समाचारं

एल्वा ह्सियाओ पतित्वा स्वजन्मदिनात् पूर्वं स्नानगृहे घातिता अभवत्! किं राज्ञ्याः भ्रमणं स्थगितस्य अनन्तरं “पुनरागमनं” दृश्यते ?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्कः चीनीयसङ्गीतराज्ञ्याः एल्वा ह्सियाओ इत्यस्याः जन्मदिवसः आसीत् तथापि अस्य जन्मदिनस्य पूर्वमेव एल्वा ह्सियाओ घातितः अभवत्! प्रदर्शनं अनिश्चितकालं यावत् स्थगितम् अस्ति!

एतत् निष्पन्नं यत् एल्वा ह्सियाओ पूर्वं नितम्बसन्धिक्षतिं प्राप्नोत्, तस्मात् दीर्घकालं यावत् पुनर्प्राप्तिः अभवत् निर्धारितयोजनानुसारम् अस्मिन् मासे चतुर्थवारं तस्याः शल्यक्रिया भविष्यति।

अप्रत्याशितरूपेण शल्यक्रियायाः पूर्वं एल्वा ह्सियाओ अद्यैव स्नानगृहे अकस्मात् पतिता, येन गमनम् एतावत् दुःखं जातम् अधुना सा बहुदूरं गन्तुं न शक्नोति, अतः सा केवलं स्वस्य कार्यप्रदर्शनयोजनानि स्थगयित्वा पूर्वं वैद्यस्य मूल्याङ्कनं प्रतीक्षितुं शक्नोति शल्यक्रिया कथं कर्तव्या इति निर्णयं कुर्वन् ।

केचन ताइवान-माध्यमाः अपि वार्ताम् अवाप्तवन्तः यत् एकस्य मद्यनिर्माणकेन्द्रस्य व्यापारिकायाः ​​पुत्री एल्वा ह्सियाओ इत्यस्य विवाहे पुनः आगत्य गायितुं आमन्त्रयितुं आकाशगतिमूल्यं प्रदत्तवती, परन्तु एल्वा ह्सियाओ अचलः आसीत्, सा केवलं भ्रातुः विवाहाय एव गायितवती, अधुना च सा अस्ति क्षतिग्रस्ता, सा अपि अधिकं अचलः आसीत् कदाचित् अहं अन्येषां कृते "विवाहगायकः" भविष्यामि।

अर्थात् एल्वा ह्सियाओ इत्यस्य कृते वस्तुतः सुलभं नास्ति सः वर्षेभ्यः विविधैः चोटैः व्याकुलः अस्ति किन्तु सः पुनः आगन्तुं न शक्नोति, येन प्रशंसकाः हृदयं भग्नाः भवन्ति।

पूर्वं २०२४ तमे वर्षे सा संगीतसङ्गीतभ्रमणं करिष्यति इति चर्चा आसीत्

प्रारम्भिकेषु वर्षेषु यदा "१०८७" एल्बम् इत्यस्मिन् गीतस्य सङ्गीतस्य चलच्चित्रं गृह्णाति स्म, तदा एल्वा ह्सियाओ इत्यनेन नृत्यं कुर्वन्ती स्वस्य पादं परिभ्रमति स्म, ततः सा प्रायः स्वस्थतां प्राप्तुं गृहं गन्तुं विना अन्यः विकल्पः नासीत् गृहं वेदनायाम् ।

२०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य अन्ते एल्वा ह्सियाओ इत्यस्याः शिरसि अपरं चोटं जातम् तस्मिन् काले तस्याः कण्ठस्य, श्वसनस्य च समस्याः अभवन्, येन तस्याः करियरं बहु प्रभावितम्

२०१० तमे वर्षे एल्वा ह्सियाओ इत्यस्याः माता रोगात् मृता, अनन्तरं दत्तककुक्कुरेन तस्याः मुखं दष्टम्, तस्याः पादयोः चोटस्य कारणेन तस्याः नितम्बस्य त्रीणि शल्यक्रियाः अपि कृताः, तस्याः पादौ बहुविधाः इस्पातनखाः अपि प्रत्यारोपिताः ।

एल्वा इत्यनेन उक्तं यत् सा मनोवैज्ञानिकसमस्यानां अपेक्षया ब्रोन्कियलरोगैः अधिकतया व्याकुलतां प्राप्नोति स्म, सा स्नानगृहे अपि आकस्मिकतया वक्षःस्थलं क्षतिं कृतवती, येन तस्याः श्वसनं प्रभावितं जातम्, कार्याय बहिः गन्तुं च सर्वथा असमर्था अभवत्

२०२३ तमे वर्षे डबल इलेवेन् पार्टीयां एल्वा ह्सियाओ अन्ततः पुनः मञ्चे स्थितवती, परन्तु तस्याः स्वरः अद्यापि उत्तमस्थितौ नासीत् ।

पश्चात् पूर्वाभ्यासस्य दृश्यात् सर्वे दृष्टवन्तः यत् एल्वा ह्सियाओ सम्भवतः पूर्वाभ्यासस्य समये पुरातनं चोटं पुनः चोदितवान् सः प्रायः उत्तिष्ठितुं न शक्तवान्, तस्य शारीरिकदशा च सर्वोत्तमरूपेण न आगता।

इदानीं यदा सः स्वजन्मदिनात् पूर्वं पुनः आहतः अभवत्, तदा एल्वा ह्सियाओ इत्यस्य प्रदर्शनं वास्तवमेव दूरम् अस्ति, प्रशंसकानां कृते दिने दिने "पञ्चाङ्गं विदारयितुं" भवति...

सा च, या सर्वदा "प्रेमविशेषज्ञः" इति चर्चां प्राप्नोति, सा अधुना स्वस्य डच्-प्रेमिणः सह विच्छिन्ना अस्ति, सम्प्रति सा एकलः अस्ति, सा पूर्वं उक्तवती यत् तस्याः हृदयं अद्यापि युवतीयाः अस्ति, यद्यपि सा उत्सवं कर्तुं प्रवृत्ता अस्ति her 45th birthday , अद्यापि सा मन्यते यत् सा कदापि स्वस्य 25तमं जन्मदिनं न आचरति।

अहं केवलं आशासे यत् एताः चोटाः एल्वा ह्सियाओ इत्यस्य मर्दनं न करिष्यन्ति, शीघ्रमेव च स्वस्थाः भविष्यन्ति!