समाचारं

लघुऋण-उद्योगः प्रमुख-नवीन-विनियमानाम् स्वागतं करोति! एकगृहस्य उपभोक्तृऋणस्य शेषं २,००,००० युआन् यावत् न्यूनीकृतम्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | मियाओ यिवेइ

अन्तरफलक समाचार सम्पादक | जियांग यिमान्

प्रायः चतुर्वर्षेभ्यः अनन्तरं लघुऋण-उद्योगः पुनः नियामक-उपायानां महतीं सामनां कृतवान् अस्ति ।

२३ अगस्तदिनाङ्के सायं राज्यप्रशासनेन वित्तपर्यवेक्षणेन..."लघुऋणकम्पनीनां पर्यवेक्षणप्रशासनयोः अन्तरिमपरिहाराः (टिप्पण्याः मसौदा)"(अतः परं "अन्तरिम-उपायाः" इति उच्यन्ते), २०२० तमे वर्षे "अनलाईन-लघुऋण-व्यापारस्य प्रबन्धनार्थं अन्तरिम-उपायाः (टिप्पण्याः मसौदा)"" इत्यस्य अनन्तरं एतत् अपरं नूतनं उद्योग-विनियमं जातम्

राज्यवित्तनिरीक्षणप्रशासनस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत्,२०१७ तमे वर्षात् राष्ट्रव्यापिरूपेण नूतनानां ऑनलाइन-लघु-ऋण-कम्पनीनां स्थापना स्थगितवती अस्ति, अन्तिमेषु वर्षेषु विद्यमानानाम् ऑनलाइन-लघु-ऋण-कम्पनीनां संख्या क्रमेण न्यूनीकृता अस्ति, २०१८ तमे वर्षे २२४ तः २०२३ तमे वर्षे १७९ यावत् २०२३ तमस्य वर्षस्य अन्ते देशे ६,५५० लघुऋणकम्पनीकानूनीसंस्थाः आसन्, येषु ८२२.६ अरब युआन् ऋणस्य शेषं ८४३.१ अरब युआन् च आसीत् तेषु १७९ ऑनलाइन लघुऋणकम्पनयः सन्ति, येषु १५९ अरब युआन् ऋणस्य शेषं १७३.९ अरब युआन् च अस्ति ।

प्रभारी व्यक्तिः अवदत् यत् यद्यपि...अग्रणीनां ऑनलाइन सूक्ष्मऋणकम्पनीनां पूंजी, प्रौद्योगिक्याः, संचालनं प्रबन्धनं च इत्यादिषु उत्कृष्टाः लाभाः सन्ति तथापि केषाञ्चन सूक्ष्मऋणकम्पनीनां व्यापकप्रबन्धनम्, उच्चऋणजोखिमाः च इत्यादीनि समस्यानि सन्ति, यथा अत्यधिकविपणनम्, अनुचितसंग्रहणं, अवैधशुल्कं, तथा पट्टे ऋणदानस्य अनुज्ञापत्रं च लक्षणं समये समये भवति।अतएव,लघुऋणकम्पनी उद्योगस्य मानकीकृतं स्वस्थं च विकासं प्रवर्धयितुं, केन्द्रीयस्थानीयपरिवेक्षणस्य समन्वयं, सम्बद्धतां च सुदृढं कर्तुं, पर्यवेक्षणं कार्यप्रदर्शनं च सुदृढं कर्तुं स्थानीयसरकारानाम् मार्गदर्शनं कर्तुं, आयोजनस्य समये तदनन्तरं च लघुऋणकम्पनीनां निरन्तरं पर्यवेक्षणे ध्यानं दत्तुं च , तथा च पर्यवेक्षणनियमानाम् अधिकं परिष्कारं सुधारणं च कृत्वा "अन्तरिम-उपायाः" निर्मिताः ।

उद्योगप्रवेशसीमाः निर्धारितव्याः

जिमियन न्यूजस्य संवाददाता अवलोकितवान् यत् अस्मिन् समये प्रकाशितेषु "अन्तरिम-उपायेषु" लघुऋण-उद्योगस्य कृते पञ्जीकृत-पूञ्जी-आदि-प्रवेश-सीमाः प्रत्यक्षतया न निर्धारिताः। पूर्वं २०२० तमे वर्षे "अनलाईन-लघुऋणव्यापारस्य प्रबन्धनार्थं अन्तरिम-उपायाः (टिप्पणीनां मसौदा)" प्रत्यक्षतया निर्धारितं यत् ऑनलाइन-लघुऋणानां पञ्जीकृत-पूञ्जी १ अरब-युआन्-तः न्यूना न भवेत्, तथा च पार-प्रान्तीय-सञ्चालनस्य आवश्यकता अस्ति ५ अरब युआन् इत्यस्मात् न्यूनं न भवेत् ।

"अन्तरिम-उपायेषु" निर्धारितं यत् लघु-ऋण-कम्पनीनां प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनं प्रान्तेषु, स्वायत्तक्षेत्रेषु, नगरपालिकासु च व्यापारं कर्तुं अनुमतिः नास्ति लघुऋणकम्पनीनां कृते प्रान्तेषु नगरेषु च व्यापारस्य विस्तारस्य शर्ताः प्रान्तीयस्तरीयस्थानीयवित्तीयप्रबन्धनसंस्थाभिः निर्धारिताः सन्ति। ऑनलाइन लघुऋणकम्पनीनां व्यापारक्षेत्राणां शर्ताः पृथक् निर्धारिताः सन्ति।

राज्यवित्तप्रशासनस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् कारणात्...उच्चस्तरीयकानूनरूपेण "स्थानीयवित्तीयपरिवेक्षणप्रशासनविनियमाः" अद्यापि न घोषिताः ।,अतएव,वर्तमानकानूनी-नियामकरूपरेखायाः अन्तर्गतं अन्तरिम-उपायाः संस्थागत-प्रवेशः, प्रशासनिक-दण्डाः, अन्ये च विषयाः प्रत्यक्षतया निर्धारयितुं उपयुक्ताः न सन्ति येषां कृते कानून-प्रशासनिक-विनियमानाम् प्राधिकरणस्य आवश्यकता भवति अतः "अन्तरिम-उपायाः" मुख्यतया लघु-ऋण-कम्पनीनां कृते व्यावसायिक-सञ्चालनस्य, निगम-शासनस्य, जोखिम-प्रबन्धनस्य, उपभोक्तृ-अधिकार-संरक्षणस्य च दृष्ट्या नियामक-नियमानाम् विवरणं ददति

अस्मिन् समये ."अन्तरिम उपाय" .कृतेऑनलाइन लघुऋणकम्पनीनां व्यावसायिकक्षेत्राणां शर्ताः पृथक् निर्धारिताः सन्ति मुख्यविचाराः सन्ति: "स्थानीयवित्तीयपर्यवेक्षणं प्रशासनविनियमाः च" राज्यपरिषदः समाविष्टाः सन्ति2024वार्षिकविधायिककार्ययोजनायाः विषये वित्तीयपरिवेक्षणराज्यप्रशासनं सम्प्रति प्रक्रियानुसारं नियमानाम् प्रारूपणसम्बद्धं कार्यं प्रवर्तयति। नियमानाम् औपचारिकरूपेण घोषणायाः अनन्तरं "अन्तरिम-उपायानां" समये एव संशोधनं सुधारणं च भविष्यति तथा च लघु-ऋण-कम्पनीनां विपण्य-प्रवेश-स्थितीनां प्रक्रियाणां च स्पष्टीकरणाय औपचारिक-नियामक-उपायानां निर्माणं भविष्यति, लघु-ऋण-कम्पनीनां पार-क्षेत्रीय-विस्तारः, प्रशासनिकदण्डादिविषयाणि।

अपि,नीतेः सुचारुरूपेण कार्यान्वयनम् सुनिश्चित्य "अन्तरिम-उपायेषु" निर्धारितं यत् लघु-ऋण-कम्पनयः प्रान्तीय-स्तरीय-स्थानीय-वित्तीय-प्रबन्धन-एजेन्सी-द्वारा निर्दिष्ट-संक्रमण-कालस्य अन्तः एतेषां उपायानां विविध-प्रावधानानाम् आवश्यकताः क्रमेण पूरयिष्यन्ति |. संक्रमणकालः १ वर्षात् अधिकः न भविष्यति, तथा च एकपरिवारस्य उत्पादनस्य संचालनस्य च अधिकतमं ऋणसीमा १ कोटि युआन् युक्तानां ऑनलाइन लघुऋणकम्पनीनां कृते संक्रमणकालः २ वर्षाणाम् अधिकः न भविष्यति यदि वास्तवमेव तस्य विस्तारस्य आवश्यकता अस्ति अनुमोदनार्थं वित्तीयपरिवेक्षणराज्यप्रशासनं प्रति प्रतिवेदनं करणीयम्।

वित्तीयसमवयस्कानाम् विरुद्धं एकगृहऋणशेषं मापदण्डम्

अधुना एव घोषिते"अन्तरिम उपाय" ., नूतनाः प्रावधानाः योजिताः सन्ति : १.उपभोगार्थं एकस्य गृहस्य कृते ऑनलाइन-लघु-ऋण-कम्पनीयाः ऋण-शेषं 200,000 युआन्-अधिकं न भवेत्, उत्पादन-सञ्चालन-कृते एकस्य गृहस्य ऋण-शेषं च एक-कोटि-युआन्-अधिकं न भवेत्

जिमियन न्यूजस्य संवाददातारः अवलोकितवन्तः यत् "अनलाईन-लघुऋणव्यापारस्य प्रबन्धनस्य अन्तरिम-उपायाः (टिप्पणीनां मसौदा)" इत्यस्य २०२० तमे संस्करणे निर्धारितं यत् सिद्धान्ततः ऑनलाइन-लघुऋण-कम्पनीनां एकपरिवार-ऋण-शेषः आरएमबी-३००,०००-रूप्यकाणां अधिकः न भविष्यति, तथा च न अतिक्रान्तं त्रिवर्षीयसरासरीवार्षिकआयस्य एकतृतीयभागः, द्वयोः राशियोः न्यूनतमः अधिकतमः ऋणराशिः सिद्धान्ततः, एकपरिवारस्य ऑनलाइन लघुऋणस्य शेषं कानूनीव्यक्तिभ्यः अन्येभ्यः संस्थाभ्यः वा तेषां च सम्बद्धाः RMB 1 मिलियन युआन् अधिकं न भविष्यन्ति। अस्मिन् समये तस्य घोषणा अभवत्"अन्तरिम उपाय" .तेषु, एकपरिवारस्य उपभोक्तृऋणस्य 200,000 युआन-अधिकं न भवति इति आवश्यकता वर्तमान-अनुज्ञापत्र-प्राप्त-उपभोक्तृ-वित्त-कम्पनीनां "उपभोक्तृ-वित्त-कम्पनी-प्रबन्धन-उपायेषु" निर्धारित-एकपरिवार-ऋणस्य उपरितन-सीमायाः सङ्गतिं करोति२,००,००० युआन्सङ्गत।

