समाचारं

लघुनाटकानाम् उन्मादः निरन्तरं वर्तते, बैदुः आक्रमणं महत्त्वाकांक्षाः च

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२० तमे वर्षे यदा चलचित्र-दूरदर्शन-कम्पनयः, एमसीएन-माध्यमाः च अद्यापि प्रश्नं कुर्वन्ति स्म यत् लघुनाटकाः केवलं "मिथ्या-अग्निः" सन्ति वा, तदा ते सम्भवतः न चिन्तयिष्यन्ति स्म यत् लघुनाटकानाम् द्रुतविकासस्य, कृतीनां विस्फोटकवृद्धेः च सुवर्णकालः एवम् आगमिष्यति इति शीघ्रेण।
गतवर्षात् लघुनाटकानि तीव्रगत्या वर्धन्ते iiMedia Consulting इत्यस्य "2023-2024 China Micro Short Drama Market Research Report" इत्यस्य अनुसारं 2023 तमे वर्षे घरेलुसूक्ष्मलघुनाटकबाजारः 37.39 अरब युआन् यावत् भविष्यति, येन 267.65% इति आश्चर्यजनकवार्षिकवृद्धिः भविष्यति। . २०२७ तमे वर्षे अस्य विपण्यस्य आकारः १०० अरब युआन्-अङ्कं अतिक्रम्य अनेकवारं दुगुणं भविष्यति इति अपेक्षा अस्ति ।
लघुनाटकानां "वितरणक्षेत्रम्" इति नाम्ना अन्तर्जालमञ्चः उद्योगस्य विकासस्य प्रमुखः भागः सर्वदा एव अस्ति । वर्तमान समये प्रमुखाः निर्मातारः प्रायः "सर्वे" सन्ति आरम्भादेव उद्योगस्य प्रचारः अग्रणीभूमिका यथा ताओबाओ तथा पिण्डुओडुओ इत्यादयः जीवनसेवामञ्चाः अपि अस्मिन् वर्षे विशेषतया लघुनाटकानां कृते समर्थनयोजनां प्रारब्धवन्तः; अपि गतवर्षात् सक्रियरूपेण परिनियोजनं कर्तुं आरब्धवान् |
प्रत्येकस्य क्रीडकस्य व्यापारिकलक्षणस्य संगठनात्मकसंरचनायाः च भेदस्य कारणात् सर्वेषां विन्यासविचाराः लयश्च भिन्नाः भवन्ति यद्यपि बैडु इत्यनेन लघुनाटकव्यापारस्य आरम्भः विलम्बेन कृतः तथापि तस्य वृद्धिः अत्यन्तं तीव्रगत्या अभवत् : आधिकारिकदत्तांशैः ज्ञायते यत् लघुनाटकव्यापारस्य आरम्भात् परं बैडु मञ्चे अपलोड् कृतानां लघुनाटकानाम् संख्यायां त्रैमासिकं शतप्रतिशताधिकं वृद्धिः अभवत् कतिपयेषु त्रैमासिकेषु क्रमशः, तथा च बैडु-लघुनाटकानाम् दैनिक-सक्रिय-उपयोक्तृणां संख्या ३,९०० दशसहस्राधिका अभवत्, विगतषड्मासेषु उपयोक्तृ-वृद्धेः दरः डौकुआइ-मञ्चस्य अपेक्षया अधिकः अस्ति तस्य वृद्धेः पृष्ठतः बैडुः किं कृतवान् ? इदं पश्यितुं योग्यम् अस्ति ।
०१ सर्वे लघुक्रीडायां? कम्पनीतः कम्पनीं प्रति रणनीतयः बहु भिन्नाः सन्ति
विभिन्नाः अन्तर्जालमञ्चाः भिन्नसमये लघुनाटकव्यापारे प्रविष्टाः, भिन्नाः परिचालनरणनीतयः च लघुनाटकविपण्यस्य वर्तमानस्थितिं प्रत्यक्षतया आकारयन्ति स्म
कुआइशौ इत्यस्य उदाहरणरूपेण एतत् लघुनाटकव्यापारस्य विकासाय प्रारम्भिकेषु मञ्चेषु अन्यतमम् अस्ति । कुआइशौ इत्यनेन उद्योगस्य विकासे सर्वदा अग्रणीस्थाने एव अस्ति इति अपि वक्तुं शक्यते यत् लघुनाटक-उद्योगः कुआइशौ इत्यनेन आरब्धः । वर्तमान समये कुआइशौ इत्यस्य लघुनाटकव्यापारः अद्यापि व्यावसायिकसाक्षात्कारस्य दृष्ट्या स्वस्य लाभं धारयति ।
पुनः बैदुं दृष्ट्वा बैडु इत्यनेन २०२० तमे वर्षे लघुनाटकानाम् प्रवृत्तिः दृष्टा, परन्तु अपर्याप्तस्य आन्तरिकमूल्यांकनस्य, संसाधननिवेशस्य च कारणेन व्यापारे बहु प्रगतिः न अभवत् २०२३ तमे वर्षे रोबिन् ली इत्यनेन वार्षिकसभायां स्पष्टं कृतम् यत् "बैडुः लघुनाटकाः च अत्यन्तं उपयुक्ताः सन्ति", बैडु इत्यस्य लघुनाटकव्यापारः च त्वरितः भवितुं आरब्धवान् अन्तःस्थजनानाम् अनुसारं एमईजी-अन्तर्गतं नेतृत्वं साप्ताहिकसभारूपेण व्यवसायस्य सामरिकं पर्यवेक्षणं करिष्यति प्रतिभागिषु बैजियाहाओ, सूचनाप्रवाहः, अन्वेषणं, व्यापारः, उपयोक्तृवृद्धिः इत्यादयः प्रासंगिकाः विभागाः सन्ति। द्रष्टुं शक्यते यत् यद्यपि बैडु-लघुनाटकानि विलम्बेन विपण्यां प्रविष्टानि तथापि ते रणनीत्याः उपरि-अधः प्रचाराय महत् महत्त्वं ददति, प्राकृतिकविन्यास-तालः च द्रुततरः भवति
वर्तमान समये बैडु इत्यनेन स्वस्य सामरिकस्थानं स्पष्टतया परिभाषितम् - "मुक्तलघुनाटकानि" मुख्यविकासदिशारूपेण गृहीत्वा ।
प्रथमं स्पर्धायाः दृष्ट्या यदि क्रीडकाः विलम्बेन क्रीडायां प्रविशन्ति तर्हि तेषां क्रीडकसमूहात् भिन्नतायाः उपायाः अन्वेष्टव्याः । Baidu APP विशेषतया स्पष्टतया तथा च "निःशुल्क" विशेषतायाः उपरि बलं ददाति, यत् उपयोक्तृणां ध्यानं निश्चितपर्यन्तं आकर्षयिष्यति तथा च अन्यैः मञ्चैः सह स्पर्धां कुर्वन् उपयोक्तृणां मनसि लघुनाटकदर्शनमञ्चरूपेण Baidu APP इत्यस्य नूतनं प्रतिबिम्बं स्थापयिष्यति
द्वितीयं, उपयोक्तृदृष्ट्या मुक्तप्रतिरूपं बैडु कृते अधिकं उपयुक्तम् अस्ति । Baidu APP इत्यस्य अधिकांशः उपयोक्तारः अन्वेष्टुं, सूचनां ब्राउज् कर्तुं, अथवा विडियो द्रष्टुं आगच्छन्ति यदा उपयोक्तारः APP इत्यस्य उपयोगं कुर्वन्ति तदा ते स्वाभाविकतया ब्राउज् कर्तुं लघुनाटकं च निःशुल्कं द्रष्टुं शक्नुवन्ति, यत् स्पष्टतया परिवर्तयितुं सुकरं भवति। अपि च, APP GROWING इत्यनेन सर्वेक्षणं कृत्वा ज्ञातं यत् Baidu APP इत्यस्य उपयोगं कुर्वतां उपयोक्तृणां मुख्यसमूहः मध्यमवयस्काः उपयोक्तारः, ५७.५% उपयोक्तारः ३१ वर्षाधिकाः, तेषु ११.१% ४१ वर्षाणि अपि च ततः अधिकवयसः सन्ति निःशुल्कलघुनाटकानि मूलकोरप्रयोक्तृभ्यः बैडु इत्यत्र लघुनाटकं अधिकप्रत्यक्षतया शीघ्रं च द्रष्टुं आदतं विकसितुं साहाय्यं कर्तुं शक्नुवन्ति, अतः निःशुल्कलघुनाटकं कर्तुं अपि अतीव उपयुक्तम् अस्ति
तदतिरिक्तं, निःशुल्कं वा भुक्तं वा करणीयम् इति चयनं व्ययनिवेशस्य प्रभावशीलतायाश्च सन्तुलनस्य विषयः अस्ति, तथैव स्वस्य उत्पादस्य लक्षणं च
यथा, दीर्घ-लघु-वीडियो-मञ्चानां विकासात् आरभ्य सामग्री-सम्बद्धानां उपयोक्तृणां आवश्यकताः अधिकाधिक-उच्च-गुणवत्ता-युक्ताः अभवन् अतः मञ्चेन उच्च-व्ययस्य परवाहं विना सामग्री-गुणवत्तायां उच्च-मानकाः सुनिश्चिताः भवेयुः, अतः एकल-प्रसारणाय, सशुल्क-प्रसारणाय च उपयुक्तः अस्ति लघुनाटकाः । ई-वाणिज्यम्, स्थानीयजीवनमञ्चाः विमर्शपूर्णानि उपभोगपरिदृश्यानि निर्मातुं लघुनाटकानाम् व्यवस्थां कुर्वन्ति । यतो हि सूचनामञ्चे एव उच्चवितरणदक्षता अस्ति, निःशुल्कलघुनाटकानाम् अधिकाः अवसराः सन्ति - बैडु एपीपी इत्यस्य विषये एतत् एवम् अस्ति ।
संगठनात्मकसंरचनायाः दृष्ट्या बैडु इत्यस्य सामग्रीपारिस्थितिकीतन्त्रम् अस्य वर्षस्य आरम्भे सूचनावितरणव्यापारे एकीकृतम् आसीत्, येन सामग्रीवितरणयोः निकटसम्बन्धः जातः, लघुनाटकानां भङ्गः च सर्वोच्चप्राथमिकता अभवत् अस्मिन् वर्षे वसन्तमहोत्सवः बैडु इत्यस्य लघुनाटकस्य प्रथमं युद्धं भवति यत् क्रीडां भङ्गयति। अवगम्यते यत् वसन्तमहोत्सवात् एकमासपूर्वं बैजियाहाओ इत्यनेन बृहत्परिमाणेन लघुनाटकानाम् आरम्भः कृतः तथा च वसन्तमहोत्सवस्य विषयवस्तुयुक्तानां अनुकूलितनाटकानाम् एकां श्रृङ्खलां प्रारब्धम् बैडु एपीपी मुखपृष्ठेन लघुनाटकप्रवेशः प्रारब्धः, उपयोक्तृभ्यः अनुदानं दातुं बहुविधाः क्रियाकलापाः प्रारब्धाः निःशुल्कं, लघुनाटकानां कृते अनुशंसितरणनीतयः अपि नाटकस्य अनुशंसायाः प्रभावं सुधारयितुम् विशेषप्रयत्नाः कृताः सन्ति । बैडु इत्यस्य व्यापकः आक्रमणस्य उद्देश्यं लघुनाटकस्य उपभोगस्य प्रमुखकालः वसन्तमहोत्सवः, बैडु इत्यस्य लघुनाटकानां विषये विपण्यजागरूकतां वर्धयितुं च अस्ति
वर्तमान समये बैडू लघुनाटकानाम् संचालनरणनीतिः अपि निरन्तरं समायोजनस्य समये स्पष्टा भवति इति सूचना अस्ति यत् बैडू लघुनाटकाः सशक्तसप्लायरात् सशक्तसञ्चालनपर्यन्तं गताः, आपूर्तिकर्ताभ्यः सामग्रीक्रयणस्य पद्धतिं स्वीकृत्य अथवा लघुसञ्चालनार्थं एमसीएन एजेन्सीभ्यः परिचयं दत्तवन्तः तेषां कृते नाटकानि। Baidu APP C-end उपयोक्तृणां कृते वितरणकार्यं प्रति केन्द्रितं भवति यथा राष्ट्रियस्तरस्य APP इति नाम्ना सामग्रीवितरणे स्वस्य लाभाय पूर्णं क्रीडां ददाति। इदं कथ्यते यत् बैडुः अपि अद्यैव उच्चगुणवत्तायुक्तस्य लघुनाटकसामग्रीप्रसारणस्य विषये केन्द्रितः अस्ति, उच्चगुणवत्तायुक्ते लघुनाटकविपण्ये स्थानं प्राप्तुं आशां कुर्वन्।
०२ आधारभूतसंरचना किमर्थम् एतावत् महत्त्वपूर्णा अस्ति ?
लघुनाटकानां संचारमाध्यमं, मार्गं च इति नाम्ना अन्तर्जालमञ्चस्य भूमिका प्रत्यक्षतया सामग्रीनिर्माणं न कृत्वा संयोजनं भवति । अतः प्रथमं विन्यासः वा तदनन्तरं अनुवर्तनं वा, मञ्चेन आधारभूतसंरचनानिर्माणं पूर्णं कर्तव्यं यत् सः साइट् मध्ये लघुनाटकसामग्रीणां निरन्तरसमृद्धिं प्रभावीरूपेण वहितुं, प्रवर्धयितुं, प्रवर्धयितुं च शक्नोति।
सामग्रीपारिस्थितिकीशास्त्रे सर्वाधिकं निवेशं कृतवान् Douyin अपि लघुनाटकउद्योगे सर्वाधिकं मूल्यवान् मञ्चेषु अन्यतमः अस्ति सटीकबृहत् आँकडा अनुशंसाः प्रत्यक्षपुनर्निर्देशनमार्गाः च Douyin इत्यत्र व्यावसायिकप्रवाहस्य महत्त्वपूर्णाः कारकाः सन्ति तस्मिन् एव काले डौयिन् सम्प्रति स्वस्य देशीयः लघुनाटकव्यापारः स्वतन्त्रः अनुप्रयोगः "होङ्गुओ लघुनाटक" इति द्वयोः अपि परिनियोजितः अस्ति also repeatedly set new DAU and duration इति शिन्ह्वा उद्योगे चिन्तनस्य जागरूकतायाश्च परिमाणं निरन्तरं सुधारयति। इदं ज्ञातं यत् Douyin लघुनाटकानि सम्प्रति IAA तथा IAP लघुनाटकप्रतिमानयोः केन्द्रीकृतानि सन्ति, तथा च एतयोः नूतनयोः मुद्रीकरणप्रतिमानयोः प्रयासाय संस्थाः प्रबलतया प्रचारितवन्तः मम विश्वासः अस्ति यत् विशालयातायातस्य समर्थनेन Douyin लघुनाटकानाम् देशीयमुद्रीकरणं करिष्यति be प्रतिमानं न्यूनीकर्तुं न अर्हति।
अन्ये मञ्चाः अद्यापि गतिं प्राप्नुवन्ति बैडु इत्यस्य कृते आधारभूतसंरचनानिर्माणे उत्तमं कार्यं कर्तुं विशेषतया महत्त्वपूर्णम् अस्ति। सामग्रीस्रोतस्य "ऊर्ध्वं" सेवां करणं आधारभूतसंरचनानिर्माणे प्राथमिकं कार्यम् अस्ति ।
निर्मातारः, मञ्चाः, उपयोक्तारः च निकटतया परस्परं सम्बद्धाः सन्ति तथा च संयुक्तरूपेण सामग्रीपारिस्थितिकीतन्त्रं निर्मान्ति, यस्मिन् मञ्चः महत्त्वपूर्णः अस्ति: एतत् न केवलं निर्मातृणां विकासव्यवस्थायाः सुधारं विन्यस्य निरन्तरं च प्रवर्धयितुं च अर्हति, अपितु उत्पादस्य डिजाइनं सामग्रीवितरणतर्कं च उन्नयनं कर्तुं अर्हति। पुनरावृत्तयः निर्मातृभ्यः वास्तविकधनलाभान् आनेतुं विविधमुद्रीकरणमार्गानां अपि आवश्यकतां अनुभवन्ति, येन सृजनात्मकोत्साहः अधिकं उत्तेजितः भवति ।
अस्मिन् वर्षे बैडु इत्यस्य विन्यासक्रियाणां श्रृङ्खला उपर्युक्त "आवश्यकता आवश्यकता च" इति सारांशं दातुं शक्यते ।
प्रथमं लघुनाटकस्य मुक्तमञ्चस्य प्रारम्भः । इदं लघुनाटकानाम् एक-विराम-प्रबन्धन-मञ्चः अस्ति यत् एतत् मुख्यतया प्रक्रियाणां अनुकूलनं कृत्वा संचालन-उपकरणानाम् सरलीकरणेन अधिक-सुलभं न्यून-दहलीज-सञ्चालन-प्रबन्धन-समाधानं च प्रदाति प्रकाशनदक्षतां सुधारयितुम् लघुनाटकनिर्मातृणां सहायतां अधिकतमं कृत्वा, एतत् आँकडापरिवर्तनप्रवृत्तीनां विषये स्पष्टतरं अन्वेषणं अपि प्रदातुं शक्नोति, यस्य उपयोगः निर्मातृभिः साइट् मध्ये दीर्घकालीनसञ्चालनार्थं कर्तुं शक्यते
द्वितीयं बैडु एप्प् इत्यनेन "लघुनाटकसाथी" इति समर्थनयोजना अपि प्रारब्धा । कार्यक्रमः 100 मिलियन युआनपर्यन्तं प्रतिलिपिधर्मप्रोत्साहनं प्रदाति भवान् किमपि प्रकारस्य लघुनाटकस्य भागं गृह्णाति, भवान् बैडु इत्यस्य बहु-टर्मिनल-संसाधनानाम् आशीर्वादं, तथैव उच्च-नगद-पुरस्कारं च पूर्ण-मञ्च-सञ्चालन-अनुरक्षणं च आनन्दयितुं शक्नोति। एतादृशः "समावेशी" प्रोत्साहनमापः अल्पकाले एव सम्मिलितुं लघुनाटकनिर्मातृणां विस्तृतश्रेणीं अधिकतया आकर्षयितुं शक्नोति ।
अस्याः समर्थनयोजनायाः अन्तर्गतं बैदु लघुनाटकानाम् मुद्रीकरणप्रतिरूपम् अपि अतीव स्पष्टम् अस्ति ।
निःशुल्कलघुनाटकस्य निर्मातारः द्यूतस्य लाभसाझेदारीस्य च आदर्शानां मध्ये चयनं कर्तुं शक्नुवन्ति द्यूतस्य बोनसस्य तदनन्तरं आयबोनसस्य च गारण्टी अस्ति, लाभसाझेदारी च चरणबद्धा आयवृद्धिः भवति । एकलनाटकस्य निर्मातारः उच्चराजस्वसाझेदारीम् आनन्दयितुं शक्नुवन्ति, तथा च बैडु इत्यस्य बहु-टर्मिनल-शिरः-संसाधन-झुकावः, मञ्चस्य गौण-संसाधनानाम् संयुक्त-प्रचारः वितरणं च, निवेश-मुद्रीकरणेन च सहायतां प्राप्नुयुः सशुल्कलघुनाटकानां निर्मातारः एकेन क्लिकेण महतीं प्रतिभानां वितरणं कर्तुं आमन्त्रयितुं च शक्नुवन्ति येन ते मूलचलच्चित्रस्य एक्सपोजरं वर्धयितुं सशुल्करूपान्तरणपूलस्य विस्तारं कर्तुं ट्रेलरं लाइव स्ट्रीम अपि कर्तुं शक्नुवन्ति . पेड् फंक्शन् व्यक्तिगतमूल्यनिर्धारणं, वर्चुअल् मुद्रां इत्यादीनि क्रीडाविधयः अपि समर्थयति ।
द्रष्टुं शक्यते यत् एतेषां नवीनपरिमाणानां कृते लघुनाटकानाम् लाभविधिः समृद्धा अभवत् तथा च निर्मातृभ्यः अधिकविकल्पाः दत्ताः, येन ते स्वपरिस्थित्यानुसारं रणनीतयः लचीलेन समायोजितुं शक्नुवन्ति, लाभं च अधिकतमं कर्तुं शक्नुवन्ति
सामग्रीस्रोतस्य उपरि सेवां कुर्वन् उपयोक्तृणां “अधः” सेवा अपि अत्यावश्यकी अस्ति ।
क्रीडायां प्रवेशात् आरभ्य बैडु इत्यस्य आन्तरिकं लघुनाटकवितरणतन्त्रं अनुकूलनस्य बहुविधपरिक्रमेण गतः अस्ति, ततः परं लघुनाटकप्रवेशः बैडु एपीपी मुखपृष्ठे प्रारब्धः अभवत्, ततः परं सी-अन्तप्रयोक्तृणां मनः स्थापयितुं प्रायः केवलं समयस्य विषयः अस्ति तथा च लघुनाट्यसेवन-अभ्यासानां संवर्धनं कुर्वन्तु। अधुना हाओकन् विडियो, बैडु एक्स्प्रेस् एडिशन इत्यादिषु मैट्रिक्स उत्पादेषु लघुनाटकसामग्रीणां उपयोक्तृभ्यः प्राप्तुं सुलभं सुलभं च जातम् । वक्तुं शक्यते यत् बैडु इत्यस्य लघुनाटकस्य सशक्तस्य C-पक्षस्य वितरणस्य परिचालनयुक्तिः प्रत्येकस्य लघुनाटकस्य मूल्यं यथासम्भवं अधिकतमं करोति ।
उत्पादानाम् दृष्ट्या Baidu APP इत्यनेन नूतनं मुखपृष्ठस्य डिजाइनं प्रारब्धम् अस्ति यत् उपयोक्तारः स्वतन्त्रतया स्वस्य प्राधान्यानां रुचिनां च अनुसारं ऊर्ध्वाधरसामग्रीखण्डान् सेट् कर्तुं शक्नुवन्ति, येन लघुनाटकसामग्रीणां पहुँचस्य दरं बहु वर्धते। तस्मिन् एव काले एपीपी-मध्ये इदानीं लघुनाटकानां स्पष्टं नियतं च प्रवेशः अस्ति, ततः परं उपयोक्तारः उपरि सूचीं विषयवर्गीकरणं च द्रष्टुं शक्नुवन्ति, यत् न केवलं उपयोक्तुः नाटकानि अन्वेष्टुं प्रक्रियां सरलीकरोति, अपितु निर्माणं अपि करोति अधिकं विमर्शपूर्णं प्रेक्षणनाट्यगृहम्।
बैडु इत्यनेन उपयोक्तृन् आकर्षयितुं परिचालनक्रियाकलापानाम् एकां श्रृङ्खला अपि योजना कृता । उदाहरणार्थं, अस्मिन् ग्रीष्मकाले Baidu APP इत्यनेन "Free Summer Short Drama Watch" इति क्रियाकलापः प्रारब्धः, यत्र उपयोक्तृभ्यः ५०० सीमितसमयस्य निःशुल्कलघुनाटकसंसाधनं प्रदत्तम् चलचित्रम् अस्माभिः उद्योगेन सह सहकार्यं कृत्वा गु किजिया इत्यनेन सह सहकार्यं कृत्वा लघुनाटकं "एकसहस्रं स्वर्णं नष्टम्", "सर्वतोऽपरिचितः अजनबी", तथा च क्वान्झौ पर्यटन इत्यादिभिः सहकार्यं कृत्वा "वेटिंग् फ़ॉर् यू टू कम होम" इति लघुनाटकस्य प्रसारणं कृतम् अस्ति, विविधविषयैः सह प्रीमियमसामग्री उच्चगुणवत्तायुक्तानां लघुनाटकानाम् आवश्यकतां पूरयति ।
03 सामग्रीपारिस्थितिकीशास्त्रे परीक्षापत्रे प्रमुखाङ्कान् प्राप्तुं आवश्यकम्
उद्योगस्य अन्तःस्थैः विश्लेषितं यत् एकवर्षात् न्यूनेन समये बैडु-लघुनाटकानि परिमाणेन, परिमाणेन च तीव्रगत्या विस्तारं कर्तुं समर्थाः अभवन्, तथा च मञ्चः शीघ्रं विन्यासस्य श्रृङ्खलां स्पष्टीकर्तुं समर्थः अभवत्, यत् अनेकेषां जनानां अपेक्षां अतिक्रान्तवान् अन्तर्जाल-उद्योगे यदा बैडु-मोबाईल्-पारिस्थितिकीतन्त्रस्य उल्लेखः भवति तदा जनाः तत् बैडु-नगरस्य मूलभूत-विपण्यम् अथवा गिट्टी-व्यापारः इति निर्दिशन्ति । परन्तु बहवः जनाः जानन्ति यत् Baidu इत्यस्य सामग्रीपारिस्थितिकीतन्त्रं हालवर्षेषु विशालवृद्धिदबावस्य सामनां कुर्वन् अस्ति , एआइ पुनर्निर्माणस्य सन्दर्भे अभिनव-उपयोक्तृ-अनुभवे बैडु-संस्थायाः प्रौद्योगिकी-लाभान् कथं प्रतिबिम्बयितुं शक्यते इति अपि तस्य सम्मुखे प्रमुखः विषयः अस्ति
एकः परिपक्वः उत्पादः इति नाम्ना विकासस्य अटङ्कानां सामना कर्तुं असामान्यं न भवति, तथा च विगतवर्षे बैडु इत्यस्य क्रियाः, विन्यासः च विपण्यं दर्शितवान् यत् बैडुः स्वस्य सामग्रीपारिस्थितिकीतन्त्रस्य अधिकसमृद्ध्यर्थं सामग्रीविषये अधिकानि नूतनानि प्रयासानि करिष्यति बैडु इत्यस्य कृते एषा महती परीक्षा इव अस्ति, लघुनाटकं च मुख्यप्रश्नेषु अन्यतमम् अस्ति यस्य स्कोरः अवश्यं करणीयः ।
चल-अन्तर्जाल-युगे प्रवेशात् आरभ्य बैडु-संस्थायाः शीघ्रमेव सामग्री-पारिस्थितिकीतन्त्रस्य निर्माणं आरब्धम्, बैजियाहाओ-इत्यस्य जन्म अभवत्, उत्पाद-व्यवस्थायाः अन्तः निकटतरं पारिस्थितिकी-सहकार्यं च प्राप्तम् ततः परं बैडु इत्यस्य चलपारिस्थितिकीतन्त्रं निरन्तरसामग्रीसंवर्धनस्य विस्तारस्य च यात्रां प्रारभत यद्यपि विडियोपारिस्थितिकीतन्त्रे तस्य आरम्भः किञ्चित् मन्दः आसीत् तथापि बैडुः सामग्रीपारिस्थितिकीतन्त्रे तथापि तस्य सूचनाप्रवाहस्य निरन्तरवृद्ध्या सह business, तथा च मुद्रीकरणक्षमतायाः निरन्तरसुधारेन उपयोक्तारः निर्मातारः च अधिकं लाभं प्राप्तवन्तौ। अद्यतनं लघुनाटकं नूतनं सामग्रीविस्तारम् अस्ति क्रूरबाजारवातावरणे घोरप्रतिस्पर्धायां च बैडु इत्यस्य निरन्तरं नवीनतां, विपण्यपरिवर्तनस्य शीघ्रं अनुकूलतां प्राप्तुं च क्षमता अवश्यं कर्तव्या अस्ति।
अधिकस्थूलदृष्ट्या वयं वास्तवमेव द्रष्टुं शक्नुमः यत् बैडु एपीपी इत्यस्य वर्तमानसामग्रीपारिस्थितिकीविन्यासः अधिकाधिकं समृद्धः भवति यद्यपि डौकुआइ इत्यादिभिः लघुवीडियोमञ्चैः सह तुलने, तथापि बैजियाहाओ पारिस्थितिकीतन्त्रम् अद्यापि पर्याप्तं प्रबलं नास्ति तथापि सार्वजनिकदत्तांशस्य अनुसारम्। in 2023, Baijiahao इत्यत्र निर्मातृणां संख्या ९.७ मिलियनं अतिक्रान्तवती अस्ति, तथा च दैनिकपदानां संख्या अपि वर्षे वर्षे ८८% वृद्धिं प्राप्तवती अस्ति दश वर्षाणि।
उद्योगे बहवः जनाः Baidu APP इति राष्ट्रियस्तरीयः अनुप्रयोगः इति वक्तुं अभ्यस्ताः सन्ति तथापि तस्य परिचितकम्पनीयां दिने दिने अन्वेषणं, ब्राउज् करणं, प्रश्नान् पृच्छितुं च अभ्यस्ताः सन्ति तथापि लघुवीडियोनां लाइवप्रसारणानां च युगे प्रवेशानन्तरं Baidu इति सामग्रीदृष्ट्या खलु मन्दः अभवत् . अस्मिन् समये बैडु इत्यस्य उच्च-प्रोफाइल-विन्यासः, लघु-नाटक-व्यापारे द्रुत-परिणामः च, सामग्री-पारिस्थितिकी-विषये प्रमुखविषये च तस्य स्कोरः, उद्योगाय किञ्चित् विश्वासं दत्तवान् स्यात्, उपयोक्तृभ्यः च नूतनाः अपेक्षाः दत्तवन्तः इति अवश्यं
लु युए
प्रतिवेदन/प्रतिक्रिया