समाचारं

कारस्य विक्रयणं कृत्वा Xiaomi इत्यस्य ६०,००० RMB अधिकं हानिः भवति, Jiyue इत्ययं किमर्थम् एतावत् चिन्तितः अस्ति?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २२ दिनाङ्के जियुए ऑटो इत्यस्य जनसम्पर्कप्रमुखः जू जिये इत्यनेन वीचैट् मोमेण्ट् इत्यस्मिन् शाओमी तथा लेई जुन् इत्येतयोः कृते हानिरूपेण कारविक्रयणस्य कारणेन विस्फोटः कृतः ।

जू जिये निष्कपटतया अवदत्, "लेई जुन् इत्यादीनां उद्यमिनः सार्वजनिकनैतिकतायाः लज्जायाः च किञ्चित् भावः भवितुमर्हति, ठीकम्? प्रत्येकं कारस्य ६०,००० युआन् हानिः भवति। एतावता हानिः भवति चेत् अद्यापि एतावन्तः काराः किमर्थं विक्रयन्ति? केचन कम्पनयः धनहानिम् कुर्वन्ति यतोहि ते शक्नुवन्ति t sell without discounting." Dropped, Xiaomi and Lei Jun इति किं वदन्ति? पूर्वं एतत् डम्पिंग् इति उच्यते स्म। एषः व्यापारिणां दुष्टतमः स्वभावः अस्ति।"

परन्तु तस्मिन् दिने सायं ६ वादनस्य समीपे जियुए-सङ्घस्य मुख्यकार्यकारी क्षिया यिपिङ्ग् इत्यनेन एतासां टिप्पणीनां प्रतिक्रिया दत्ता ।

महत्त्वपूर्णस्य जनसम्पर्कप्रबन्धकस्य एतावत् रक्षात्मकत्वस्य किं कारणम्?

वस्तुतः Xiaomi इत्यस्य विक्रयः यथा अधिकः भवति तथा Jiyue इत्यस्य उपरि दबावः अधिकः भवति । Jiyue इत्यस्य द्वितीयं कारं शीघ्रमेव प्रक्षेपणं भविष्यति - Jiyue 07, Xiaomi SU7 इत्यनेन सह स्पर्धां करिष्यति। परन्तु अगस्तमासस्य १६ दिनाङ्के एव जियुए ०७ इत्यस्य निर्माणपङ्क्तौ बहिः इति आधिकारिकतया घोषितम् ।

एकः विक्रेता Leifeng.com इत्यस्मै अवदत् यत् "जियुए 07 इत्यस्य वितरणं वर्षस्य अन्ते यावत् न भवितुम् अर्हति" इति ।

तस्य तुलने Xiaomi Motors इत्यनेन द्वितीयत्रिमासे कुलम् २७,३०७ नवीनाः SU7 श्रृङ्खलाकाराः वितरिताः । जून २०२४ तमे वर्षे Xiaomi Automobile कारखाने डबल-शिफ्ट-उत्पादनस्य आरम्भः अभवत् तथा च जुलाई २०२४ तमे वर्षे उत्पादन-रेखा-रक्षणस्य अनुकूलनं जातम्, Xiaomi Automobile इत्यस्य मासिक-वितरण-मात्रा जून-मासतः जुलै-मासपर्यन्तं क्रमशः १०,००० तः अतिक्रान्तवती अस्ति sales of the SU7 series throughout the year २०२४ तमस्य वर्षस्य नवम्बरमासे एकलक्षवाहनानां वितरणस्य लक्ष्यं समयात् पूर्वं प्राप्तं भविष्यति इति अपेक्षा अस्ति ।

विक्रयः जियुए इत्यस्य चिन्ता सर्वदा एव अभवत् ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य अन्ते जियुए इत्यस्य प्रथमं मॉडल् जियुए ०१ इति विपण्यां प्रदर्शितं भविष्यति । २०२४ तमे वर्षे प्रथमार्धे जियुए ०१ इत्यस्य सञ्चितविक्रयः केवलं २७०० यूनिट् आसीत् । अस्य प्रक्षेपणात् आरभ्य अस्य कारस्य मासिकविक्रयः २१८ यूनिट् यावत् न्यूनः, १,००१ यूनिट् यावत् च अभवत् ।

