समाचारं

चीन-आफ्रिका-देशस्य आर्थिकव्यापारसहकार्यस्य नूतनानां मॉडलानां अन्वेषणार्थं हाङ्गझौ-नगरे चीन-आटोमोबाइल-विदेशीय-आफ्रिका-विशेष-मञ्चः आयोजितः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गझौ, अगस्त २४ (Xi Jinyan, Lan Yini) अन्तिमेषु वर्षेषु आफ्रिकादेशेषु नगरीकरणप्रक्रिया त्वरिता अभवत्, द्रुतगत्या आर्थिकविकासेन च वाहनमाङ्गस्य वृद्धिः प्रवर्धिता। आँकडानि दर्शयन्ति यत् आफ्रिकादेशस्य वाहनविपण्यं विश्वस्य द्रुततरं वर्धमानं वाहनविपण्यं भवितुं क्षमता अस्ति।
अगस्तमासस्य २४ दिनाङ्के हाङ्गझौ-नगरे "चीनस्य वाहन-उद्योगस्य विषये विशेष-मञ्चः" आयोजितः, मञ्चे उद्योगविशेषज्ञाः व्यापार-नेतारः च एकत्र आगताः येन चीनस्य वाहन-उद्योगस्य आफ्रिका-देशे विदेशेषु गमनस्य अवसरानां, चुनौतीनां च विषये चर्चा कृता चीन-आफ्रिका आर्थिकव्यापारसहकार्यं, भविष्यस्य विकासस्य अन्वेषणार्थं च मिलित्वा कार्यं कुर्वन्ति .
अगस्तमासस्य २४ दिनाङ्के "चीनस्य आफ्रिकादेशं प्रति वाहननिर्यातस्य विशेषमञ्चः" इति हाङ्गझौ-नगरे आयोजितम् । आयोजकेन प्रदत्तं छायाचित्रम्
चीनस्य वाहन-उद्योगः वैश्विक-वाहन-निर्माणे निर्याते च महत्त्वपूर्णा शक्तिः अस्ति । २०२३ तमे वर्षे चीनस्य कुलवाहनउत्पादनमूल्यं ११ खरब युआन् यावत् भविष्यति, तस्य निर्यातस्य परिमाणं च ४९.१ लक्षं वाहनानां यावत् भविष्यति, प्रथमवारं विश्वे प्रथमस्थानं प्राप्स्यति उत्पादनक्षेत्रे अग्रणीत्वस्य अतिरिक्तं चीनस्य वाहननिर्माण-उद्योगस्य प्रौद्योगिकी-नवीनीकरणे, गुणवत्ता-नियन्त्रणे, मूल्य-लाभेषु च प्रबल-प्रतिस्पर्धा अस्ति, वैश्विकरूपेण सम्पूर्ण-आपूर्ति-शृङ्खला-व्यवस्थां स्थापितवान् अस्ति, विपण्य-माङ्गल्याः शीघ्रं प्रतिक्रियां दातुं च क्षमता अस्ति
चीनस्य वाहनानां आफ्रिकादेशे विदेशं गमनस्य व्यापकसंभावना अस्ति यद्यपि तेषां समक्षं बहवः आव्हानाः सन्ति तथापि नूतनप्रतिमानस्य सन्दर्भे वाहननिर्यातार्थं नूतनं प्रतिरूपं कथं निर्मातव्यम् इति।
आयोजनस्य कालखण्डे झेजियांग गोङ्गशाङ्गविश्वविद्यालयस्य चीन-आफ्रिका आर्थिकव्यापारसंशोधनसंस्थायाः डीनः झाओ हाओक्सिङ्गः अवदत् यत् पारम्परिक उत्पादकतायां वाणिज्यिकसञ्चारव्यवस्था लघु, विकीर्णा, दुर्बलत्वेन च औद्योगिकशृङ्खलायाः निर्माणार्थं अन्ये उपायाः सन्ति नवीन उत्पादकतायां चालिता परिसञ्चरणव्यवस्था, आपूर्तिपक्षीयगुणवत्तासुधारं, निर्यातग्राहकवस्तूनाम् उन्नयनं च।
आफ्रिकादेशे विदेशं गन्तुं उच्चगुणवत्तायुक्तानां चीनीयवाहनब्राण्ड्-समूहानां कृते नूतना प्रणाली कथं निर्मातव्या?
झाओ हाओक्सिङ्ग् इत्यनेन उक्तं यत् नूतनयुगे वाहनब्राण्ड्-कृते विदेशेषु गमनम् एकः व्यवस्थितः परियोजना अस्ति, अस्मिन् विषये चत्वारि सुझावाः अग्रे स्थापिताः यत् "उद्यम + मञ्च + सर्वकार" ब्राण्ड्-संस्थाः विदेशं गन्तुं एकीकृताः भवेयुः, "स्वतन्त्रता + निर्मातारः + एजेण्ट्" भवेयुः स्थानीयविपणनदलानां संवर्धनार्थं उपयुज्यते, तथा च उच्च-दक्षता-आपूर्ति-शृङ्खला-प्रणालीं निर्मातुं "आधार + "प्रदर्शनी तथा व्यापार + विपणन", तथा च "स्वतन्त्रता + चयन + समुदाय" त्रि-आयामी आफ्रिका-अनलाईन-विपणन-प्रणालीं निर्मातुं
सः अङ्कीय-अर्थव्यवस्थायाः सन्दर्भे ऑनलाइन-विपणनम्, सम्बद्ध-विपणनम्, विलय-अधिग्रहण-विपणनम् इत्यादीनि रूपाणि च समाविष्टानां डिजिटल-विपणन-प्रणालीनां सदुपयोगः आवश्यकः इति बोधयति स्म एकं स्वतन्त्रं अन्तर्राष्ट्रीयविपणनदलं निर्मातुं पारम्परिकव्यापारप्रतिरूपात् बहिः गन्तुं च आवश्यकम् उदाहरणार्थं, भवान् उत्पादनस्य आधारेण विपणनप्रचारं स्थापयितुं शक्नोति तथा च स्थानीयविपणनं, चैनलसहकार्यं, सीमापारं ई-वाणिज्यं च निर्मातुम् अर्हति।
सः मन्यते यत् कम्पनीयाः स्वकीयक्षमतानां सुदृढीकरणस्य कुञ्जी अस्ति यत् व्यावसायिकप्रवाहं, रसदं, सूचनाप्रवाहं, पूंजीप्रवाहं, सेवाप्रवाहं च एकीकृत्य आपूर्तिशृङ्खलाप्रणालीं निर्मातुं, डिजिटलव्यापारप्रणालीं निर्मातुं, या ऑनलाइन-अफलाइन-इत्येतयोः एकीकरणं करोति, तथा च उत्तमं कार्यं करोति स्थानीयसमुदायस्य संवर्धनं कर्तुं कार्यं, द्विपक्षीयं त्रिविमं पूरकं उद्यानपारिस्थितिकीं स्थापयति।
तदतिरिक्तं बहवः आफ्रिकादेशाः अद्यापि अपूर्णाः परिवहनजालं विद्युत्प्रदायं च, अपर्याप्तविदेशीयविनिमयभण्डारः च इत्यादीनि समस्याः सन्ति, ये कारविक्रयाय उपयोगाय च अनुकूलाः न सन्ति अस्मिन् विषये विशेषज्ञाः आयोजनस्य समये सुझावम् अददुः यत् चीनीयकम्पनयः स्थानीयमूलसंरचनानिर्माणे भागं गृहीत्वा समग्रसमर्थनसेवास्तरं सुधारयितुम् अर्हन्ति, अपि च उच्चगुणवत्तायुक्तानि विक्रयोत्तरसेवाः, भागानां आपूर्तिं च प्रदातुं आफ्रिकाबाजारे ब्राण्डस्य प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति। आफ्रिकादेशेषु अपर्याप्तविदेशीयविनिमयभण्डारः इत्यादीनां समस्यानां प्रतिक्रियारूपेण चीनीयकम्पनयः आफ्रिकादेशैः सह स्थानीयकृतं उत्पादनसहकार्यं कर्तुं शक्नुवन्ति तथा च संयुक्तोद्यमानां, कारखानानिर्माणस्य, प्रौद्योगिकीहस्तांतरणस्य इत्यादीनां माध्यमेन विदेशीयविनिमयमाङ्गं न्यूनीकर्तुं शक्नुवन्ति तस्मिन् एव काले चीनीयवित्तीयसंस्थाः आफ्रिकादेशानां विदेशीयविनिमयदेयताक्षमतासु सुधारं कर्तुं प्रतिस्पर्धात्मकवित्तपोषणसमाधानं प्रदातुं शक्नुवन्ति।
घटनास्थले सेनेगलगणराज्यस्य यिवु चीन-आफ्रिका-वाणिज्यसङ्घस्य महासचिवः गुइ गुइ इत्यनेन सेनेगलस्य मूलभूतस्थितेः परिचयः कृतः सः अवदत् यत् सेनेगलदेशः संस्कृतिः, नीतिः, व्यावसायिकवातावरणं च दृष्ट्या विदेशेषु ब्राण्ड्कारानाम् आयाताय तुल्यकालिकरूपेण मैत्रीपूर्णः अस्ति, चीनीयवाहनकम्पनीनां निवेशस्य, सहकार्यस्य च स्वागतं करोति।
अस्य मञ्चस्य आतिथ्यं चीन-आफ्रिका-सेतुः तथा च वाहननिर्यात-सह-निर्माण-गठबन्धनेन कृतः आसीत् गोलमेज-मञ्चे आफ्रिका-देशस्य वाहन-बाजारस्य वर्तमान-स्थितेः विकास-प्रवृत्तीनां च विश्लेषणं कर्तुं, विदेशेषु गच्छन्तीनां चीनीय-वाहन-ब्राण्ड्-सफल-प्रकरणानाम् अपि आयोजनं कृतम् अफ्रीकादेशं प्रति, आफ्रिकादेशानां नीतिवातावरणं तथा अनुभवः प्रकरणाः च विपण्यपरिवेषणरणनीतयः, वाहननिर्यातानां कृते वित्तीयसमर्थनं जोखिमप्रबन्धनं च, स्थानीयकृतनिर्माणसेवानां सहकार्यप्रतिमानानाम् च चर्चा, तथा च वाहनव्यावसायिककौशलस्य संवर्धनं प्रशिक्षणं च इत्यादिषु विषयेषु साझाः कृताः प्रतिभाः । (उपरि)
प्रतिवेदन/प्रतिक्रिया