समाचारं

SOHO चीनस्य शुद्धवर्तमानदेयता प्रायः १० अरब युआन् अस्ति, लेखापरीक्षकाः च वदन्ति यत् तस्य चलनव्यापाररूपेण निरन्तरं भवितुं क्षमतायाः विषये प्रमुखाः संशयाः सन्ति।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दृश्य चीन मानचित्र
अगस्तमासस्य २२ दिनाङ्के SOHO China Co., Ltd. (SOHO China, 00410.HK) इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमपरिणामानां घोषणा कृता ।
रिपोर्टिंग् अवधिमध्ये एसओएचओ चीनस्य परिचालन-आयः प्रायः ७९९ मिलियन आरएमबी आसीत्, पट्टे-व्यापारस्य सकललाभमार्जिनं प्रायः ८२% आसीत्, तथा च सकललाभः प्रायः ६४८ मिलियन आरएमबी आसीत्, ए मूलकम्पन्योः भागधारकाणां कृते वर्षे वर्षे प्रायः ४.३९% न्यूनता प्रायः १०८ मिलियन आरएमबी आसीत् ।
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं एसओएचओ चीनस्य निवेशसम्पत्त्याः औसतकब्जादरः प्रायः ७६% आसीत्; शुद्ध चालू देयता ९.९२३२९३ अरब आरएमबी आसीत् । समूहस्य कुलऋणानां कुलम् प्रायः १५.६९१ अरब आरएमबी अस्ति, यस्य एकवर्षस्य अन्तः देयभागः प्रायः ७.७४९ अरब आरएमबी अस्ति, एकवर्षे यावत् देयभागः च प्रायः ७.९४२ अरब आरएमबी अस्ति उपर्युक्तानि ऋणानि समूहेन धारितैः निवेशसम्पत्तिभिः सुरक्षितानि सन्ति यस्य पुस्तकमूल्यं ५३,८९१,७७५,००० आरएमबी अस्ति । २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं समूहस्य अप्रतिबन्धितं नगदं नगदसमकक्षं च ७६८.१४ मिलियन आरएमबी आसीत् ।
वित्तीयप्रतिवेदनानुसारं एसओएचओ इत्यस्य चीनीयसहायककम्पनी बीजिंग वाङ्गजिंग सोहोउ रियल एस्टेट् कम्पनी लिमिटेड् इत्यनेन अगस्त २०२२ तमे वर्षे स्थानीयकरप्राधिकरणात् करभुक्तिसूचना प्राप्ता, यत्र वाङ्गजिंग एसओएचओ इत्यस्य टॉवर १ तथा टॉवर २ इत्येतयोः प्रासंगिकशुल्कं दातुं आवश्यकम् आसीत् project before September 1, 2022. भूमिमूल्यवर्धितकरः RMB 1.733334 अरब अस्ति, तथा च अतिदेयकरस्य 0.05% विलम्बेन भुक्तिशुल्कं अतिदेयकरभुगतानस्य तिथ्याः आरभ्य दैनिकरूपेण गृहीतं भविष्यति। २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं १४४.६ मिलियन आरएमबी-रूप्यकाणां भूमिमूल्यवर्धनकरः भुक्तः आसीत्, २,१६९.८१३ मिलियन आरएमबी-रूप्यकाणां भूमिमूल्यवर्धनकरः, तत्सम्बद्धं विलम्बेन भुक्तिशुल्कं च बकाया एव आसीत्
एसओएचओ चीनेन उक्तं यत् भूमिमूल्यवर्धितकरस्य विलम्बेन भुक्तिः कृत्वा २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कुलम् ४.१८७३५१ अरब आरएमबी-रूप्यकाणां बैंक-ऋणानां क्रॉस्-डिफॉल्ट्-सम्भावना अस्ति पार-अवरोध-ऋणानां मूलधनं ४.१७४ अरब आरएमबी तथा व्याजं १३.३५१ मिलियन आरएमबी अस्ति, यत्र मूल-अनुबन्धे सहमत-पुनर्भुक्ति-तिथिनुसारं ३० जून २०२५ तः परं देय-ऋणानि सन्ति, यतः तेषां स्वस्व-ऋणग्राहकैः अपेक्षितं भवितुम् अर्हति It is तत्क्षणं प्रतिदेयम् अस्ति, अतः २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के वर्तमानदायित्वरूपेण पुनः वर्गीकृतं भविष्यति ।
वित्तीयप्रतिवेदने दर्शयति यत् यद्यपि ३० जून २०२४ दिनाङ्के समाप्तस्य षड्मासानां सघनसमेकितअन्तरिमपरिणामानां लेखापरीक्षा न कृता तथापि तेषां समीक्षा कम्पनीयाः लेखापरीक्षकेन प्राइसवाटरहाउसकूपर्स् इत्यनेन कृता अस्ति प्राइसवाटरहाउसकूपर्स् इत्यनेन उक्तं यत् उपर्युक्ताः घटनाः वा परिस्थितयः अन्यैः विषयैः सह महत्त्वपूर्णानां अनिश्चिततानां अस्तित्वं सूचयन्ति, येन एसओएचओ चीनस्य चलनव्यापाररूपेण निरन्तरं भवितुं क्षमतायां महत्त्वपूर्णाः संशयाः उत्पद्यन्ते।
SOHO चीनस्य प्रमुखनिवेशसम्पत्परियोजनानां किराया-आयस्य, कब्जा-दरस्य च आधारेण अस्य वर्षस्य प्रथमार्धे, बीजिंग-नगरस्य पञ्चसु सम्पत्ति-परियोजनासु, Lize SOHO-इत्यस्य सर्वाधिकं कब्जा-दरः ८९% आसीत्, यस्य आयः ८७.४९१ मिलियन-युआन् आसीत् ;Wangjing SOHO had the highest rental income , वर्षस्य प्रथमार्धे राजस्वं ९९.०८४ मिलियन युआन् आसीत्, तथा च कब्जादरः ५७% आसीत् । शङ्घाई-नगरस्य चतुर्णां परियोजनानां कब्जस्य दरः ७९% तः ९१% पर्यन्तं भवति ।
अस्मिन् वर्षे प्रथमार्धे कार्यालयस्य वाणिज्यिकपट्टेदानस्य च विपण्यं पश्यन् एसओएचओ चीनेन उक्तं यत् आपूर्तिपक्षे नूतना आपूर्तिः मन्दतां प्राप्तवती, तथा च वाणिज्यिककार्यालयभूमिः आपूर्तिः, माङ्गलिका च अन्तिमेषु वर्षेषु न्यूनतां प्राप्तवती अस्ति माङ्गपक्षे, दुर्बलबाजारमागधा बाजारपुनर्प्राप्तिकारकान् प्रतिबन्धयन् मुख्यकारकः अभवत्, पट्टेमागधा मुख्यतया स्थानान्तरणस्य पट्टे नवीकरणस्य च आधारेण भवति। किरायास्तरः अधोगतिमार्गे अस्ति, यद्यपि दुकानभाडानां किञ्चित् वृद्धिः अभवत् तथापि वृद्धिः संकीर्णतां प्राप्नोति । अतः विपण्यक्रियाकलापं निर्वाहयितुम् पट्टे-रणनीतिः “मूल्य-मात्रा” इति निरन्तरं वर्तते ।
अस्मिन् वर्षे उत्तरार्धे विपण्यं दृष्ट्वा कशमैन् एण्ड् वेकफील्ड् इत्यस्य विश्लेषणदत्तांशस्य अनुसारं बीजिंग-शङ्घाई-ग्रेड् ए-कार्यालय-बाजारयोः क्रमशः प्रायः ४२५,००० वर्गमीटर्-७०९,००० वर्गमीटर्-परिमितस्य नूतना आपूर्तिः भविष्यति मन्दं विपण्यमागधा, नूतना आपूर्तिः च विपण्यां प्रविशति इति कारणेन रिक्तस्थानस्य दरः निरन्तरं वर्धते, येन पट्टे विपणौ निरन्तरं दबावः भवति
द पेपर रिपोर्टर लियू चाङ्ग तथा ली क्षियाओकिंग्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया