समाचारं

Hot News丨सन यिंगशा, क्वान होंगचान्, शेङ्ग लिहाओ इत्यादयः महता गुणैः पुरस्कृताः आसन्।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सन यिंगशा, क्वान् होङ्गचान्, शेङ्ग लिहाओ इत्यादीनां क्रीडकानां कृते स्वप्रान्तेभ्यः प्रमुखाः योग्यतापुरस्काराः प्राप्ताः, येन नेटिजनानाम् ध्यानं आकृष्टम् अस्ति
२० अगस्तदिनाङ्के चीनस्य साम्यवादीदलस्य गुआङ्गडोङ्गप्रान्तीयसमित्या गुआङ्गडोङ्गप्रान्तीयजनसर्वकारेण च ३३ तमे ग्रीष्मकालीनओलम्पिकक्रीडायां भागं गृहीतवन्तः विजेतारः क्रीडकाः तेषां प्रशिक्षकाः च प्रासंगिकाः यूनिटाः च पुरस्कृत्य, क्रीडकान् अभिलेखान् दातुं च सूचनां जारीकृतवती तथा च प्रथमतः तृतीयपर्यन्तं स्थानं प्राप्तवन्तः तेषां प्रशिक्षकाः महतीनां उपलब्धीनां पुरस्कारं तेषां प्रशिक्षकाणां च कृते दीयते ये चतुर्थतः षष्ठस्थानपर्यन्तं स्थानं प्राप्नुवन्ति। ग्वाङ्गडोङ्ग-प्रान्तस्य एर्शा-क्रीडा-प्रशिक्षणकेन्द्राय योग्यतापुरस्कारः प्रदत्तः भविष्यति;
तेषु २५ व्यक्तिः सन्ति येषां महती उपलब्धिः अस्ति : क्वान् होङ्गचान्, चेन् यिवेन्, ज़ी सियु, चेन् किङ्ग्चेन्, वाङ्ग लिउयी, वाङ्ग किअन्यी, लिआङ्ग वेइकेङ्ग, वाङ्ग ज़िन्यु, गुओ किङ्ग्, झोङ्ग जियाकी, तांग् मुहान, । वांग Xueer, फेंग Ziqi, लिन Xiyu, वह Weiyi, वह Shuai, झांग Shaohui, वांग जिउली, झांग Zhijun, वांग पेंग, टोंग लिआंग, यांग Huiping, वह Xinzhong, झोउ Jiawei, Zhong Xiu'e।
२२ अगस्तदिनाङ्के चीनस्य साम्यवादीदलस्य जियाङ्गसुप्रान्तीयसमित्या जियांगसुप्रान्तीयजनसर्वकारेण च ३३ तमे ओलम्पिकक्रीडायां महत्त्वपूर्णयोगदानं दत्तवन्तः व्यक्तिः पुरस्कृत्य शेङ्गलिहाओसहितानाम् ११ एथलीट्-जनानाम्, याओ ये-सहितानाम् २ प्रशिक्षकाणां च महान् पुरस्कारः कृतः merit awards and giving डोङ्ग Zhihao सहित पञ्चदश एथलीट्, Deng Chengcai सहित 9 प्रशिक्षकाः, Yin Hanjiang सहित 3 प्रशिक्षणप्रबन्धकाः च योग्यतापुरस्कारं प्राप्तवन्तः, तथा च Shen Chenpeng सहित 4 एथलीट्, जी Zhixiang सहित 12 प्रशिक्षकाः, 7 वैज्ञानिकसंशोधनं चिकित्सां च पुरस्कारं दत्तम् फङ्ग फाङ्ग सहित समर्थनकर्मी।
२१ अगस्तदिनाङ्के हेबेईप्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागेन हेबेईप्रान्तीयक्रीडाब्यूरो च ३३ तमे ओलम्पिकक्रीडायां भागं गृहीत्वा उत्कृष्टपरिणामान् प्राप्तवन्तः हेबेईक्रीडकानां तेषां प्रशिक्षकाणां च मानदपुरस्कारप्रदानस्य निर्णयः जारीकृतः
"हेबेई प्रान्तस्य एथलीट्-प्रशिक्षकाः च पुरस्कृत्य कार्यान्वयन-नियमानाम्" (जिझेङ्गबन्जी [२०२१] क्रमाङ्कः १३५) इत्यस्य अनुसारं उत्कृष्टपरिणामान् प्राप्तवन्तः एथलीट्-क्रीडकाः तेषां प्रशिक्षकाः च मानदपुरस्काराः कार्यान्विताः भवेयुः: सन यिंगशा, लाङ्ग च येषां ३३ तमे स्थाने पदकं प्राप्तम् ओलम्पिकक्रीडाः दाओयी, चाङ्ग युआन्, ली बिङ्गजी इत्यादयः चतुर्णां क्रीडकानां, काओ लीये, झाङ्ग ज़ियान्, झाङ्ग चाओहे इत्यादीनां त्रयः प्रशिक्षकाः च गोङ्ग लिजियाओ, गुओ शुआइ, डु लिन्शु, लिआङ्ग जिंगकुन्, गाओ इत्यादयः योग्यतापुरस्काराः दत्ताः; अन्येषां श्रेणीनां पुरस्कृताः, आधिकारिकतया प्रतिनिधिमण्डले चयनिताः च केवलं पञ्च मध्यमपदवीधारिणः क्रीडकाः, गुओ जियान्क्सू, झोउ यिलिन् च सहितं त्रयः प्रशिक्षकाः च योग्यता-आधारितपुरस्काराः दत्ताः
क्रीडकाः राष्ट्रियसंस्थानां कार्मिकाः सन्ति
पुरस्कारं दातुं, योग्यतां अभिलेखयितुं, महतीं उपलब्धीनां अभिलेखनं च कर्तुं शक्नोति
२०१० तमे वर्षे राज्यक्रीडासामान्यप्रशासनेन, शिक्षामन्त्रालयेन, वित्तमन्त्रालयेन, मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन च संयुक्तरूपेण निर्मितं "क्रीडकानां सांस्कृतिकशिक्षायाः क्रीडकानां सुरक्षाकार्यस्य च अग्रे सुदृढीकरणस्य मार्गदर्शकमतम्" इति राज्यपरिषदः सामान्यकार्यालयेन नीतिदृष्ट्या स्पष्टीकृतं यत् क्रीडकाः राष्ट्रियसंस्थानां कार्मिकानाम् अन्तर्गताः सन्ति।
२०१८ तमे वर्षे चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संगठनविभागेन मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन च "सार्वजनिकसंस्थानां कर्मचारिणां पुरस्कारविषये नियमाः" जारीकृताः, येषु पुरस्कारस्य शर्ताः स्पष्टीकृताः, पुरस्कारस्य प्रकाराः विस्तरेण वर्णिताः आसन् यथा प्रशंसा, पुण्यस्य अभिलेखनं, महतीं पुण्यस्य अभिलेखनं च, समये फलवर्धनं च प्रस्तावितं ।
अनुच्छेद ६ मध्ये उक्तं यत् सार्वजनिकसंस्थानां कर्मचारिणः सामूहिकाः च पुरस्कृताः, श्रेयः, तेषां महतीनां उपलब्धीनां अभिलेखनं, उपाधिः च दातुं शक्यन्ते ।
(१) येषां कृते उत्कृष्टं प्रदर्शनं भवति, महत् योगदानं दत्तम्, स्व-एककेषु अनुकरणीयं अग्रणीं च भूमिकां निर्वहति, तेभ्यः पुरस्कारः प्रदत्तः भविष्यति;
(२) येषां कृते सफलतां प्राप्तवती, प्रमुखं योगदानं कृतम्, क्षेत्रे, उद्योगे, क्षेत्रे च अधिकं प्रभावः अभवत्, तेषां श्रेयः दास्यते;
(३) ये प्रमुखाः सफलताः प्राप्तवन्तः, उत्कृष्टं योगदानं दत्तवन्तः, क्षेत्रे, उद्योगे, क्षेत्रे च महत्त्वपूर्णं प्रभावं कृतवन्तः, तेषां महती योग्यता इति अभिलेखः भविष्यति
(4) उत्कृष्ट उपलब्धियुक्तेभ्यः उपाधिं प्रदाति।
उपाधि-सम्मान-उपाधि-प्रदानं "चीन-कम्युनिस्ट-पक्षस्य दलस्य अन्तः सम्मान-प्रशंसायाः नियमाः" तथा "सम्मान-प्रशंसायाः विनियमाः" इत्यादीनां प्रासंगिक-विनियमानाम् अनुसारं क्रियते राष्ट्रीय पुण्य योगदान"।
अनुच्छेद १३ मध्ये निर्धारितं यत् सार्वजनिकसंस्थानां कर्मचारिणां सामूहिकानां च कृते समये एव पुरस्कारः दीयते ये प्रमुखाः आपत्कालेषु प्रतिक्रियां दातुं प्रमुखविशेषकार्यं च सम्पन्नं कर्तुं उत्कृष्टानि उपलब्धयः योगदानं च कृतवन्तः।
अनुच्छेद 16 इत्यनेन निर्धारितं यत् पुरस्कारनिर्णय-एककः सार्वजनिकसंस्थानां सामूहिकानां च कर्मचारिभ्यः पुरस्कारप्रमाणपत्रं निर्गच्छति ये प्रशंसाम्, योग्यता-अभिलेखान्, प्रमुख-योग्य-अभिलेखान् च प्राप्नुवन्ति, येषां कृते योग्यता-अभिलेखाः प्रमुखाः योग्यता-अभिलेखाः च प्राप्यन्ते, तेषां व्यक्तिभ्यः पदकानि अपि प्रदत्तानि भविष्यन्ति तथा सामूहिकेभ्यः पदकानि। पुरस्कारप्रमाणपत्राणि, पदकानि, पट्टिकाः च व्यापककार्मिकप्रबन्धनविभागैः निर्धारितशैल्याः, विनिर्देशानां, गुणवत्तायाः च अनुसारं प्रान्तीय (स्वायत्तक्षेत्रं, नगरपालिका) स्तरस्य वा ततः उपरि वा सार्वजनिकसंस्थानां व्यापककर्मचारिप्रबन्धनविभागैः एकरूपरूपेण उत्पादिताः वा पर्यवेक्षिताः वा भविष्यन्ति केन्द्रीय सार्वजनिक संस्थाओं के। पुरस्कारसम्बद्धाः अनुमोदनसामग्रीः क्रमशः व्यक्तिगतसंवर्गकर्मचारिसञ्चिकासु तथा इकाईदस्तावेजसञ्चिकासु संगृहीता भविष्यन्ति।
अनुच्छेद १७ मध्ये निर्धारितं यत् सार्वजनिकसंस्थानां कर्मचारिभ्यः एकवारं बोनसः दीयते ये पुरस्कारं, योग्यतां, प्रमुखं योगदानं च प्राप्नुवन्ति। यत्र विजेता अस्ति सः प्रदेशः अथवा एककः अनुमोदने अन्यसामग्रीपुरस्कारान् योजयितुं शक्नोति । अनुमोदितपुरस्काराणां कृते आवश्यकं धनं सम्बन्धित-इकायानां विद्यमान-वित्तपोषण-मार्गेण निस्तारणं भविष्यति, यत्र कर्मचारी सदस्यः कार्यं करोति तस्य इकाईयाः कुल-प्रदर्शन-वेतने न समाविष्टं भविष्यति।
(Qilu Evening News·Qilu One Point ग्राहकसम्पादकः Zhu Honglei इत्यनेन गुआङ्गडोङ्गप्रान्तीयजनसर्वकारस्य वेबसाइट्, चीनस्य साम्यवादीपक्षस्य Jiangsu News Network, Hebei प्रान्तस्य मानवसंसाधनविभागस्य सामाजिकसुरक्षाविभागस्य वेबसाइटस्य, चीनीयस्य संश्लेषणं कृतम् सरकारीजालम्, तथा च क्रीडा-उद्योगः वेइबो)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "Qilu Yidian" APP डाउनलोड् कुर्वन्तु, अथवा WeChat एप्लेट् "Qilu Yidian" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया