समाचारं

दक्षिणपूर्व एशियायां टिकटोक् इत्यस्य कष्टानि सन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकःझोउ युएमिंग

सम्पादक|मियाओ झेंगकिंग

दक्षिणपूर्व एशियायां टिकटोक् इत्यस्य लाइव् प्रसारण ई-वाणिज्यविकासः नूतनं पराकाष्ठां प्राप्तवान् इव दृश्यते।

अगस्तमासस्य २२ दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं थाईलैण्ड्देशे टिकटोक्-दुकानस्य कुल-सजीव-प्रसारण-व्यवहारः विगत-अष्ट-मासेषु ५००% वर्धितः अस्ति;

ई-वाणिज्य-दत्तांश-मञ्चेन मेट्रिक-द्वारा प्रकाशितस्य "२०२४ तमस्य वर्षस्य प्रथमषड्मासानां ऑनलाइन-खुदरा-बाजार-रिपोर्ट्" इत्यस्य अनुसारं २६ जुलै दिनाङ्के अस्मिन् वर्षे प्रथमार्धे टिकटोक्-शॉप् वियतनामस्य विक्रयः २४०% अधिकं वर्धितः

परन्तु यदा तस्य ई-वाणिज्यव्यापारः प्रफुल्लितः अस्ति तदा दक्षिणपूर्व एशियायां टिकटोकस्य स्थानीयजीवनव्यापारः एतावत् सुचारुतया विकसितः न दृश्यते।

पूर्वं सूचनाप्रवाहस्य सूचनाप्रवाहस्य स्थानीयजीवनव्यापारस्य आन्तरिकरूपेण परीक्षणं कृतम् अस्ति, तथा च केवलं केचन उपयोक्तारः, मुख्यतया भोजनव्यवस्थापनव्यापारिणः, सूचनाप्रवाहे प्रासंगिकसमूहक्रयणसङ्कुलं प्राप्तुं शक्नुवन्तिटिकटोक् इत्यत्र केचन खाताः टिकटोक् स्थानीयसेवाभिः (संक्षेपेण TTLS) सम्बद्धसामग्रीणां प्रचारं कर्तुं आरब्धाः सन्ति । ByteDance इत्यनेन स्थानीयजीवनेन सह सम्बद्धं कार्यनियुक्तिः अपि TikTok इत्यत्र स्थापिता अस्ति।

वस्तुतः टिकटोक् अस्य परियोजनायाः सज्जतां अस्य वर्षस्य आरम्भात् एव आरब्धवान् ।. दक्षिणपूर्व एशियायाः विपण्यां गहनतया संलग्नस्य मोमेण्टम् वेञ्चर्स् इत्यस्य संस्थापकः ली जियाङ्गन् हुक्सिउ इत्यस्मै अवदत् ।"

परन्तु इन्डोनेशियादेशे मुख्यतया टिकटोकस्य स्थानीयजीवनसेवायाः आन्तरिकपरीक्षणे त्रयः गिल्ड्-सङ्घटनाः भागं गृह्णन्ति, परन्तु परिवर्तनप्रभावः आदर्शः नास्ति इति कथ्यते"उद्योगस्य अन्तःस्थैः हुक्सिउ इत्यस्मै प्रकाशितम्।"

आन्तरिकरूपेण बाइटेड्स् इत्यनेन ई-वाणिज्यतः स्थानीयजीवनपर्यन्तं स्वस्य लेआउट् पूर्णं कर्तुं Douyin इत्यस्य उपयोगः कृतः विदेशेषु, TikTok अपि ई-वाणिज्यस्य डार्क हॉर् अभवत् । अतः, टिकटोक् स्वस्य घरेलुविकासप्रक्षेपवक्रं पुनः प्रदर्शयितुं शक्नोति वा? अद्यत्वे अपि अनेकानि आव्हानानि सन्ति ।

अद्यापि मुख्यधारा-दिग्गजानां उद्भवः कठिनः अस्ति

टिकटोक् इत्यस्य क्रीडायां प्रवेशात् पूर्वं दक्षिणपूर्व एशियायां पूर्वमेव केचन स्थानीयजीवनसेवामञ्चाः आसन् ।

उदाहरणार्थं, chope, सिङ्गापुरे मुख्यालयं कृत्वा 2011 तमे वर्षे स्थापितं भोजनालयं आरक्षणमञ्चं, eatgo, 2013 तमे वर्षे स्थापितं भोजनालयं आरक्षणमञ्चं, तथा च hungry hub, 2013 तमे वर्षे स्थापितं थाई ऑनलाइन-आदेशं टेकअवे-सेवामञ्चं च, सर्वे उपभोक्तृभ्यः छूटं दातुं शक्नुवन्ति , भोजनालयेषु भोजनं कुर्वन् उपयोगाय।

एतेषु अधिकांशः संस्थाः भोजन-उद्योगे एव केन्द्रीकृताः सन्ति किन्तु दक्षिणपूर्व-एशिया-देशस्य भोजन-विपणनं लघु नास्ति ।

मोरडोर इन्टेलिजेन्स इत्यस्य प्रतिवेदनानुसारं दक्षिणपूर्व एशियायां भोजनसेवाविपण्यस्य आकारः २०२४ तमे वर्षे १९२.४३ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अनुमानं भवति, यत्र चक्रवृद्धिवार्षिकवृद्धिः १२.६५% भविष्यति Data.ai इत्यनेन प्रकाशितेन "2022 State of Mobile Food and Beverage Report" इत्यनेन सूचितं यत् इन्डोनेशिया, थाईलैण्ड्, फिलिपिन्स, मलेशिया, वियतनाम, सिङ्गापुर च अपि दृढतया कैटरिंग एप्स् इत्यत्र व्ययितसमयस्य दृष्ट्या विश्वस्य शीर्ष 25 मार्केट् मध्ये सन्ति।

तथापि यद्यपि क्रीडायां बहवः जनाः प्रविशन्ति तथापि "समग्रं विपण्यम् अद्यापि तुल्यकालिकरूपेण विखण्डितम् अस्ति, मुख्यधारायां दिग्गजाः अपि नास्ति ।. "ली जियाङ्गन् अवदत्।"

अस्याः स्थितिः अनेके कारणानि सन्ति ।

ली जियाङ्गन् इत्यस्य मतेन एकं महत्त्वपूर्णं कारणं अस्ति यत् दक्षिणपूर्व एशियायां विशालस्य भोजनविपणनस्य अभावेऽपि व्यापारिणां विज्ञापनस्य आवश्यकताः पूर्णतया विकसिताः न सन्ति।

चीनदेशं पश्यन् २०११ तः २०१६ पर्यन्तं घरेलुमोबाइल-अन्तर्जालस्य तीव्रगत्या विकासः अभवत्, तथा च ऑनलाइन-यातायातस्य प्रभावः अधिकाधिकं महत्त्वपूर्णः अभवत् । पूंजीनिवेशस्य बृहत् परिमाणेन सह चीनदेशे अनेके बृहत् स्थानीयजीवनमञ्चाः उद्भूताः सन्ति एतेषु मञ्चेषु एकं निश्चितस्थानं स्वीकृत्य व्यापारिणां ग्राहकप्रवाहः बहुधा वर्धितः अस्ति अतः बृहत्संख्याकाः भोजनव्यवस्थापनव्यापारिणः अधिकाधिकं ध्यानं ददति अन्तर्जालमञ्चाः सन्ति तथा च विज्ञापनशुल्कस्य महतीं निवेशं कर्तुं इच्छन्ति।

परन्तु दक्षिणपूर्व एशियायां एतत् सुलभं नास्ति ।

प्रथमं दक्षिणपूर्व एशिया एकीकृतं बृहत् विपण्यं नास्ति, दक्षिणपूर्व एशियायाः देशेषु संस्कृतिः, भाषा, आर्थिकविकासस्तरः च समाविष्टाः महत्त्वपूर्णाः भेदाः सन्ति, येन एकीकृतविन्यासः अधिकं कठिनः भवति

अपि,२०१० तमे दशके चीनस्य विकासः अपेक्षां अतिक्रान्तवान्, पूंजीयाः विशालः प्रवाहः च सुपर-मञ्चानां तीव्र-उत्थानं प्रेरितवान्, एषा घटना अन्येषु देशेषु सामान्या नास्ति अमेरिकादेशे अपि विशेषतया मुख्यधारायां समूहक्रयणमञ्चः नास्ति ।

अतएव,दक्षिणपूर्व एशियायां अद्यापि ऑनलाइन समूहक्रयणस्य आदर्शाः अपरिपक्वाः सन्ति ।

उपभोक्तृणां कृते दक्षिणपूर्व एशियायां समूहक्रयणसंकल्पना पर्याप्तं प्रबलं नास्ति, वर्तमानकाले चीनीयसमूहक्रयणमञ्चस्य इव व्यापकरूपेण प्रयुक्तः मञ्चः नास्ति अतः समूहक्रयणं दैनन्दिन उपभोगे सर्वत्र विद्यमानः अथवा व्यापकरूपेण स्वीकृतः शॉपिङ्ग् पद्धतिः नास्ति ।

थाईलैण्ड्देशस्य बैंकॉक्-नगरे भोजनालयं चालयन्ती लिसा हुक्सिउ इत्यस्मै अवदत् यत् तस्याः भोजनालयः हङ्ग्री (थाई-रेस्टोरन्ट् आरक्षण-मञ्चः) इत्यत्र अपि पञ्जीकरणं कृतवान् अस्ति, परन्तु हङ्ग्री इत्यस्य छूटद्वारा प्रतिसप्ताहं केवलं कतिचन जनाः एव भण्डारं प्रति आगच्छन्ति

तथाभोजनालयानाम् कृते दक्षिणपूर्व एशियायाः बहवः स्थानीयस्वामिनः ऑनलाइन-प्रचारस्य विषये बहु अवगताः न सन्ति ते भण्डारस्य अफलाइन-स्थाने अथवा शॉपिंग-मॉल-मध्ये विज्ञापनं प्रति अधिकं ध्यानं ददति ।

ये व्यापारिणः एतादृशं प्रकारस्य ऑनलाइन-मञ्चं अवगच्छन्ति, तेषां कृते ते मुख्यतया स्वस्य ऑनलाइन-प्रकाशनं वर्धयितुं अन्वेषण-इञ्जिन-अनुकूलनार्थं (SEO) गूगलस्य उपयोगं कुर्वन्ति । तदतिरिक्तं ते विज्ञापनं प्रकाशयित्वा अथवा प्रभावकैः सह सहकार्यं कृत्वा स्वव्यापारस्य प्रचारार्थं सामाजिकमाध्यममञ्चानां (यथा इन्स्टाग्राम) अपि उपयोगं करिष्यन्ति। केचन अधिकाः उन्नताः व्यापारिणः अपि विज्ञापनसंस्थाभिः अथवा प्रतिभासंस्थाभिः सह सम्पर्कं करिष्यन्ति येन एतेषां मञ्चानां निजीक्षेत्रयातायातस्य उपयोगः विपणनार्थं भवति । तथापि समग्रतया .एतादृशः ऑनलाइन प्रचारः व्यापकरूपेण उपलब्धः नास्ति ।

अनेकेषां व्यापारिणां मानसिकता अपि उलझिता भवति ।एकतः ते आशान्ति यत् मञ्चः ग्राहकं प्राप्तुं अधिकान् उपायान् प्रदातुं शक्नोति अपरतः भविष्ये मञ्चस्य स्वरः अतिबलवान् भविष्यति इति चिन्तिताः सन्ति;

सामग्रीं उत्पादयन्तः MCN-सङ्गठनानां कृते यद्यपि विशेषज्ञ-दुकान-व्यापारः दीर्घकालं यावत् अस्ति तथापि तस्य व्यावसायिकीकरण-स्तरः अद्यापि चीन-देशे अपेक्षया पृष्ठतः अस्ति

लुई इत्यस्य मते इन्डोनेशियायाः विपण्यां गहनतया संलग्नस्य एमसीएन्-संस्थायाः इबूमिंग् इत्यस्य संस्थापकः हुक्सिउ इत्यस्मै अवदत् यत्,इन्डोनेशियासहितस्य दक्षिणपूर्व एशियायां प्रसिद्धाः जनाः पूर्वमेव यूट्यूब इत्यादिषु मञ्चेषु भोजनालयानाम्, होटेलानां इत्यादीनां अनुशंसां कृतवन्तः । परन्तु एतेषु कार्येषु प्रायः सम्पूर्णस्य ऑनलाइनव्यवहारपाशस्य अभावः भवति, अतः रूपान्तरणप्रभावः अपेक्षितवत् उत्तमः नास्ति ।

पूर्वं पूर्णतया बन्दव्यवहारपाशस्य अभावात् स्थानीयजीवनसेवानां कृते सकारात्मकलाभं प्राप्तुं कठिनम् आसीत् । यदि वयं केवलं पिट् शुल्कं अवलम्बयामः तर्हि अस्य व्यवसायस्य विकासं स्थापयितुं कठिनं भविष्यति। अतः कम्पनी स्वस्य संसाधनं ई-वाणिज्यविशेषज्ञवितरणं प्रति केन्द्रीक्रियते, यस्य लाभस्य सम्भावना अधिका अस्ति । स्थानीयजीवनसेवासु जनशक्तिः पूंजी च सहितं बृहत्निवेशानां आवश्यकता भवति, एते निवेशाः अस्याः व्यापाररेखायाः निरन्तरलाभप्रदतायाः समर्थनं कर्तुं समर्थाः भवितुमर्हन्ति

अस्मिन् वातावरणे.अधिकांशः दलालीकम्पनयः व्यापकाः सन्ति, तेषां कृते कस्यचित् प्रकारस्य सामग्रीं प्रति ध्यानं दातुं निश्चितं प्रतिरूपं नास्ति ।

ते एकस्मिन् समये CPM, CPS, delivery, अतिथिक्रियाकलापाः अपि इत्यादीनां विविधप्रकारस्य परियोजनानां सम्पर्कं प्राप्नुवन्ति ।इदं चीनीयविपण्यात् भिन्नं चीनदेशेन व्यापकस्थानीयजीवनकवरेजं स्पष्टविभाजनं च कृत्वा विशालं विपण्यं निर्मितम्, यत् स्वतन्त्रविभागितपट्टिकानां विकासाय समर्थनं कर्तुं शक्नोति।

किं टिकटोक् स्वस्य पूर्वसफलतायाः प्रतिकृतिं कर्तुं शक्नोति ?

अतः दक्षिणपूर्व एशियायाः वातावरणे यदि टिकटोक् दक्षिणपूर्व एशियायां स्थानीयजीवनव्यापारस्य विकासं करोति तर्हि चीनदेशे Douyin इत्यस्य विकासस्य गतिं प्रतिरूपयितुं शक्नोति वा?

घरेलुरूपेण Douyin 2021 तमे वर्षे स्थानीयजीवनसम्बद्धव्यापारान् प्रारभते तथा च in-store तः टेकआउटपर्यन्तं लेआउट् शीघ्रं सम्पन्नं करिष्यति वितरणस्य दृष्ट्या Douyin SF Express, Dada, Flash Delivery इत्यादिभिः सह सहकार्यं करोति।Douyin इत्यस्य आधिकारिकदत्तांशः दर्शयति यत् Douyin इत्यस्य जीवनसेवामञ्चस्य कुलव्यवहारस्य परिमाणं २०२३ तमे वर्षे २५६% यावत् वर्धते, यत्र भण्डाराः ३७० तः अधिकानि नगराणि कवरं कुर्वन्ति

२०२४ तमे वर्षे प्रवेशं कृत्वा डौयिन् स्वव्यापारस्य समायोजनं निरन्तरं करिष्यति । संगठनात्मकसंरचनायाः दृष्ट्या, भण्डारस्य अन्तः भोजनस्य, भण्डारस्य अन्तः व्यापकस्य, तथा च होटेलस्य पर्यटनस्य च मूलत्रयविभागानाम् पुनर्गठनं त्रयः क्षेत्रेषु अभवत्: उत्तरं, मध्यं दक्षिणं च, तथैव एनकेए विभागः यः सम्पूर्णे बृहत्शृङ्खलाव्यापारिणां सेवां करोति देशः।समाचारानुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे जीवनसेवाक्षेत्रे डौयिन् इत्यस्य विक्रयः १०० अरब युआन्-अधिकः अभवत्, यत् वर्षे वर्षे १००% अधिकं वृद्धिः अभवत्

टिकटोकस्य कृते "एतत् मुख्यतया तस्य सामरिकनिश्चयः कियत् प्रबलः इति निर्भरं भवति, तथा च तकनीकीसमस्यानां समाधानं कर्तुं शक्यते।"

तथापि उद्योगात् वर्तमानप्रतिक्रियायाः आधारेण तस्य...स्थानीयजीवनव्यापारस्य परीक्षणेन बहु तरङ्गाः न अभवन् ।

"इण्डोनेशियादेशे सम्प्रति टिकटॉक् इत्यस्य आन्तरिकपरीक्षणे त्रीणि गिल्ड्-संस्थाः भागं गृह्णन्ति, परन्तु परिवर्तनप्रभावः उत्तमः नास्ति इति कथ्यते" इति एकः उद्योगस्य अन्तःस्थः हुक्सिउ इत्यस्मै प्रकटितवान्।

अपि च, एते त्रयः गिल्ड् मुख्यतया व्यापारस्य परीक्षणार्थं आधिकारिकसहायतां प्राप्नुवन्ति स्म, तथा च वास्तवतः स्वेच्छया तस्मिन् निवेशं न कृतवन्तः । ते केवलं भण्डारभ्रमणं, गर्तशुल्कं च गृह्णन्ति इत्यादीनां कार्याणां कृते आधिकारिकवित्तीयसमर्थनस्य उपयोगं कुर्वन्ति । अतः एतेन तेषां व्यापारे गहनबोधः रुचिः वा इति न सिद्ध्यति । एतेषु अधिकांशं गिल्ड् चीनीय-आधिकारैः चालितं भवति, तेषां स्थानीयजीवनसेवानां विषये उत्तम-अवगमनं भवति इति गण्यते, परन्तु वास्तविक-कार्यन्वयन-प्रभावः द्रष्टव्यः अस्ति

परन्तु एतत् ज्ञातव्यं यत् यद्यपि दक्षिणपूर्व एशियायां टिकटोकस्य स्थानीयजीवनव्यापारः अद्यापि बहुप्रकोपं न कृतवान् तथापि केषाञ्चन उद्योगस्य अन्तःस्थानां दृष्टौ भविष्ये दिग्गजानां मध्ये स्पर्धा भवितुम् अर्हति

एकं मुख्यकारणं दक्षिणपूर्व एशियायाः स्थानीयः अन्तर्जालविशालकायः Grab इत्यनेन अद्यैव chope (दक्षिणपूर्व एशिया स्थानीय भोजनालय आरक्षण मञ्च), यत् सेनाक्रयणव्यापारे तस्य प्रवेशस्य संकेतः अस्ति ।

उद्योगस्य अन्तःस्थजनाः अनुमानं कुर्वन्ति यत् ग्राब् इत्यस्य चोपस्य अधिग्रहणेन व्यापारिभिः सह सम्पर्कबिन्दून् वर्धयितुं क्रमेण विज्ञापनव्यापारस्य विस्तारः कर्तुं च अभिप्रायः अस्ति यतः नूतनानां प्रणालीनां विकासः महत्त्वपूर्णः जोखिमपूर्णः च भवति, परिपक्वमञ्चानां प्राप्तिः संसाधनानाम् उत्तमतया एकीकरणं कर्तुं सेवागहनतां च सुधारयितुम् अर्हति ।

महामारीकाले ग्राब् इत्यस्य खाद्यवितरणव्यापारः तीव्रगत्या वर्धितः, कम्पनी मुख्यतया स्वस्य मूलव्यापारे एव केन्द्रीभूता, अतः अन्येभ्यः एकीकरणेभ्यः विचलितः नासीत्अधुना विद्यमानप्रयोक्तृआधारयुक्तमञ्चान् अधिगत्य विज्ञापनव्यापारस्य मञ्चव्यवहारस्य च मात्रां प्रभावीरूपेण वर्धयितुं शक्यते, यस्य समग्ररणनीतिकविकासे सकारात्मकः प्रभावः भवति

“दक्षिणपूर्व एशियायाः विपण्यां स्पर्धा अनिवार्यम्” इति ली जियाङ्गन् अवदत् ।

खाद्यवितरणव्यापारे ग्राब् इत्यस्य पूर्वमेव पर्याप्तं प्रवेशः अस्ति, परन्तु सम्पूर्णस्य भोजनविपणनस्य तस्य अनुपातः अद्यापि न्यूनः अस्ति, चीनदेशस्य अपेक्षया बहु न्यूनः अस्ति ।अतः विज्ञापनव्यापारादिमाध्यमेन व्यापारिकपक्षे उपयोक्तृपक्षे च ग्राब् इत्यस्य प्रवेशं अधिकं वर्धयितुं आवश्यकता वर्तते । ग्राब् स्वस्य भोजनालयव्यापारस्य प्रवेशं वर्धयितुं उपायान् अन्विष्यति स्म । तेषां पूर्वमेव बहुसंख्याकाः टेकअवे-भोजनागाराः सन्ति, येन तेषां समूहक्रयणव्यापारस्य विस्तारे किञ्चित् लाभः प्राप्यते । तदतिरिक्तं नूतनव्यापारविकासस्य प्रवर्धनार्थं विद्यमानदलानां पुनः उपयोगं ग्राब् अपि कर्तुं शक्नोति ।

टिकटोकस्य कृते मुख्या आव्हानं तस्य सम्मुखं संगठनात्मकसंरचनायां मूलनेतृणां दृढनिश्चये च वर्तते, न तु व्यापारिणां नियुक्तेः कठिनतापर्याप्तनिवेशेन प्रभावीप्रबन्धनेन च एतासां तान्त्रिकसमस्यानां समाधानं कर्तुं शक्यते ।