समाचारं

हाङ्गझौ-नगरस्य प्रथमः वाण्डा प्लाजा विक्रयणार्थं प्रस्तावितः अस्ति : वयं यत्किमपि वाण्डा प्लाजा अस्माकं रोचन्ते तस्य चर्चां कर्तुं शक्नुमः, अस्माभिः च बहुविधपरियोजनानां विषये पूर्वमेव पृष्टं कृतम्।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने एव एतत् ज्ञातं यत् डालियान् वाण्डा वाणिज्यिकप्रबन्धनसमूहेन धारितं हाङ्गझौ गोङ्गशु वाण्डा प्लाजा १.४८ अरब युआन् मूल्ये विक्रेतुं योजना अस्ति, यस्य वार्षिकं किराया १०९.३८ मिलियन युआन् अस्ति समग्ररूपेण वाणिज्यिकजटिलविक्रयप्रतिफलनस्य दरः ८ अधिकः अस्ति अंकाः, मूल्यं च अद्यापि वार्तालापं कर्तुं शक्यते . ज्ञातव्यं यत् एतत् हाङ्गझौ-नगरस्य प्रथमः वाण्डा-प्लाजा अस्ति, यस्य व्यावसायिकनिर्माणक्षेत्रं १४६,००० वर्गमीटर् अस्ति ।

अगस्तमासस्य २४ दिनाङ्के एकः अन्तःस्थः द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत् एषा वार्ता सत्या अस्ति। सः व्यक्तिः अपि अवदत् यत् सः अनहुई-हेनान्-नगरयोः वाण्डा-समूहस्य अनेकानाम् वाण्डा-प्लाजा-स्थानानां मूल्यानां विषये पृष्टवान् यत् ते केवलं प्रारम्भिक-सम्पर्क-पदे एव सन्ति, तेषां अधिग्रहणं करिष्यन्ति इति स्पष्टं न कृतम् वाण्डायाः उद्धरणं परन्तु सः अवदत् यत् यावत् वाण्डा प्लाजा अस्ति यत् तस्मै रोचते तावत् सः वार्तालापं कर्तुं शक्नोति।

उपर्युक्तः व्यक्तिः अवदत् यत् अन्तिम-अधिग्रहणं कर्तव्यं वा इति मुख्यं कारकं मूल्यम् अस्ति "अधुना बहिः एतावन्तः सम्पत्तिः प्राप्तव्याः सन्ति यत् चयनं कर्तुं कठिनम् अस्ति। वाण्डायाः सम्पत्तिं दृष्ट्वा कारणं वाण्डायाः परियोजनानि सन्ति विभिन्नस्थानेषु उत्तमस्थानेषु सन्ति समर्थकस्य वाण्डा-चलच्चित्रस्य समग्रः यात्रिकाणां प्रवाहः उत्तमः अस्ति ।

वाण्डा इत्यस्य वाणिज्यिक-अचल-सम्पत्-परियोजनानां मुख्यं उत्पादं नगरीय-सङ्कुलम् अस्ति एतत् उत्पाद-प्रतिरूपं विशालं वाण्डा-प्लाजा-निर्माणं, तस्य पार्श्वे केचन सहायक-कार्यालय-भवनानि, दुकानानि, निवासस्थानानि इत्यादीनि निर्मातुं, सहायक-सम्पत्तयः विक्रेतुं, नकद-प्रवाहस्य उपयोगः च अस्ति विक्रयात् उत्पन्नं निवेशं कर्तुं वाण्डा प्लाजां धारयितुं च।

वस्तुतः २०२३ तमस्य वर्षस्य मे-मासे ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् वाण्डा-संस्थायाः २० शॉपिङ्ग्-मॉल-स्थानानि शाङ्घाई, जियाङ्गसु, झेजियांग् इत्यादिषु स्थानेषु विक्रीणीत इति । तस्मिन् समये डालियान् वाण्डा कमर्शियल मैनेजमेण्ट् ग्रुप् कम्पनी लिमिटेड् इत्यनेन अपि एतत् स्पष्टीकृतं यत् कम्पनीयाः २० वाणिज्यिकप्लाजाः प्रत्यक्षतया विक्रेतुं योजना नास्ति ये जियांग्सु, झेजियांग, शङ्घाई च नगरेषु उद्घाटिताः सन्ति।

दिसम्बर २०२३ तमे वर्षे यदा झुहाई वाण्डा वाणिज्यिकप्रबन्धनस्य सूचीकरणस्य समयसीमा समीपं गच्छति स्म तथा च तस्य सूचीकरणयोजनायां कोऽपि पर्याप्तः प्रगतिः नासीत्, तदा वाण्डा समूहः पर्याप्तं धनं संग्रहीतुं इच्छति स्म यत् शेयरपुनर्क्रयणं निबद्धुं निवेशकानां क्षतिपूर्तिं कर्तुं च पर्याप्तं तरलतां सुनिश्चितं करोति स्म , वाण्डा इत्यनेन स्वस्य सम्पत्तिविक्रयणस्य योजनां करोति।

पत्रे २०२३ तमस्य वर्षस्य दिसम्बरमासे ज्ञापितं यत् झुहाई वाण्डा वाणिज्यिकप्रबन्धनेन निवेशकैः सह संवादस्य प्रक्रियायां प्रकटितं यत् वाण्डा समूहः तरलतायाः विनिमयरूपेण प्रथम-द्वितीय-स्तरीयनगरेषु स्थितान् स्वस्य वाण्डा-प्लाजा-विक्रयणस्य योजनां कृतवान् अस्ति तथा च वर्तमानकाले बीमासंस्थाभिः सह वार्तालापं कुर्वन् अस्ति ततः परं वाण्डा-समूहस्य स्वामित्वं विद्यमानाः सर्वे वाण्डा-प्लाजा-स्थानानि वार्तायां उद्घाटितानि इति अफवाः प्रचलन्ति ।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे डालियान् वाण्डा वाणिज्यिकप्रबन्धनसमूहस्य वित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमत्रिमासे कम्पनी १३.५४० अरब युआन् इत्यस्य परिचालन आयं प्राप्तवती, यत् वर्षे वर्षे प्रायः ८.०२% कुललाभः आसीत् प्रायः ३.६६९ अरब युआन्, वर्षे वर्षे प्रायः ३८.१८% शुद्धलाभः २.९०१ अरब युआन् आसीत्, मूलकम्पनीयाः कारणीभूतः शुद्धलाभः २.८३७ अरब युआन् आसीत्; वर्षे ३६.७६% न्यूनता अभवत् ।

प्रथमत्रिमासिकस्य अन्ते कम्पनीयाः मौद्रिकनिधिः प्रायः १२.४८१ अरब युआन् आसीत्, यदा २०२३ तमस्य वर्षस्य अन्ते १३.४३२ अरब युआन् आसीत्, यत्र २०२३ तमस्य वर्षस्य अन्ते ९५८ मिलियन युआन् आसीत्; ६०६.३६० अरब युआन् आसीत्, यदा २०२३ तमस्य वर्षस्य अन्ते ६०८.९२७ अरब युआन् आसीत् । कम्पनीयाः अल्पकालीनऋणं २.७८४ अरब युआन् आसीत्, तथा च २०२३ तमस्य वर्षस्य अन्ते १.३३९ अरब युआन् आसीत्; , तथा च ते २०२३ तमस्य वर्षस्य अन्ते १०.५८६ अरब युआन् आसन्;

(समाचारसूचनार्थं कृपया The Paper Financial Channel, [email protected] इत्यत्र सम्पर्कं कुर्वन्तु)