अस्मिन् वर्षे जुलैमासे जियुए ०१ इत्यस्य विक्रयमात्रा १,१४३ यूनिट् आसीत्, यत् मासे मासे १४७.९४% वृद्धिः अभवत् । वृद्धेः कारणस्य विषये एकः उद्योगस्य अन्तःस्थः Leifeng.com इत्यस्मै अवदत् यत्, “लुओबो कुआइरुन् वृत्तात् बहिः गमनस्य अनन्तरं जियुए इत्यस्य विक्रये तस्य चालनप्रभावः अभवत् जियुए तथा लुओबो एकस्मिन् एव मञ्चे स्मार्ट चालनवाहनानि सन्ति गतवर्षस्य उत्तरार्धे अस्मिन् वर्षे च प्रथमस्थानं जियुए त्रैमासिकस्य विक्रयः वर्धितः अस्ति” इति ।

तकनीकीक्षमता कदापि जियुए इत्यस्य दुर्बलबिन्दुः न अभवत्, यतः जियुए एकः घरेलुनिर्माता अस्ति यः "शुद्धदृष्टिः" बुद्धिमान् चालनमार्गस्य दृढतया पालनम् करोति, तथा च चरमकार्यस्थितीनां जटिलदृश्यानां च सामना कुर्वन् सशक्ताः प्रसंस्करणक्षमताः सामान्यीकरणक्षमता च सन्ति सम्प्रति बहवः घरेलुकारकम्पनयः शुद्धदृष्टिं प्राप्तुं न शक्नुवन्ति । केषुचित् सार्वजनिकक्रमाङ्कनस्पर्धासु जियुए प्रायः उत्तमं परिणामं प्राप्तुं शक्नोति ।

जियुए इत्यस्य समस्या का अस्ति ?

जियुए इत्यस्य अग्रपङ्क्तिविक्रयस्य झाङ्ग याङ्ग इत्यस्य मते समस्या उत्पादपरिभाषायां वर्तते ।. जियुए इत्यस्य सार्वजनिकप्रचारेषु सर्वदा "काररोबोट्" इति लेबलं भवति ।

Jiyue 01 इति एकं कारं यत् Tesla इत्यस्य विरुद्धं बेन्चमार्कं करोति यत् एतत् बहुषु उत्पादपरिभाषासु Tesla इत्यस्य शैल्याः पूर्णतया अनुसरणं करोति, विशेषतः screen shifting function इत्यस्य । परन्तु टेस्ला इत्यस्य स्क्रीनशिफ्टिंग् इत्यस्य प्रारम्भात् आरभ्य अनेकेषां उपभोक्तृणां आलोचना कृता अस्ति ।

झाङ्ग याङ्गः अवदत् यत्, "उपभोक्तारः जी यू इत्यस्य उन्नतस्य उत्पादस्य डिजाइनस्य विषये अतीव चिन्तिताः सन्ति। परीक्षणचालकानाम् प्रतिक्रियानुसारं तेषु बहवः जी यू इत्यस्य अग्रिमपीढीयाः कारस्य प्रतीक्षां कुर्वन्ति यत् सः पैडल शिफ्टरं योजयिष्यति।

तस्य दृष्ट्या (स्क्रीन् शिफ्टिंग्) न केवलं वाहनचालनस्य अनुभवः, अपितु महत्त्वपूर्णतया सुरक्षाविषयः अस्ति, अर्थात् वाहनस्य समस्यायाः सन्दर्भे शिफ्टिंग् कथं सुनिश्चितं कर्तव्यम् इति।

एकदा झाङ्ग याङ्गः जियुए इत्यस्य उत्पादप्रबन्धकेन सह गपशपं कृतवान्, अन्यः पक्षः च अवदत्जियुए इत्यस्य उत्पादपरिभाषा अस्ति यत् एतत् "नवीनम्" भवितुमर्हति तथा च "मोटोमोटिव रोबोट्" इत्यस्य स्थितिनिर्धारणस्य अनुरूपं भवितुमर्हति, अतः एतेन अनेकानि कार्याणि कृतानि ये संचालन-अभ्यासानां विरुद्धं सन्ति

यथा, Jiyue 01 वाम-दक्षिण-मोड़-संकेतानां चालूकरणस्य भौतिक-कार्यं रद्दं कृत्वा द्वौ बटन्-मध्ये परिणमयति । प्रारम्भिकेषु दिनेषु जियुए इत्यस्य प्रौद्योगिकी अपि न चालयति स्म, तथा च स्वचालितं वाम-दक्षिण-मोड़-संकेत-कार्यं साक्षात्कर्तुं कोऽपि उपायः नासीत् एकः दुर्बलः उपयोक्तृअनुभवः।

पश्चात्, नेविगेशनमार्गानुसारं वाम-दक्षिण-मोड़-संकेतानां स्वयमेव चालूकरणस्य कार्यं अद्यतनं जातम्, उपयोक्तृप्रतिष्ठा विपर्यस्तं जातम्, सकारात्मकसमीक्षाणां संख्या च महती वृद्धिः अभवत्

