समाचारं

"औद्योगिक अपशिष्ट" तः 212 T01 यावत्, भावाः उपभोक्तृभ्यः भुक्तिं कर्तुं शक्नुवन्ति वा?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "वर्गपेटी" SUV विपण्यं प्रफुल्लितं भवति, परन्तु नूतनानां ब्राण्ड्-समूहानां अद्यापि अवसरः अस्ति वा? नवस्थापितस्य २१२ ब्राण्ड् कृते अस्य प्रश्नस्य उत्तरं तथैव कठिनम् अस्ति ।

२२ अगस्तदिनाङ्के शाण्डोङ्ग वेइकियाओ उद्यमशीलतासमूहेन नियन्त्रितेन २१२ ऑफ-रोड् व्हीकल कम्पनी लिमिटेड् इत्यनेन निर्मितं २१२ टी०१ आधिकारिकतया प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं १३९,९००-१७२,९०० युआन् इत्येव कुलम् अस्ति । नूतनं कारं संकुचितं कठोर-कोर-एसयूवी-रूपेण च स्थापितं अस्ति ।

वर्गाकारपेटिकाकारस्य अतिरिक्तं नूतनं कारं ऑफ-रोड्-प्रदर्शने स्वस्य लाभेषु केन्द्रीक्रियते । नूतनं कारं अंशकालिकचतुश्चक्रचालकप्रणाल्या सुसज्जितम् अस्ति, तथा च अग्रे पृष्ठे च अक्षविभेदकतालानि, ऑफ-रोड्-विशिष्टं OFFROAD मोडं च प्रदाति तदतिरिक्तं नूतनं कारं पर्वत-अवरोह-नियन्त्रण-कार्यं, विच्छेदनीय-एण्टी-रोल्-बार-इत्यनेन च सुसज्जितं भविष्यति । शक्तिविषये नूतनकारः २.०टी इञ्जिनस्य ८एटी ट्रांसमिशनस्य च शक्तिसंयोजनेन सुसज्जितः अस्ति ।

परन्तु नूतनब्राण्डस्य प्रथमोत्पादः इति नाम्ना २१२ टी०१ विपण्यां दृढं पदस्थानं प्राप्तुं शक्नोति वा इति केवलं विन्यासस्य ढेरः कियत् उच्चः अस्ति वा मूल्यं कियत् न्यूनं वा इति विषये निर्भरं कर्तुं न शक्नोति मुख्यतया एतत् निर्भरं भवति यत् तकनीकीसमर्थनं, ब्राण्ड्-सञ्चयः, उच्चविश्वसनीयता च अस्ति वा इति । अन्ततः वर्तमान उपभोक्तारः अधिकं तर्कसंगताः अभवन् अस्य अर्थः न भवति यत् केवलं "वर्गपेटी" इति रूपं उपभोक्तृभ्यः मतदानं कर्तुं शक्नोति यत् अफ-रोड् प्रदर्शनं किम् अस्ति तथा च विश्वसनीयतायाः गारण्टी दातुं शक्यते वा इति अपि उपभोक्तृणां ध्यानस्य केन्द्रम् अस्ति।

यद्यपि २१२ मॉडल् ऐतिहासिकमहत्त्वयुक्तं प्रतिरूपं तथापि कतिपयानां पीढीनां कृते स्मृतिः अभवत् । परन्तु वाहन-उद्योगस्य विकासेन प्रौद्योगिक्याः विद्युत्करणस्य च उन्नयनेन २१२ मॉडल् स्पष्टतया वर्तमानयुगस्य उत्पादः नास्ति, अनेके उपभोक्तारः तम् "औद्योगिक-अपशिष्टम्" इति वदन्ति अद्यत्वे च युवानां मध्ये अस्य आदर्शस्य बहु अनुग्रहः नास्ति। एतेषां उपभोक्तृणां २१२ इत्यस्य भावेन प्रभावितं कर्तुं वस्तुतः सुकरं नास्ति ।

तदतिरिक्तं २१२ ब्राण्ड् अस्मिन् वर्षे जूनमासे आधिकारिकतया विमोचितः, अपि च पूर्वस्मिन् मॉडल् इत्यस्मात् आधिकारिकतया स्वतन्त्रः ब्राण्ड् अपि अभवत् । परन्तु ब्राण्डस्य प्रकाशनानन्तरं BAIC Motor Co., Ltd. इत्यस्य "स्पष्टीकरणवक्तव्यं" अपि उद्योगस्य ध्यानं आकर्षितवान् ।

वक्तव्ये उल्लेखितम् अस्ति यत् बीजिंग ऑटोमोबाइल मैन्युफैक्चरिंग कंपनी लिमिटेड एकः निजी उद्यमः अस्ति यस्य उत्पादनस्य आधारः मुख्यतया किङ्ग्डाओ, शाडोङ्ग प्रान्ते स्थितः अस्ति। सामान्यजनाः, मीडियामित्राः, उपभोक्तृभ्यः च अनुरोधः क्रियते यत् ते स्वस्य उत्पादानाम् गुणवत्तायाः गुणवत्तायाः च सावधानीपूर्वकं पहिचानं कुर्वन्तु BAIC समूहः सम्बन्धित-उत्पादानाम् विक्रय-पश्चात् सेवानां च किमपि उत्तरदायित्वं न गृह्णाति।

