समाचारं

यात्रिकाणां कृते अतिरिक्तं अनुच्छेदं प्रेषयितुं ऑनलाइन राइड-हेलिंग् चालकानां समस्या समाधानं कर्तुं शक्यते वा?

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के दीदी एप्-मध्ये सार्वजनिकसमीक्षां प्रकाशितवती, यत् "यात्रिकाः अतिरिक्तवितरणस्य अनुरोधं कुर्वन्ति, चालकः सहकार्यं कर्तुं शक्नोति वा?" 》उपयोक्तृभ्यः चर्चां कर्तुं मतदानं च कर्तुं आमन्त्रयन्तु, तथा च मञ्चेन उक्तं यत् अनुभवस्य नियमसेटिंग्स् च अधिकं अनुकूलनार्थं मतदानपरिणामानां सन्दर्भं करिष्यति।
सॉफ्टवेयरस्य अनेकव्यावहारिकसञ्चालनानन्तरं ज्ञातं यत् समुदाये भवनं स्थितं चेदपि आदेशस्य जननानन्तरं पिकअप-ड्रॉप्-ऑफ-यात्रिकाणां स्थानं समीपस्थं सार्वजनिकमार्गक्षेत्रं प्रति "भ्रमति" इति भवनं प्रति । अन्येषु शब्देषु, ऑनलाइन-कार-हेलिंग्-मञ्चेन बुद्धिपूर्वकं उत्पन्नाः पिकअप-ड्रॉप्-ऑफ-स्थानानि प्रायः यात्रिकस्य निर्दिष्टस्थानस्य समीपस्थे सार्वजनिकमार्गक्षेत्रे एव भवन्ति अस्मिन् विषये दीदी इत्यनेन एतां सार्वजनिकसमीक्षां विमोचयन् इदमपि व्याख्यातं यत् नक्शा-सञ्चारः निषिद्धं गृह्णाति, समुदायः, व्यापारिकजिल्लाः, जीवनसेवाक्षेत्राणि, गलीः इत्यादीनि यातायातगुणानां आधारेण पिकअप-ड्रॉप्-ऑफ-बिन्दून् अनुशंसयिष्यति पार्किङ्गं, प्रतिबन्धितं पार्किङ्गं इत्यादीनि Require.
अस्मिन् प्रकारे यात्रापरिदृश्ये एकः दिशा यस्याः विषये ध्यानस्य आवश्यकता वर्तते सः अस्ति : टैक्सी-हेलिंग् परिदृश्येषु समुदायानाम् विशेषता । आधुनिकनगराणि समुदायैः एकीकृतानि सन्ति, ये भिन्नजनसंख्यायुक्ताः आवासीयक्षेत्राणि सन्ति, ते सार्वजनिकस्थानात् भिन्नाः सन्ति, तेषां गोपनीयतायाः किञ्चित् प्रमाणं भवति
सार्वजनिकनिजीक्षेत्रयोः अन्तरफलके चालकाः प्रायः शिरोवेदनाम् अनुभवन्ति । एकतः समुदायस्य निजीत्वात् समुदायस्य अधिकांशमार्गाः नौकायानव्यवस्थायां न समाविष्टाः, तथा च मार्गस्य स्थितिः जटिला अस्पष्टा च भवितुम् अर्हति, अथवा वाहनानां गमनाय संकीर्णा असुविधाजनकः च भवितुम् अर्हति यदि ते कस्मिंश्चित् समुदाये प्रविशन्ति तर्हि एते वस्तुनिष्ठकारकाः चालकाः सहजतया नष्टाः भवितुम् अर्हन्ति, येन चालकानां सेवां निरन्तरं प्रदातुं बहु असुविधा भवति
अपरं तु समुदायस्य द्वारं यात्रायाः गन्तव्यस्थानं प्राप्त्वा चालकस्य कृते आदेशस्य समाप्तिः करणीयम् इति सामान्यम् समुदाये अतिरिक्तं खण्डं वितरितुं वस्तुतः एकः निःशुल्कसेवा अस्ति, या ईंधनस्य विद्युत् च उपभोगं करोति, परिवहनस्य व्ययः वर्धयति, अग्रिमस्य आदेशस्य सामान्यस्वीकृतिं अपि प्रभावितं कर्तुं शक्नोति वर्तमान समये अधिकांशमञ्चानां आदेशनिर्गमनतन्त्रं पूर्वमेव आदेशं प्रेषयितुं भवति यदा एकयात्रा समाप्तं भवति तदा प्रणाली स्वयमेव चालकस्य कृते अग्रिमम् आदेशं गृह्णीयात् यदि कश्चन यात्री अस्थायी अनुरोधं करोति तथा च आशां करोति चालकः अतिरिक्तं खण्डं वितरति, ततः चालकः आदेशं गृह्णीयात्, यत् अप्रत्यक्षरूपेण अग्रिमयात्रिकस्य यात्रानुभवं अपि प्रभावितं करिष्यति यदि विलम्बः अतिदीर्घः भवति तर्हि अग्रिमः यात्री रद्दं कर्तुं शक्नोति आदेशः, चालकस्य आयः अपि प्रभावितः भविष्यति।
दीदी इत्यनेन आरब्धस्य अस्मिन् सार्वजनिकटिप्पण्याः कालखण्डे समुदाये वाहनचालकानाम् पक्षे मतदानस्य कारणानि अधिकतया अत्यन्तं मौसमः, बालकाः, वृद्धाः जनाः कारमध्ये आनयन्ति, शारीरिक-असुविधा च इत्यादीनां विशेषपरिस्थितिभिः सह सम्बद्धाः आसन् दीदी इत्यनेन उक्तं यत् अधिकतया नौकायानं समुदायस्य प्रवेशद्वारस्य उपयोगं अनुशंसितं पिकअप-ड्रॉप्-ऑफ-बिन्दुरूपेण करिष्यति, परन्तु यात्रिकाणां स्थितिं प्रतिबन्धयिष्यति, न च यात्रिकाणां पिकअपं हस्तचलितरूपेण कर्षणं प्रतिबन्धयिष्यति तथा समुदायस्य अन्तः गमनस्थानानि। यदा नेविगेशनेन ज्ञायते यत् समुदायस्य द्वारे गन्तव्यस्थानं प्राप्तम् अस्ति, परन्तु यात्रिकाः यथार्थतया समुदाये परिवहनं कर्तुम् इच्छन्ति तदा मञ्चः चालकस्य यात्रिकाणां च मध्ये वार्तालापार्थं मैत्रीपूर्णं संचारं प्रोत्साहयति
सम्प्रति दीदी मञ्चनियमानुसारं चालकाः यात्रिकान् आदेशगन्तव्यस्थानं प्रति वितरितव्याः। यदि चालकः यात्रिकं यात्रासूचनागन्तव्यस्थानं प्रति न प्रदाति तथा च चालकस्य दोषेण यात्री मध्यमार्गे बसयानात् अवतरति तर्हि मञ्चः सेवाबिन्दून् कटयित्वा अवैधचालकस्य खातेः व्ययस्य कटौतीं कृत्वा यात्रिकं प्रति प्रत्यागन्तुं शक्नोति। तस्मिन् एव काले मञ्चे ऋणदण्डरूपेण ५० युआन् तः २०० युआन् यावत् कटौतीं कर्तुं अधिकारः अस्ति, तर्हि मञ्चः ३-७ दिवसान् यावत् सेवां स्थगयितुं शक्नोति; १५ दिवसपर्यन्तं सेवां स्थगयितुं शक्नोति यदि यात्रिकाणां व्यक्तिगतसुरक्षायाः हानिः भवति अथवा दुष्परिणामः भवति यदि प्रभावितः भवति तर्हि सेवा ३० दिवसपर्यन्तं स्थगिता भविष्यति।
द्विपक्षीयसेवामञ्चरूपेण यात्रिकाणां कृते उत्तमसेवाः प्रदातुं दीदी चालकानां हितस्य रक्षणार्थं विस्तृतसेवाआवश्यकतानां, सवारीमार्गदर्शकानां च निर्माणं कृतवती अस्ति यदि यात्रिकाणां अतिरिक्तखण्डस्य यात्रायाः आवश्यकता भवति तर्हि गन्तव्यस्थानं प्राप्तुं पूर्वं मोबाईल-एप्-मध्ये "गन्तव्यस्थानं परिवर्तयतु" इति चयनं कुर्वन्तु, तथा च प्रणाली वास्तविक-वाहन-स्थितेः आधारेण भाडायाः अथवा सपाट-दर-भाडायाः पुनः गणनां करिष्यति यदि चालकः अग्रिमम् आदेशं पूर्वमेव प्राप्नोति तर्हि चालकेन अपि प्रथमं वर्तमानयात्रिकं वितरितुं आवश्यकम्। यदि यात्री गन्तव्यस्थानं न परिवर्तयति तथा च निश्चितं माइलेजं अतिक्रमति तर्हि प्रणाली स्वयमेव विशेष-एक्स्प्रेस्-नियत-मूल्य-आदेशान् सहितं वास्तविक-माइलेज-अनुसारं यात्रिक-भाडायाः चालकस्य आयस्य च पुनः गणनां करिष्यति सम्प्रति २०० तः अधिकाः नगराः चालकपक्षे विशेषद्रुतरेलयानानां वास्तविकसमयमूल्यनिर्धारणं प्रारब्धवन्तः ।
एतत् सार्वजनिकसमीक्षासत्रं विमोचयन् दीदी इत्यनेन एतदपि उक्तं यत् परिष्कृतं नेविगेशनसुधारं प्रवर्तयितुं उपयोक्तृसन्देशान् संग्रहयिष्यति तथा च तकनीकीदलाय प्रतिक्रियां प्रदास्यति, तथा च यदा यात्रिकाः चालकसवारसञ्चारं सरलीकर्तुं विवादं परिहरितुं च सहायतार्थं सवारीं अनुरोधयन्ति तदा उष्णस्मरणं प्रदास्यति।
प्रतिवेदन/प्रतिक्रिया