झाङ्ग याङ्गः अवदत्, "इदं प्रौद्योगिक्याः विचारैः सह तालमेलं स्थापयितुं असफलतायाः विशिष्टं उदाहरणम् अस्ति, येन जियुए ०१ मॉडल् इत्यस्मिन् गियरशिफ्टिंग्, स्टीयरिंग् इत्यादीनि यांत्रिकस्विचानि नास्ति । मया चिन्तितम् यत् प्रौद्योगिकी शीघ्रमेव ' car robot' लक्ष्यं लक्ष्यं प्राप्तुं आसीत्, परन्तु वस्तुतः बुद्धिः तस्य तालमेलं न गतवती, येन उत्पादस्य महती प्रतिष्ठासमस्या अभवत् " इति ।

एकस्य वाहनकम्पन्योः एकः व्यक्तिः झाङ्ग ताओ इत्ययं लेइफेङ्ग डॉट् कॉम् इत्यस्मै अवदत् यत्, "जियुए इत्यस्य बृहत्-पर्दे अन्तरक्रियाशीलः अनुभवः अतीव उत्तमः नास्ति। यदा तस्य वास्तविकः उपयोगः भवति तदा तस्य उपयोगः त्रयः पटलेषु भवति। एतत् केवलं प्रदर्शन-दृश्ये एकीकृतम् अस्ति।. जियुए स्वानुसन्धानं इति वदति चेत् सर्वं स्वानुसन्धानं न भवति । जियुए अद्यापि तकनीकीरूपेण बैडु इत्यस्य उपरि आश्रितः अस्ति यदा जियुए जनाः पूर्वं कष्टं कृतवन्तः इव आसन्, बैडु इत्यस्य समर्थनं च किञ्चित् अधिकं प्रबलम् आसीत् । " " .

अपरपक्षे, जियुए इत्यस्य उत्पादस्य विपणनस्य च स्थितिः अपि अस्य लक्ष्यप्रयोक्तारः अधिकानि पिकी युवानः सन्ति, येषां कार-अनुभवस्य कृते अधिकानि कठोरलक्ष्याणि सन्ति

विक्रयस्य न्यूनतां विपर्ययितुं अस्य वर्षस्य आरम्भे जियुए इत्यनेन विपणनपक्षस्य यूडी-उपयोक्तृविकासविभागस्य प्रमुखः याङ्ग झेन् च, अनेके निदेशकाः अन्ये च कार्यकारीस्तराः च कठोरसुधाराः कृताः निष्कासिताः, तथा च मुख्याधिकारी क्षिया यिपिङ्गः व्यक्तिगतरूपेण कार्यभारं स्वीकृतवान् । विक्रयपक्षस्य यूओ-उपयोक्तृसञ्चालनविभागस्य प्रमुखस्य स्थाने टेस्लातः एण्डी गाओ अपि स्थापितः, यस्य स्थाने मूलसञ्चालनप्रमुखः लुओ गैङ्गः स्थापितः

२५ मार्च दिनाङ्के जियुए इत्यनेन एआइ डे २०२४ इति प्रौद्योगिकीसम्मेलनं कृतम् ।

अस्याः पत्रकारसम्मेलनस्य अनन्तरं जियुए ऑटो इत्यस्य मुख्यकार्यकारी क्षिया यिपिङ्ग् इत्यनेन मन्दविक्रयस्य कारणानि चिन्तयन् विपणनविषये अङ्गुली दर्शिता। सः अवदत् यत् – “नवः ब्राण्ड् तथा नूतनः उत्पादवर्गः इति नाम्ना यदा कश्चन उपयोक्ता जियुए भण्डारं प्रविशति तदा प्रथमः प्रश्नः तेषां चिन्तनं न भवति यत् अहं कारं क्रेतुं इच्छामि, अपितु एतत् किं ब्राण्ड् अस्ति इति अस्माभिः समस्यायाः समाधानं करणीयम् ” इति ।

परन्तु झाङ्ग याङ्गस्य दृष्ट्या उपभोक्तृषु निरन्तरं प्रवर्तयितुं ब्राण्ड्-निर्माणस्य अग्रभाग-विक्रयस्य आवश्यकता भवति ।

झाङ्ग याङ्गः स्पष्टतया अवदत्, "बहवानां विक्रयजनानाम् विक्रयणस्य प्रबलः इच्छा नास्ति। यदि ते कारं विक्रयन्ति तर्हि ते एकतः द्वौ सहस्रं यावत् छूटं अर्जयिष्यन्ति, प्रायः मूलभूतं वेतनं च अर्जयिष्यन्ति। बहवः विक्रयाः छूटं प्रति प्रत्यागमिष्यन्ति उपभोक्तृभ्यः।" अस्य द्वौ प्रयोजनौ स्तः: प्रथमं, विक्रयसमये उपयोक्तुः क्रयणसंभावना वर्धयितुं; द्वितीयं, छूटस्य राशिः एव महती नास्ति, तथा च जियुए इत्यस्य आन्तरिकविनियमाः कारस्य विक्रयणं नो-लायबिलिटी अवकाशं यावत् भवति, एतावन्तः विक्रेतारः सन्ति वार्षिकावकाशस्य विनिमयरूपेण कारद्वारा कारं विक्रेतुं इच्छुकः” इति ।

"अस्मात् तर्कात् जियुए इत्यस्य विक्रयः तुल्यकालिकरूपेण बौद्धः अस्ति, यत् सद्यः आरब्धस्य वाहनकम्पन्योः कृते अतीव घातकं भवति, तथा च दलस्य प्रेरणा अतीव दुर्बलम् अस्ति।

(जियुए-भण्डारस्य संख्या महती नास्ति, येन केचन लक्षित-उपयोक्तृणां विक्रय-उत्तर-समस्यानां विषये अपि चिन्ता भवति । इच्छुकाः पाठकाः विपणन-पक्षे जियु-इत्यस्य दोषाणां विषये संवादं कर्तुं लेखकं WeChat Gru1993 इत्यत्र योजयितुं शक्नुवन्ति)

उत्पादवितरणस्य दृष्ट्या जियुए उपयोक्तृधारणस्य महत्त्वपूर्णचक्रं कठिनतया न गृहीतवान् ।

२०२४ तमस्य वर्षस्य जुलै-मासस्य अन्ते जियुए इत्यनेन आधिकारिकतया घोषितं यत् जियुए ०१ इत्यनेन अद्यैव विक्रयस्य शिखरं प्राप्तम्, तथा च केषाञ्चन नूतनानां कारस्वामिनः वितरणसमये ३-५ सप्ताहाणां विस्तारस्य सामनां कर्तुं शक्नुवन्ति

अद्यतनस्य अत्यन्तं प्रतिस्पर्धात्मके कार-उद्योगे अयं वितरणसमयः स्पष्टतया केषाञ्चन अभिप्रेतग्राहकानाम् हानिः भविष्यति । तथापि एतेन पार्श्वेतः "जियुए" ब्राण्ड् प्रति जीली इत्यस्य दृष्टिकोणः अपि प्रतिबिम्बितः भवितुम् अर्हति ।

जियुए इत्यस्य नाम परिवर्तनात् पूर्वं जिदुयुगस्य पूर्वमेव बैडु-गीली-योः इक्विटी-संरचना क्रमशः ५५%, ४५% च आसीत् । यतः बैडु कारनिर्माणयोग्यतायाः समस्यायाः समाधानं कर्तुं असमर्थः आसीत्, तस्मात् जिदुं गीली इत्यस्मै "अनुमोदनस्य" अनन्तरं गीली अधिकभागयुक्ता कम्पनी अभवत् (गीली ६५%, बैडु ३५%)

जीली इत्यस्य दृष्ट्या जिक्रिप्टन्, लिङ्क् एण्ड् को च तस्य "स्वपुत्राः" सन्ति ।

जूनमासे जिक्रिप्टनस्य वितरणस्य मात्रा २०,००० स्तरं प्राप्तवान् । जूनमासे लिङ्क् एण्ड् को इत्यस्य विक्रयः २४,४३९ यूनिट् यावत् अभवत् ।

कल्पयतु, वर्षस्य उत्तरार्धे जी क्रिप्टन् तथा लिङ्क् एण्ड् को इत्येतयोः विक्रयलक्ष्यैः सह, किं Geely इत्यस्य ऊर्जा अस्ति यत् सः उष्णं Ji Yue इत्यस्य कृते अधिका ऊर्जा समर्पयितुं शक्नोति?

जियुए जू जिये इत्यस्य टिप्पणी वस्तुतः द्वितीयतृतीयस्तरीयनिर्मातृणां चिन्ताजनकमानसिकतां प्रतिबिम्बयति । भयंकरमूल्ययुद्धस्य अन्तर्गतं नवीनकारनिर्मातृणां जीवनस्थानं यस्य विशेषतानां, ब्राण्ड्-आकर्षणस्य च अभावः अस्ति, तत् अधिकं संपीडितं भविष्यति ।

जियुए इत्यस्य कृते अद्यापि उत्पादपरिभाषा, उत्पादनं, विक्रयणं इत्यादीनां दृष्ट्या बहु कार्यं कर्तव्यम् अस्ति।