समाचारं

एनवीडिया आगामिसप्ताहे "हालवर्षेषु महत्त्वपूर्णं प्रौद्योगिकीवित्तीयप्रतिवेदनं" समर्पयिष्यति किं "एआइ बबल थ्योरी" विस्फोटयितुं शक्नोति?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआंगबन दैनिक" अगस्त २४ २८ अगस्तदिनाङ्के विपण्यस्य बन्दीकरणानन्तरं पूर्वसमये,NVIDIAवित्तवर्षस्य २०२५ द्वितीयत्रिमासिकपरिणामस्य घोषणा शीघ्रमेव भविष्यति।

तथ्यद्वारा सर्वेक्षणं कृतवन्तः विश्लेषकाः अपेक्षितवन्तःएनवीडिया इत्यस्य द्वितीयत्रिमासे विक्रयः २८.७ अब्ज डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे ११२% वृद्धिः अस्ति ।. विजिबल आल्फा-आँकडानां विश्लेषकानाम् अनुमानेन ज्ञायते यत् एनवीडिया-संस्थायाः राजस्वं अस्मिन् त्रैमासिके २८.८४ अरब अमेरिकी-डॉलर्-पर्यन्तं वर्धते, गतवर्षस्य समानकालात् दुगुणाधिकं १४.९५ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति

२०२५ तमस्य वर्षस्य वित्तवर्षस्य प्रथमत्रिमासे एन्विडिया-संस्थायाः डाटा-सेण्टर्-आयः २२.६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् ।विश्लेषकाः अपेक्षां कुर्वन्ति यत् द्वितीयत्रिमासे डाटा सेण्टरव्यापारराजस्वं २५.१९ अरब डॉलरस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्स्यति, यत्र गतवर्षस्य समानकालस्य अपेक्षया विक्रयः दुगुणाधिकः अभवत्।

वालस्ट्रीट्-नगरस्य प्रभावशालिनः प्रौद्योगिकी-वृषभेषु अन्यतमः वेड्बुश-विश्लेषकः दान-इव्स्-इत्यनेन नवीनतम-प्रतिवेदने उक्तं यत् -सः एनवीडिया इत्यस्य आगामिनि अर्जनप्रतिवेदनं "हालवर्षेषु महत्त्वपूर्णं प्रौद्योगिकी अर्जनप्रतिवेदनम्" इति आह्वयत् - "अस्माकं विश्वासः अस्ति यत् आगामिसप्ताहः अस्मिन् वर्षे शेयरबजारस्य कृते महत्त्वपूर्णः सप्ताहः भविष्यति तथा च बहुवर्षेभ्यः वालस्ट्रीट् इत्यस्य कृते महत्त्वपूर्णः सप्ताहः भवितुम् अर्हति। " " .

अतः पूर्वं एआइ-उन्मादस्य अस्य दौरस्य अनन्तरं एनवीडिया-द्वारा प्रकाशितस्य प्रत्येकस्य वित्तीय-प्रतिवेदनस्य तस्य स्टॉक-मूल्यं नूतन-उच्च-स्तरं प्रति प्रेषितम् अस्ति । अस्मिन् समये इव्सः अपि एतादृशीः आशावादी अपेक्षाः दत्तवान् यत्, "अस्माकं ध्यानं कृत्रिमबुद्धेः विकासे चतुर्थस्य औद्योगिकक्रान्तिस्य प्रौद्योगिकीविजेतृषु च अस्ति... प्रौद्योगिकी-भण्डारस्य उदयस्य गतिः आगामिसप्ताहे एनवीडिया-इत्यस्य भविष्यवाणीं कृतवान् पुनः महत् परिणामं प्राप्स्यति।

सः एव सकारात्मकदृष्टिकोणं न ददाति।

अस्मिन् सप्ताहेगोल्डमैन सच्सविश्लेषिका तोशिया हरिः अपि एनवीडिया इत्यस्य वित्तीयप्रतिवेदनस्य आशावादी अपेक्षाः जारीकृतवती। एतत् प्रतिवेदनं दर्शयति यत् एनवीडिया एआइ तथा त्वरितगणनाक्षेत्रेषु दृढं स्थानं निरन्तरं निर्वाहयिष्यति।

हरि इत्यस्य मतं यत् जीपीयू इत्यादीनां एआइ आधारभूतसंरचनानां माङ्गल्यं प्रबलं भविष्यति । अधुना एव सम्पूर्णे उद्योगे केचन आशावादीः संकेताः अभवन्, यथा द्वितीयत्रिमासेTSMCएच् पी सी व्यवसायः प्रथमवारं कुलराजस्वस्य आर्धाधिकं भागं धारयति, एएमडी इत्यनेन पुनः एआइ त्वरकराजस्वस्य पूर्णवर्षस्य पूर्वानुमानं वर्धितम् । अपि च एन्विडिया इत्यस्य ग्राहकवर्गः विशालः अस्ति । यद्यपि पूर्वं ब्लैकवेल् श्रृङ्खलायाः जीपीयू-इत्यस्य विलम्बेन प्रेषणस्य वार्ता आसीत् तथापि तस्य प्रभावः महत्त्वपूर्णः न भविष्यति इति हरिः मन्यते ।

रेमण्ड् जेम्स्, कीबैङ्क् इत्यादीनां कम्पनीनां विश्लेषकाः अपि अद्यैव अवदन् यत् ब्लैकवेल् चिप्स् इत्यस्य विमोचनं विलम्बितम् इति वार्ता अस्ति चेदपि तेषां विश्वासः अस्ति यत् एनवीडिया सशक्तं वित्तीयप्रतिवेदनं प्रदास्यति।

विजिबल आल्फा इत्यनेन अनुसृतानां ९५% अधिकानां विश्लेषकाणां कृते अस्य स्टोक् इत्यस्य "क्रयणम्" इति रेटिंग् अस्ति, यस्य सर्वसम्मतमूल्यलक्ष्यं $१४४.८३ अस्ति -- यत् अद्यापि एनवीडिया इत्यस्य नवीनतमस्य समापनमूल्यात् प्रायः १२% अधिकम् अस्ति अगस्तमासस्य २३ दिनाङ्के पूर्वसमये एनवीडिया ४.५५% अधिकं बन्दः अभवत्, तस्य नवीनतमः स्टॉकमूल्यं १२९.३७ डॉलरः अभवत् ।

यद्यपि अधुना बहवः विश्लेषकाः आशावादीः अपेक्षाः दत्तवन्तः तथापि "एआइ-निवेशः अपेक्षां पूरयितुं कठिनं प्रतिफलं युक्तं बुदबुदा अस्ति" इति संशयः अद्यापि कठिनः इति अनिर्वचनीयम्

बार्क्लेज्-विश्लेषकाः अपि तत् स्मारयन्ति स्मएनवीडिया इत्यस्य वित्तीयप्रतिवेदनं समग्रविपण्यस्य कृते "वास्तविकतापरीक्षा" भवितुम् अर्हति, विशेषतः प्रौद्योगिकीक्षेत्रे। यदि एनवीडिया इत्यस्य नवीनतमः वित्तीयप्रतिवेदनः पुनः अपेक्षां अतिक्रमितुं असफलः भवति तथा च तस्य लाभस्य पूर्वानुमानं वर्धयति तर्हि निवेशकान् निराशं कर्तुं शक्नोति तथा च सम्पूर्णे विपण्ये व्यापकः प्रभावः भवितुम् अर्हति।

एनवीडिया इत्यस्य प्रमुखत्वेन,हुआङ्ग रेन्क्सन् इत्यनेन एनवीडिया-सङ्घटनं बहुवारं उच्चस्तरस्य न्यूनीकरणं कृतम् अस्ति इति अनुमानं भवति यत् सः जून-अगस्त-मासयोः मध्ये न्यूनातिन्यूनं ५७८ मिलियन अमेरिकी-डॉलर्-रूप्यकाणि नगदं कृतवान् ।. केचन अमेरिकनमाध्यमाः चिडयन्ति यत् अग्रिमस्य प्रौद्योगिकीवृषभविपण्यस्य भाग्यं हुआङ्ग रेन्क्सुनस्य हस्ते भवितुम् अर्हति इति। आगामिसप्ताहे Nvidia कीदृशं प्रदर्शनं प्रदातुं शक्नोति इति प्रतीक्षामहे।

(विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिक)