भवः दर्शयति यत् अन्तर्जालकम्पनयः क्रमेण उच्चवृद्धियुगात् परिपक्वपदे गच्छन्ति।
२०२४ तमे वर्षे प्रथमार्धे "बाजारमूल्येन चीनस्य शीर्ष ५०० सूचीबद्धकम्पनयः" इति सूचीनुसारं टेन्सेण्ट् होल्डिङ्ग्स् मार्केट् मूल्यसूचौ (३.१८ खरब युआन्) प्रथमस्थानं प्राप्तवान् अगस्तमासस्य २४ दिनाङ्कपर्यन्तं टेन्सेण्ट् होल्डिङ्ग्स् इत्यस्य कुलविपण्यमूल्यं ३.५१ खरब युआन् यावत् अभवत् । अधुना "ब्लैक् मिथ्: वुकोङ्ग्" इति विश्वे अधिकं लोकप्रियं जातम्, टेन्सेण्ट् होल्डिङ्ग्स्, नेटईज-एस, परफेक्ट् वर्ल्ड, बिलिबिली, सिण्डोङ्ग् कम्पनी, कैयिङ्ग् नेटवर्क् इत्यादीनां सर्वेषां ध्यानं प्राप्तम् अस्ति
टेनसेण्ट् होल्डिङ्ग्स् इत्यस्य वित्तीयप्रतिवेदनात् न्याय्यं चेत्, द्वितीयत्रिमासे वित्तीयप्रौद्योगिक्याः उद्यमसेवाव्यापारस्य च राजस्वं वर्षे वर्षे ४% वर्धमानं ५०.४ अरब युआन् यावत् अभवत् सूचोव सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं टेन्सेण्ट् होल्डिङ्ग्स् इत्यस्य वित्तीयप्रौद्योगिकीव्यापारः निरन्तरं वर्धते, वित्तीयप्रबन्धनस्य मेघसेवानां च निरन्तरं सुधारः अभवत् व्यावसायिकभुगतानराजस्ववृद्धौ अग्रे मन्दता उपभोक्तृव्ययस्य मन्दवृद्धिं प्रतिबिम्बयति। उद्यमसेवाव्यापारराजस्वेन दशबिन्दुभ्यः अधिकवृद्धिदरः प्राप्तः क्लाउड्सेवाव्यापारराजस्वस्य वृद्ध्या (निगमवीचैटव्यापारीकरणस्य सुधारः सहितः) लाभं प्राप्य कम्पनीयाः सकललाभमार्जिनं अपेक्षायाः परं वर्धितम् अस्ति वेस्टर्न सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं "ब्लैक् मिथ्: वुकोङ्ग" इति चिह्नं भवति यत् चीनीयक्रीडाकम्पनीनां वैश्विकविपण्ये प्रतिस्पर्धां कर्तुं उत्पादनक्षमता अस्ति, परन्तु क्रीडायाः राजस्वस्य न्यूनतायाः विषये सावधानता अवश्यं भवति अपेक्षाणां नीतिनियामकजोखिमानां च।
जिंगडोङ्ग समूहस्य द्वितीयत्रिमासे शुद्धलाभः वर्षे वर्षे ६९% वर्धितः, यत् ब्लूमबर्ग् इत्यस्य सर्वसम्मतिपूर्वसूचनायाः (१३.२% वर्षे वर्षे वृद्धिः) अपेक्षया महत्त्वपूर्णतया अधिकः अस्ति कैयुआन सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं मालविक्रयस्य राजस्वं मूलतः वर्षे वर्षे सपाटम् आसीत्, यत्र कोर इलेक्ट्रॉनिक्स तथा गृहउपकरणानाम् राजस्वं वर्षे वर्षे ४.६% न्यूनीभूतम्, दैनिकआवश्यकवस्तूनाम् राजस्वं च वर्षे वर्षे ८.७% वर्धितम् । वर्ष। सेवाराजस्वं 2024Q2 मध्ये वर्षे वर्षे 6.3% वर्धितम्, यस्मिन् मञ्चविज्ञापनसेवासु वर्षे वर्षे 4.1% वृद्धिः अभवत्, मुख्यतया 3P व्यापारिभिः चालितम्
अलीबाबा इत्यस्य राजस्ववृद्धिः अपेक्षितापेक्षया किञ्चित् अतिक्रान्तवती, तस्य समग्रलाभप्रदता च डौयिन् इत्यादिभिः लाइव् स्ट्रीमिंग् ई-वाणिज्यकम्पनीभिः जेडी डॉट कॉम, अलीबाबा च इत्येतयोः मार्केट्-शेयरं जप्तम् । सूचोव सिक्योरिटीज इत्यस्य शोधप्रतिवेदने उक्तं यत् एतादृशाः कम्पनयः ई-वाणिज्य-उद्योगे तीव्र-प्रतिस्पर्धायाः, परिमाणस्य तुच्छ-मूल-अर्थव्यवस्थायाः, अपेक्षितापेक्षया न्यून-उपयोक्तृ-धारण-दरस्य च विषये सावधानाः भवेयुः
बैडु इत्यस्य द्वितीयत्रिमासे राजस्वं ३३.९ अरब युआन् आसीत्, यत् वर्षे वर्षे ०.४% न्यूनम् आसीत्, यत् विपण्यसहमतेः अपेक्षायाः अपेक्षया ९% अधिकम् आसीत्; CMB International इत्यस्य शोधप्रतिवेदने ज्ञायते यत् अपेक्षितापेक्षया उत्तमविक्रयणस्य विपणनव्ययनियन्त्रणस्य च कारणेन एतत् अस्ति । बैडु उपयोक्तृ-अनुभवस्य सुधारं चालयति, अन्वेषण-परिणाम-पृष्ठेषु जननात्मक-AI-जनित-सामग्रीणां योगदानं अधिकं वर्धयितुं योजनां करोति, अल्पकालीनरूपेण च मुद्रीकरणस्य अपेक्षया उपयोक्तृ-अनुभव-सुधारं प्राथमिकताम् अददात् यद्यपि एतत् परिवर्तनं अल्पकालीनरूपेण विज्ञापनराजस्ववृद्ध्यर्थं अतिरिक्तवायुः सृजति तथापि दीर्घकालीनरूपेण बैडु इत्यस्य मुद्रीकरणसंभावनाः सुदृढाः भवितुम् अर्हन्ति। सीआईसीसी इत्यस्य मतं यत् बैडु इत्यस्य मूलविज्ञापनं दबावेन निरन्तरं भवितुं शक्नोति, परन्तु एआइ-समर्थितं मेघराजस्वं लाभं च स्थिरम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया