समाचारं

अन्येन प्रान्ते निज-आर्थिक-विकास-ब्यूरो स्थापितः, अस्मिन् समये "निजी-अर्थव्यवस्थायाः प्रान्तः" इति झेजियाङ्ग-नगरम् अस्ति ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

22 अगस्त, 2024, हांगझौ, झेजियांग. दृश्य चीन मानचित्र

"निजी अर्थव्यवस्थायाः प्रान्ते" इति झेजियांग् इत्यनेन निजी आर्थिकविकासब्यूरो स्थापितः ।

अगस्तमासस्य २४ दिनाङ्के झेजियांग-प्रान्तीयदलसमित्या २३ दिनाङ्के आयोजितस्य १५ प्रान्तीयदलसमितेः पञ्चमस्य पूर्णसत्रस्य परिचयार्थं पत्रकारसम्मेलनं कृतम् पत्रकारसम्मेलने झेजियांगप्रान्तीयविकाससुधारआयोगस्य दलसचिवः निदेशकश्च डु ज़ुलियाङ्गः परिचयं दत्तवान् यत् संस्थागतसुधारस्य नूतने दौरे झेजियांगप्रान्तीयदलसमित्या प्रान्तीयविकासस्य अन्तः निजीआर्थिकविकासब्यूरोस्थापनस्य विशेषरूपेण अनुमोदनं कृतम् तथा निजी अर्थव्यवस्थायाः त्वरितविकासस्य उत्तमसमन्वयनार्थं सुधारआयोगः।

जुलाईमासस्य मध्यभागे झेजियांग-प्रान्तीयविकास-सुधार-आयोगस्य आधिकारिकजालस्थले प्रकाशितस्य नौकरी-पदानां नियुक्ति-निष्कासन-सूचनानुसारं हाङ्ग-जुहुई-इत्यस्य प्रान्तीय-विकास-सुधार-आयोगस्य निजी-आर्थिक-विकास-ब्यूरो-निदेशकः नियुक्तः, ततः सः राहतं प्राप्तवान् सेवाउद्योगस्य उपभोगविभागस्य च निदेशकत्वेन स्वस्य पदस्य। एषा सूचना दर्शयति यत् झेजियांग-प्रान्तीयविकास-सुधार-आयोगेन निजी-आर्थिक-विकास-ब्यूरो-स्थापनं कृतम् अस्ति, प्रथमः निदेशकः च हाङ्ग-जुहुई अस्ति, यः पूर्वं सेवा-उद्योगस्य उपभोग-विभागस्य च निदेशकरूपेण कार्यं कृतवान्

झेजियांग निजी अर्थव्यवस्थायाः महत्त्वपूर्णं जन्मस्थानम् अस्ति “सशक्तनिजी अर्थव्यवस्थायाः अर्थः सशक्तः झेजियांग अर्थव्यवस्था अस्ति।” डु ज़ुलियाङ्ग इत्यनेन पत्रकारसम्मेलने परिचयः कृतः यत् गतवर्षे निजी अर्थव्यवस्थायाः योगदानं झेजियांगस्य सकलराष्ट्रीयउत्पादस्य ६०% अधिकं, करराजस्वस्य ७०% अधिकं, विदेशव्यापारनिर्यातस्य ८०% अधिकं, नूतनानां कार्याणां ८०% अधिकं च अधिकं च योगदानं दत्तम् ९०% विपण्यसञ्चालनम् ।

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "द्वौ अटलौ" इति समर्थनं कार्यान्वितुं च प्रस्तावः कृतः , उद्यमीप्रतिनिधिभ्यः पूर्णसत्रस्य भावनां प्रचारितवान्, तथा च प्रवर्धनस्य आवश्यकतायां बलं दत्तवान् निजी उद्यमानाम् उच्चगुणवत्तायुक्तविकासेन झेजियांगव्यापारिणां सुवर्णव्यापारपत्रं अधिकं उज्ज्वलं जातम्। १५ तमे झेजियांग प्रान्तीयदलसमितेः पञ्चमपूर्णसत्रे २३ तमे दिनाङ्के "निजी अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय नूतनं उच्चभूमिं निर्मातुं" प्रस्तावः कृतः

झेजियाङ्गस्य निजी अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं कथं प्रवर्धयितुं शक्यते इति विषये डु ज़ुलियाङ्गः अवदत् यत् अग्रिमे चरणे प्रान्ते निजी अर्थव्यवस्थायाः विकासं विकासं च प्रवर्धयितुं अधिकप्रयत्नाः करिष्यति, विशेषतः "चतुर्णां दृढतां" प्राप्त्वा।

प्रथमं नीतिप्रयत्नेषु दृढता । गतवर्षे झेजियाङ्गेन घोषितानि "३२ निजी अर्थव्यवस्थालेखाः" पूर्णतया कार्यान्विताः येन सुनिश्चितं भवति यत् "त्रयः ७०%" (निजीनिवेशपरियोजनानां समर्थनं कुर्वतां औद्योगिकनिधिनां, नवीनभूमिः, नवीन ऊर्जायाः उपभोगस्य च अनुपातः ७०% अधिकः भवितुमर्हति), तथा च "कोऽपि प्रतिबन्धः अनुमतः नास्ति।"बोलीदातुः स्वामित्वप्रपत्रं, संगठनात्मकं रूपं वा इक्विटीसंरचना इत्यादीनि "सप्त अशुद्धयः" अक्षरशः कार्यान्विताः भवन्ति। विशेषतया, तेषु अन्तर्भवति: प्रान्तीयसर्वकारेण अधुना एव निर्गतस्य बोलीबाजारस्य नियमनस्य नीतिमतानाम् कार्यान्वयनम्, निजी उद्यमाः बोलीक्रियासु निष्पक्षरूपेण भागं ग्रहीतुं शक्नुवन्ति इति सुनिश्चित्य, "काचद्वाराणि", "अदृश्यद्वाराणि" "वसन्तद्वाराणि" च अधिकं समाप्तुं निजी अर्थव्यवस्था प्रणाल्याः "1+N" नीतौ गतिशीलरूपेण सुधारं कुर्वन्, तत्सह, मार्गदर्शनमताः परिचालनमार्गदर्शिकाश्च स्पष्टतया अवगन्तुं, उद्यमैः लाभान्विताः च भवेयुः, येन निजी उद्यमानाम् विकासस्थानस्य विस्तारः भवति।

द्वितीयं निवेश-अभियानस्य पालनम् । निजी उद्यमानाम् प्रमुखपरियोजनानां निर्माणे भागं ग्रहीतुं दीर्घकालीनतन्त्रे सुधारः, तथा च व्यावसायिकसंस्थानां कृते प्रतिस्पर्धी आधारभूतसंरचनाक्षेत्राणां निष्पक्षं उद्घाटनं प्रवर्धयितुं। तस्मिन् एव काले परिवहनं, ऊर्जा, जलसंरक्षणम् इत्यादिषु क्षेत्रेषु केन्द्रीकृत्य प्रतिवर्षं सामाजिकपुञ्जाय १०० तः अधिकाः प्रमुखाः परियोजनाः अनुशंसिताः भवन्ति । पात्रपरियोजनानां कृते केन्द्रीयबजटस्य अन्तः निवेशसमर्थनं प्राप्तुं निजीउद्यमानां सक्रियरूपेण सहायतां कुर्वन्तु। परमाणुशक्तिः, पवनशक्तिः इत्यादिषु प्रमुखेषु आधारभूतसंरचनापरियोजनेषु भागं गृह्णन्त्याः निजीपुञ्जस्य अनेकाः उदाहरणानि रचयन्तु ।

तृतीयं तु उद्यमानाम् समस्यानां समाधानं कर्तुं साहाय्यं कर्तुं दृढता। वयं निजी-उद्यमैः सह नियमित-सञ्चार-तन्त्रं स्थापयिष्यामः तथा च उद्यम-सम्बद्धानां विषयेषु कुशलं बन्द-पाश-निराकरण-तन्त्रं स्थापयिष्यामः, निजी-उद्यमानां आवश्यकताः कठिनताश्च शीघ्रमेव अवगच्छामः, मतं सुझावं च पूर्णतया श्रोष्यामः, तथा च अडचना, कठिनता, तथा च प्रभावीरूपेण समाधानं करिष्यामः उद्यमानाम् विकासे वेदनाबिन्दवः। तस्मिन् एव काले वयं विपण्यपरिवेशबाधाः, कठिनं महत् च वित्तपोषणं, निजी उद्यमानाम् व्यापकऋणमूल्यांकनं च केन्द्रीकृत्य, अत्यन्तं लक्षितानां नूतनानां नीतीनां उपायानां च सङ्ख्यायां पुनरावृत्तिं करिष्यामः।

चतुर्थं पर्यावरण-अनुकूलने स्थातुं । सरकारीसेवानां मूल्यवर्धितसुधारं प्रवर्धयितुं, किङ्ग्-समर्थकं सर्वकार-व्यापारसम्बन्धं निर्मातुं, निजी-उद्यमानां सम्पत्ति-अधिकारस्य तथा च कानूनानुसारं उद्यमिनः वैध-अधिकारस्य हितस्य च रक्षणं, निजी-सम्पत्-अधिकार-सम्बद्धानां अनिवार्य-उपायानां अधिकं मानकीकरणं च उद्यमानाम्, तथा च सामान्यसञ्चालनेषु तथा कानूनानुसारं कानूनी उत्पादनं परिचालनं च प्रकरणानाम् अन्वेषणस्य निबन्धनस्य च प्रभावं न्यूनीकरोति। तस्मिन् एव काले झेजियांग् बौद्धिकसम्पत्त्याधिकारस्य रक्षणं वर्धयिष्यति, सम्पूर्णस्य बौद्धिकसम्पत्त्याः श्रृङ्खलायाः एकीकृतसुधारं च गभीरं करिष्यति। नवीनतां प्रोत्साहयति असफलतां च सहते इति जनमतवातावरणं, समयस्य वातावरणं च निर्मातुं प्रयत्नाः करणीयाः, निजीउद्यमानां निजीउद्यमिनां च कानूनानुसारं जानी-बुझकर प्रचारं, अफवाः, लेपनं च दमनं कुर्वन्तु।

२०२३ तमे वर्षे केन्द्रीयसङ्गठनकार्यालयेन निजी अर्थव्यवस्थायाः विकासं विकासं च प्रवर्धयितुं विशेषसंस्थारूपेण राष्ट्रियविकाससुधारआयोगस्य अन्तः निजी आर्थिकविकासब्यूरो इत्यस्य स्थापनायाः आधिकारिकरूपेण अनुमोदनं कृतम् अस्मिन् वर्षे आरभ्य अनेके प्रान्तेषु प्रान्तीयस्तरीयाः निजी अर्थव्यवस्थासम्बद्धाः विभागाः स्थापिताः सन्ति । उदाहरणार्थं फुजियान् प्रान्तीयविकाससुधारआयोगेन निजीआर्थिकविकासकार्यालयस्य समायोजनं कृत्वा स्थापना कृता, शान्क्सी इत्यनेन प्रान्तीयनिजी आर्थिकविकासब्यूरो स्थापिता यस्य नाम प्रान्तीयलघुव्यापारविकासप्रवर्धनब्यूरो इति परिवर्तितम्, किङ्ग्हाईप्रान्तीयविकाससुधारआयोगेन निजीआर्थिकस्य स्थापना कृता विकासब्यूरो, तथा आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रविकाससुधारआयोगेन जिलानिजी आर्थिकविकाससेवाब्यूरो स्थापिताः ।