राज्यवित्तप्रशासनस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् एतत् मुख्यतया नियामकप्रधिकारिणां कारणेन अस्तिनियामकमध्यस्थतां निवारयितुं समानव्यापाराणां कृते समानपर्यवेक्षणमानकस्य कार्यात्मकपर्यवेक्षणविचारस्य पालनम्।उपभोक्तृऋणानां दृष्ट्या २."वाणिज्यिकबैङ्कानां अन्तर्जालऋणस्य प्रशासनिकपरिपाटाः" तथा "उपभोक्तृवित्तकम्पनीनां प्रशासनिकपरिपाटाः" इति द्वयोः अपि व्यक्तिगतउपभोगऋणानां कृते प्रतिगृहं २,००,००० युआन्-रूप्यकाणां उच्चसीमा निर्धारिता अस्ति ऑनलाइन-लघु-ऋण-कम्पनीनां अधिकांशः व्यक्तिगत-उपभोग-ऋण-ग्राहकाः डुबन्त-विपण्ये दीर्घ-पुच्छ-जनाः सन्ति इति विचार्य, अनुज्ञापत्र-प्राप्त-वित्तीय-संस्थानां समान-राशिस्य एक-परिवार-ऋणस्य उपरितन-सीमा मूलतः ऑनलाइन-लघु-आवश्यकतानां पूर्तिं कर्तुं शक्नोति ऋणकम्पनीग्राहकाः, किञ्चित्पर्यन्तं तर्कहीनं अत्यधिकं ऋणं परिहरितुं उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणमपि कर्तुं शक्नोति।

तदतिरिक्तं प्रभारी व्यक्तिः अपि अवदत् यत्"अन्तरिम-उपायाः" ऑनलाइन-लघु-ऋण-कम्पनीनां ऋण-सञ्चालनार्थं प्राकृतिक-व्यक्ति-कानूनी-व्यक्तियोः मध्ये भेदं न कुर्वन्ति, तथा च एकस्यैव गृहस्य कृते एककोटि-युआन्-रूप्यकाणां उच्चसीमा समानरूपेण निर्धारयन्तिअयम्‌मुख्यविचाराः : प्रथमं विवेकपूर्णपरिवेक्षणस्य पालनं कुर्वन्तु तथा च प्रभावीरूपेण जोखिमान् निवारयन्तु। विशुद्धरूपेण ऑनलाइन-व्यापाराणां जोखिम-लक्षणं, ऑनलाइन-लघु-ऋण-कम्पनीनां जोखिम-प्रबन्धन-क्षमतां च पूर्णतया अवलोक्य, ऑनलाइन-लघु-ऋण-कम्पनीभिः निर्गत-ऋणानां संख्यां प्रति-गृहे निश्चित-राशिपर्यन्तं सीमितं कर्तुं आवश्यकम् अस्ति द्वितीयं तु बैंक-उद्योगे समान-ऋणानां परिभाषायाः मापदण्डः । बैंक-उद्योगे समावेशी लघु-सूक्ष्म-उद्यम-ऋणानि लघु-सूक्ष्म-उद्यम-कानूनीव्यक्तिभ्यः, व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेभ्यः, लघु-सूक्ष्म-उद्यम-स्वामिभ्यः च निर्गत-ऋणान् निर्दिशन्ति, यस्य कुल-ऋणसीमा प्रति-10 मिलियन-युआन् (समावेशी) तः न्यूना भवति गृहे, उत्पादन-सञ्चालनयोः च प्रयुक्तम् । बेन्चमार्किंग् इत्यस्य एषा परिभाषा एकस्य गृहस्य कृते एककोटियुआन् इत्यस्य उच्चसीमा निर्धारयति, यत् "लघु, विकेन्द्रीकृत" व्यावसायिकस्थापनस्य पालनार्थं ऑनलाइन लघुऋणकम्पनीनां प्रचारार्थं अनुकूलम् अस्ति तस्मिन् एव काले व्यवहारे लघु-सूक्ष्म-व्यापार-स्वामिनः व्यावसायिक-उत्पादन-सञ्चालनयोः कृते स्वस्य व्यक्तिगत-नाम्ना धनं ऋणं ग्रहीतुं सामान्यं भवति, व्यक्तिगत-कानूनी-व्यक्ति-सञ्चालन-ऋणेषु अपि एषः एव उच्चसीमा-मानकः प्रयुक्तः भवति, यत् तस्य अनुरूपम् अस्ति उद्योगस्य वास्तविकता।

अमानकवित्तपोषणउत्तोलनं शुद्धसम्पत्त्याः ५ गुणाधिकं न भवेत्

"अन्तरिम-उपायेषु" राज्य-वित्त-प्रशासनेन लघु-ऋण-कम्पनीनां वित्तपोषण-मार्गाः, वित्तपोषण-उत्तोलनं च, तथैव सहकारी-ऋण-व्यापारस्य निवेश-अनुपातः अपि निर्धारितः अस्ति

विशेषतः, २.लघुऋणकम्पनयः अमानकरूपेण यथा बैंकऋणं तथा भागधारकऋणं, अथवा मानकीकृतरूपेण यथा बन्धकनिर्गमनं तथा सम्पत्तिप्रतिभूतिकरणोत्पादाः (कम्पनीद्वारा निर्गतऋणानि अन्तर्निहितसम्पत्त्याः रूपेण) धनं संग्रहीतुं शक्नुवन्तिइत्यस्मिन्‌,लघुऋणकम्पनीनां बन्धकं निर्गन्तुं तेषां विगतत्रयवित्तवर्षेभ्यः निरन्तरं लाभप्रदं भवितुमर्हति तथा च प्रान्तीयस्तरीयस्थानीयवित्तीयप्रबन्धनसंस्थाभिः अनुमोदितं भवितुमर्हति।

वित्तपोषण-उत्तोलनस्य दृष्ट्या एतत् निर्धारितं यत् लघुऋण-कम्पनीद्वारा बैंक-ऋण-भागधारक-ऋण-इत्यादीनां अमानक-रूपेण ऋणं गृहीतस्य धनस्य शेषं तस्य शुद्धसम्पत्त्याः द्विगुणाधिकं न भवेत् लघुऋणकम्पनीद्वारा बाण्ड्, सम्पत्तिप्रतिभूतिकरणउत्पादानाम् अन्येषां मानकीकृतरूपाणां च निर्गमनद्वारा संकलितस्य धनस्य शेषं तस्य शुद्धसम्पत्त्याः चतुर्गुणाधिकं न भवेत्।

सहकारीऋणानां दृष्ट्या सूक्ष्मवित्तकम्पनीभिः ऋणसमीक्षा, जोखिमनियन्त्रणं च इत्यादीनां मूलव्यापाराणां बहिःनिर्देशः न करणीयः, व्यावसायिकयोग्यतां ऋणं न दत्त्वा संस्थाभिः सह संयुक्तरूपेण धनं न निर्गन्तुं च बीमाव्यापारयोग्यताः वेशभूषायुक्ताः ऋणवर्धनसेवाः यथा ऋणवर्धनसेवाः अथवा आवश्यकसंस्थाभिः प्रदत्ताः पूर्णप्रतिबद्धताः संयुक्तऋणस्य एकपुञ्जयोगदानानुपातः ३०% तः न्यूनः न भविष्यति

अपि,लघुऋणकम्पनीनां विकासे पर्यवेक्षणे च प्रमुखविषयेषु केन्द्रीकृत्य, विशेषतः अनुचितविपणनं, अवैधशुल्कं, पट्टे-ऋण-अनुज्ञापत्रं च अन्येषु परिचालन-अराजकतासु च,"अन्तरिम उपायाः" अपिपट्टेदानं ऋणं च अनुज्ञापत्रं, ऋणं दातुं "चैनलम्" प्रदातुं व्यावसायिकयोग्यतां ऋणं विना संस्थानां कृते यथा सूचीकृतम् अस्तिव्यावसायिक आचरणस्य नकारात्मकसूची।

ऋणं भुक्तिपूर्वनिर्धारितरूपेण सूचीकृत्य अक्षमं कुर्वन्तुविकल्पाः

ऋणव्याजदराणां दृष्ट्या, यस्य विषये उपभोक्तारः सर्वाधिकं चिन्तिताः सन्ति,"अन्तरिम उपायाः" निर्धारयन्ति यत् लघुऋणकम्पनयः ऋणग्राहकानाम् उपरि गृहीतस्य सर्वेषां व्याजानां शुल्कानां च ऋणमूलस्य अनुपातं व्यापकवास्तविकव्याजदरेण गणयिष्यन्ति, तथा च वार्षिकरूपेण परिवर्तयिष्यन्ति, यत् ऋणसन्धिमध्ये उक्तं भविष्यति, तथा प्रासंगिकराष्ट्रीयविनियमानाम् उल्लङ्घनं न करिष्यति। लघुऋणकम्पनयः ऋणग्राहकाय ऋणस्य मूलधनं ऋणसन्धे सम्मतराशिनानुसारं पूर्णतया दास्यन्ति, तथा च व्याजं, निबन्धनशुल्कं, प्रबन्धनशुल्कं, सुरक्षानिक्षेपादिकं पूर्वमेव न कटौतीं करिष्यन्ति, तथा च तस्य उच्चतरमानकानि अग्रे स्थापितानि सन्ति सहकर्मीसंस्थानां विरुद्धं स्वस्य उपभोक्तृसंरक्षणकार्यस्य मापदण्डः।

राज्यवित्तनिरीक्षणप्रशासनस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत्,उपभोक्तृभिः व्यवहारे दृढतया निवेदितानां प्रेरितऋणदानं, अनुचितसङ्ग्रहः, व्यक्तिगतसूचनायाः लीकेजः इत्यादीनां विषयाणां प्रतिक्रियारूपेण "अन्तरिमपरिहाराः" लघुऋणस्य उपभोक्तृअधिकारस्य हितस्य च रक्षणस्य व्यापकरूपेण नियमनार्थं विशेषप्रकरणं स्थापितवन्तः कम्पनी।,आवश्यकउपभोक्तृणां ज्ञातुं, स्वतन्त्रविकल्पं कर्तुं, निष्पक्षव्यवहारं कर्तुं, सूचनासुरक्षां च कर्तुं अधिकारस्य रक्षणार्थं वयं लघुऋणकम्पनीनां सूचनाप्रकटीकरणं, जोखिमचेतावनी, विपणनप्रचारं, ग्राहकसूचनायाः संग्रहणं उपयोगं च नियन्त्रयामः, तदतिरिक्तम् अपिअवैध-अनुचित-व्यवहारस्य नकारात्मक-सूची-प्रबन्धनं सुदृढं कुर्वन्तु, तथा च लघु-ऋण-कम्पनीभ्यः विक्रय-बण्डलिंग्-करणं वा अयुक्त-शर्तानाम् संलग्नीकरणे, ऋणं भुक्ति-निपटनस्य पूर्वनिर्धारित-विकल्परूपेण सूचीकरणं, अत्यधिक-ऋणं दीर्घकालीन-ऋण-प्रवर्तनं, अवैध-द्वारा वा संग्रहणं संग्रहणं च कर्तुं स्पष्टतया निषेधं कुर्वन्तु अनुचितं साधनम् इत्यादि ।अन्ते अपिसहकारीसंस्थानां सूची-आधारितं प्रबन्धनं सुदृढं कुर्वन्तु, सहकारीसंस्थानां मोबाईल-अनुप्रयोगाः (APPs), लघु-कार्यक्रमाः, वेबसाइट् च कानूनानुसारं दाखिलाः भवन्ति इति सुनिश्चितं कुर्वन्तु, शीघ्रमेव तेषां जोखिमानां पहिचानं मूल्याङ्कनं च कुर्वन्तु ये द्वारा कानून-विनियमानाम् उल्लङ्घनस्य परिणामः भवितुम् अर्हति सहकारीसंस्थाः, तथा च सहकारीसंस्थाः अनुपालनप्रबन्धनं कार्यान्वितुं आग्रहं कुर्वन्ति, उपभोगः भागधारकाणां अधिकारानां हितानाञ्च रक्षणस्य उत्तरदायित्वम्।

प्रतिवेदन/प्रतिक्रिया