वस्तुतः सरलतया वक्तुं शक्यते यत् पूर्वं जनाः यत् 212 मॉडल् परिचिताः आसन् तत् पूर्वमेव इक्विटी इत्यस्य स्थानान्तरणेन विक्रयेण च Weiqiao Entrepreneurship Group इत्यस्मै स्थानान्तरितम् अस्ति तथा च इदं BAIC Group इत्यस्मात् भिन्नम् अस्ति, यत् BJ श्रृङ्खलाया: मॉडल् उत्पादयति। अस्मात् दृष्ट्या २१२ ब्राण्ड् इत्यस्य बहु तकनीकी आधारः नास्ति, यत् बीजे श्रृङ्खलायाः मॉडल् उत्पादयति इति BAIC समूहात् बहु भिन्नम् अस्ति ।

यद्यपि, अन्तर्जालकारनिर्माणस्य वातावरणे प्रमुखाः आपूर्तिशृङ्खलाः उद्घाटिताः, कारनिर्माणं च कठिनं नास्ति । परन्तु "उत्तमकारस्य" निर्माणं सुलभं नास्ति, विशेषतः पारम्परिक-इन्धन-इञ्जिनेण, संचरणेन च सुसज्जितं हार्ड-कोर-ऑफ-रोड्-एसयूवी-इत्येतत् विद्युत्-कार-निर्माणात् बहु कठिनं भवितुम् अर्हति

अन्ततः अस्मिन् इञ्जिनस्य संचरणस्य च समन्वयः, चेसिस् समायोजनं, चतुश्चक्रचालकप्रणाल्याः कार्यक्षमता इत्यादयः सन्ति, येन निर्धारितं भविष्यति यत् एषा हार्डकोर-एसयूवी भवन्तं दूरं नेतुं शक्नोति वा, अथवा एतत् निर्धारयिष्यति वा अर्धमार्गे त्वां त्यक्ष्यति।

कथ्यते यत् कठोर-अफ-रोड्-विपण्ये टङ्क-ब्राण्ड् "अद्भुतः" ब्राण्ड् भवितुम् अर्हति, तथा च टङ्क् ३०० मासे १०,००० युआन्-अधिकं विक्रयणं निरन्तरं कर्तुं शक्नोति, अपि च "इण्टरनेट्-सेलिब्रिटी"-कारः अपि भवितुम् अर्हति विदेशेषु विपणयः। मुख्यकारणं अस्ति यत् ग्रेट् वाल मोटर्स् बहुवर्षेभ्यः ऑफ-रोड् एसयूवी मार्केट् इत्यत्र गभीररूपेण संलग्नः अस्ति, विशेषतः इञ्जिन, ट्रांसमिशन, चेसिस् प्रौद्योगिकीषु अस्य प्रबलाः आर एण्ड डी क्षमता अस्ति तथा च अस्मिन् मार्केट् इत्यत्र उत्तमं प्रतिष्ठां सञ्चितवती अस्ति तस्य तत्क्षणिकसफलतायाः कुञ्जी।

यद्यपि २१२ टी०१ इत्यस्य मूल्यं टङ्क् ३०० इत्यस्य मूल्यात् बहु न्यूनं भवति तथापि २१२ टी०१ इत्यस्य समानमूल्यपरिधिस्थस्य बीजे४० इत्यस्य अपि उत्तमं विक्रयणं न जातम् । पूर्वं फाङ्ग बाओबाओ ५ इत्यस्य निराशाजनकविक्रयस्य सम्मुखे विपण्यं ग्रहीतुं ५०,००० युआन् मूल्यं न्यूनीकर्तव्यम् आसीत् । द्रष्टुं शक्यते यत् "वर्गपेटी" कठोर-कोर-एसयूवी-विपण्यं खलु अतीव आकर्षकम् अस्ति, परन्तु पाई-खण्डं प्राप्तुं अत्यन्तं कठिनम् अस्ति ।

अन्ते लिखन्तु

अधुना घरेलुवाहनविपण्यं अधिकाधिकं "संलग्नं" भवति । यदि नवनिर्मितं 212 T01 जीवितुं इच्छति तर्हि स्पष्टतया केवलं भावनानां उपरि अवलम्बनं पर्याप्तं नास्ति भावनाः केवलं उपभोक्तृणां पूर्वकारयुगस्य स्मृतिः एव भविष्यस्य सम्मुखे 212 ब्राण्ड् स्वस्य लाभं कथं दर्शयति। स्पष्टतया २१२ ब्राण्ड् इत्यस्य प्रमुखः लु युनरान् प्रथमः एव अस्य विषयस्य विचारं करोति, यत् २१२ ब्राण्ड् कियत् दूरं गन्तुं शक्नोति इति अपि निर्धारयिष्यति ।