समाचारं

सुवर्णं, कच्चं तैलं, रेन्मिन्बी च सुदृढं जातम्।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे शुक्रवासरे प्रातःकाले स्थानीयसमये फेडरल् रिजर्वस्य अध्यक्षः पावेल् वार्षिकजैक्सन् होल् सम्मेलने भाषणं कृतवान्। वैश्विकविपण्यं यत् उत्साहितं कृतवान् तत् अस्ति यत् पावेल् इत्यनेन सर्वैः प्रतीक्षितानि वचनानि निष्कपटतया उक्तानि -अधुना नीतीनां समायोजनस्य समयः अस्ति

कार्यक्रमानुसारं फेडरल् रिजर्वस्य फेडरल् ओपन मार्केट् समितिः १७, १८ सितम्बर् दिनाङ्के नीतिसभां करिष्यति यत् पावेल् इत्यस्य नवीनतमाः टिप्पण्याः पुष्टिं कुर्वन्ति यत् यदा चीनीयनिवेशकाः तस्मिन् सप्ताहे गुरुवासरे (१९ सितम्बर्) उत्तिष्ठन्ति तदा ते आधिकारिकस्य आरम्भं करिष्यन्ति फेडरल रिजर्वस्य बैठकः व्याजदरे कटौतीयाः घोषणा।

समीक्षा : पावेल् किं अवदत् ?

प्रायः १७ निमेषात्मके भाषणे पावेल् आपूर्तिमाङ्गसम्बन्धस्य, श्रमविपण्यस्य विकासस्य, कोविड्-१९ महामारीतः परं स्वीकृतानां नीतीनां प्रभावानां च विषये बहुकालं व्यतीतवान् सारांशेन तस्य सारांशः द्वयोः बिन्दुयोः कर्तुं शक्यते- १.1. तस्य नेतृत्वे अन्येषां च अधिकारिणां नेतृत्वे फेडः अस्य दुर्लभस्य आर्थिकक्षोभस्य कालखण्डस्य निवारणे सफलः अभवत् 2. अधुना व्याजदरेषु कटौतीं कर्तुं समयः अस्ति।

निवेशकानां कृते रोमाञ्चकारीतमाः शब्दाः इति नाम्ना पावेल् स्वभाषणे अवदत् यत् "अधुना नीतिसमायोजनस्य समयः अस्ति। अग्रे गन्तुं मार्गः स्पष्टः अस्ति, व्याजदरे कटौतीयाः समयः, गतिः च भविष्यस्य आँकडानां, परिवर्तनशीलदृष्टिकोणस्य, जोखिमानां च उपरि निर्भरं भविष्यति नीतेः समायोजनस्य समयः आगतः अस्ति, तथा च दरकटनस्य समयः, गतिः च आगच्छन्तं दत्तांशं, विकसितदृष्टिकोणं, जोखिमसन्तुलनं च निर्भरं भविष्यति।

तदतिरिक्तं पावेल् महङ्गानां निरन्तरं मन्दतायाः विषये स्वस्य विश्वासं, श्रमविपण्यस्य अधिकशीतलीकरणस्य विषये स्वस्य सतर्कतायाः च विषये बहुवारं बलं दत्तवान्

सः स्वभाषणे उक्तवान् यत् -

फेडस्य द्वैधजनादेशस्य (रोजगारः महङ्गानि च) सम्मुखीकृतानां जोखिमानां संतुलनं परिवर्तितम् अस्ति ।अस्माकं लक्ष्यं मूल्यस्य स्थिरतां पुनः स्थापयितुं तथा च सशक्तं श्रमविपण्यं निर्वाहयितुम् अस्ति।

अहं अधिकाधिकं आत्मविश्वासयुक्तः अस्मि, महङ्गानि २% यावत् पुनः स्थायिमार्गे अस्ति।

अद्य श्रमविपण्यं महतीं शीतलं जातम्, पूर्वं यथा आसीत् तथा अतितप्तं नास्ति...श्रमविपण्यस्य परिस्थितेः अधिकं शीतलीकरणं वयं न याचयामः स्वागतं वा न कुर्मः

नीतिप्रतिबन्धानां समुचितरूपेण न्यूनीकरणं कृत्वा अर्थव्यवस्था सुदृढं श्रमविपण्यं निर्वाहयन् २% महङ्गानि प्रति पुनः आगमिष्यति इति विश्वासस्य सद्कारणम् अस्ति

वर्षद्वये महङ्गानि चरमात् ४.५ प्रतिशताङ्केन न्यूनीभूता, यदा तु अस्मिन् क्रमे बेरोजगारी न्यूना एव अभवत्, यत् स्वागतयोग्यं ऐतिहासिकदृष्ट्या असामान्यं च परिणामः

अद्यतन-अनुभवात् महत्त्वपूर्णः पाठः अस्ति यत्...ठोस महङ्गानि अपेक्षाः, सशक्तस्य केन्द्रीयबैङ्कस्य कार्यवाहीयाः सह मिलित्वा आर्थिकमन्दतायाः आवश्यकतां विना न्यूनमहङ्गानि प्राप्तुं शक्नुवन्ति ।

फेडः अस्मिन् वर्षे अन्ते स्वस्य नीतिरूपरेखायाः समीक्षां प्रारभते, आलोचनायाः नूतनविचारानाञ्च कृते मुक्तः भविष्यति।

मार्केट् सकारात्मकं प्रतिक्रियां दत्तवान्

यद्यपि मार्केट् इत्यनेन पूर्वमेव सहमतिः प्राप्ता यत् फेडरल् रिजर्व् सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यति तथापि पावेल् इत्यस्य नीतिपरिवर्तनस्य व्यक्तिगतरूपेण स्वीकारं श्रुत्वा विभिन्नेषु जोखिमसम्पत्तौ उत्सवस्य वृद्धेः तरङ्गः उत्पन्नः - परन्तु वृद्धिः अतीव हिंसकः नास्ति

पावेल् इत्यनेन व्यक्तिगतरूपेण "नीतिसमायोजनस्य समयः" इति उक्तस्य अनन्तरं त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः सामूहिकरूपेण १% अधिकं वर्धिताः ।ज्ञातव्यं यत् यथा यथा प्रारम्भिकः उत्साहः गच्छति स्म तथा तथा वृद्धेः अस्मिन् भागे महती क्षयः अभवत् ।

(S&P 500 index minute chart, स्रोतः: TradingView)

तस्य पृष्ठतः कारणं अवगन्तुं कठिनं नास्ति, यथा फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य पूर्वं लेखः लिखितवान् यत् - फेडस्य व्याजदरे कटौती मूलतः अपेक्षिता आसीत्, पावेल् इत्यनेन शुक्रवासरे सर्वथा उल्लेखः न कृतः यत् सः अग्रिमे व्याजदरेषु कथं कटौतीं कर्तुं योजनां कृतवान् इति।

अस्य कारणात् .पावेलस्य भाषणस्य अनन्तरम् अपि सेप्टेम्बरमासे व्याजदरे कटौतीयाः स्वैपबाजारस्य अपेक्षासु बहु परिवर्तनं न जातम्, वर्षस्य समाप्तेः पूर्वं समग्रदरे कटौती प्रायः १०० आधारबिन्दुषु एव अभवत्

(स्रोतः: CME FedWatch Tool)

वर्षे केवलं त्रीणि व्याजदरसमागमाः अवशिष्टाः सन्ति इति दृष्ट्वा १०० आधारबिन्दुव्याजदरे कटौतीयाः अर्थः अस्ति यत् न्यूनातिन्यूनं एकस्याः समागमस्य परिणामः ५० आधारबिन्दुव्याजदरकटाहः भविष्यति न्यूनातिन्यूनम् अधुना पावेल् इत्यनेन अस्मिन् विषये किमपि विचारः न प्रकटितः ।

सेप्टेम्बरमासस्य सभायाः अनन्तरं अमेरिकीनिर्वाचनानन्तरं तत्क्षणमेव फेडः नवम्बरमासस्य समागमं करिष्यति, अन्ते च अस्मिन् वर्षे १७-१८ दिसम्बर् दिनाङ्के कार्यं समाप्तं करिष्यति। द्रष्टव्यं यत्सेप्टेम्बर-डिसेम्बर-मासयोः आर्थिकपूर्वसूचनाः प्रकाशिताः भवन्ति, येषु "बिन्दु-प्लॉट्" अन्येषां नीति-अधिकारिणां आर्थिकदृष्टिकोणः च अन्तर्भवति ।

अमेरिकी-शेयर-बजारस्य तुलने फेडरल्-रिजर्व्-संस्थायाः व्याज-दर-कटनात् अधिक-प्रत्यक्ष-लाभं प्राप्तवन्तः केचन स्टॉक्-समूहाः अधिक-स्थिर-लाभान् दृष्टवन्तः । इत्यस्मिन्‌,स्पॉट् गोल्ड् पुनः एकवारं अमेरिकी-डॉलर् २५००/औंस-चिह्ने स्थितम्, अन्तर्राष्ट्रीय-तैल-मूल्यानां वायदा प्रायः २%, लुन्-ताम्रस्य च १.६% वृद्धिः अभवत् ।एताः सम्पत्तिः व्याजदरे कटौतीयाः प्रत्यक्षं लाभं प्राप्नुयुः अथवा अन्तर्राष्ट्रीयबाजारमागधायां पुनर्प्राप्तेः लाभं प्राप्तुं समर्थाः भविष्यन्ति।

अन्यत् तुल्यकालिकं रोमाञ्चकं सम्पत्तिः बिटकॉइन अस्ति प्रेससमयात् पूर्वं नवीनतमं उद्धरणं ६१,७०० अमेरिकीडॉलर् आसीत्, यत्र दिवसान्तर्गतवृद्धिः १३०० अमेरिकीडॉलर् आसीत् ।

(बिटकॉइन दैनिक चार्टः, स्रोतः: TradingView)

विदेशीयविनिमयविपण्यस्य दृष्ट्या २.फेडरल् रिजर्व्-संस्थायाः अध्यक्षेन व्याजदरेषु कटौती आरभ्यत इति पुष्टिः कृता ततः परं अमेरिकी-डॉलर-सूचकाङ्कः वर्षस्य न्यूनतम-सूचकाङ्कः न्यूनः अभवत् ।. वैश्विकनिवेशकानां बहु ध्यानं आकर्षितवान् जापानीयानां येन्-विनिमयदरः १४५-अङ्कात् उपरि वर्धितः । अपतटीययुआन् अपि २०० आधारबिन्दुभिः वर्धमानः ७.१२ अभवत् ।

(USD/CNH दैनिक चार्टः, स्रोतः: TradingView)

सर्वेषु सर्वेषु, फेडः अन्ततः तान् दिनान् जीवितुं आशां दृष्टवान् यदा विश्वं चिरकालात् दुःखं प्राप्नोति यद्यपि अग्रिमः नीतिमार्गः बहु स्पष्टः अभवत् तथापि तदपि "एकं पदं स्वीकृत्य परं पश्यन्" इति विवेकस्य आवश्यकता वर्तते " " .