समाचारं

चीनीयरोबोट्निर्मातारः टेस्ला-इत्यस्य मार्गं गृह्णन्ति: मनुष्याणां कृते रोबोट्-कर्मचारिणः प्रदातुं

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, अगस्त २३ वार्ता, रायटर्स् इत्यस्य अनुसारं विद्युत्वाहनविपण्ये चीनस्य वर्चस्वम् अस्ति। इदानीं टेस्ला इत्यस्य कृते गृह्णाति। बैटरी-सञ्चालित-मानवरूप-रोबोट्-निर्माणस्य दौडः प्रचलति ये विद्युत्-कार-निर्माण-संयोजन-रेखासु मानव-कर्मचारिणां स्थाने स्थातुं शक्नुवन्ति ।

अस्मिन् सप्ताहे बीजिंगनगरे विश्वरोबोट् सम्मेलने द्विदर्जनाधिकाः चीनीयकम्पनयः कारखानेषु गोदामेषु च उपयोगाय मानवरूपिणः रोबोट्-इत्येतत् प्रदर्शितवन्तः, अनेके च तेषां निर्माणार्थं आवश्यकानि सटीक-चीननिर्मितानि भागानि प्रदर्शितवन्तः

चीनस्य नवजात-उद्योगे धक्काः तस्य दृष्टिकोणस्य आकर्षणं करोति यत् प्रारम्भे एकदशकाधिकपूर्वं ईवी-विकासं चालयति स्म: सर्वकारीयसमर्थनम्, अनेकनवप्रवेशकानां कृते मूल्य-कटन-प्रतिस्पर्धा, गहन-आपूर्ति-शृङ्खला च।

चीनस्य लीडलिओ शोधसंस्थायाः विश्लेषकः अर्जेन रावः अवदत् यत् चीनस्य मानवरूपी रोबोट् उद्योगेन आपूर्तिश्रृङ्खलासमायोजने बृहत्परिमाणे उत्पादनक्षमतायां च स्पष्टलाभाः दर्शिताः।

जनवरीमासे बीजिंग-नगरेण १.४ अरब-डॉलर्-रूप्यकाणां सर्वकारसमर्थितं रोबोटिक्स-कोषः आरब्धः, यदा तु शङ्घाई-नगरेण जुलै-मासे १.४ अरब-डॉलर्-मूल्यकं मानवरूपं रोबोट-उद्योग-निधिं स्थापयितुं योजना घोषिता

अस्मिन् सप्ताहे प्रदर्शिताः रोबोट्-आदयः विद्युत्वाहनस्य तरङ्गस्य अपि सवारीं कुर्वतां कतिपयेभ्यः घरेलु-आपूर्तिकर्ताभ्यः आगताः, येषु बैटरी-संवेदक-निर्मातारः अपि सन्ति

गोल्डमैन् सैच्स् इत्यनेन अस्मिन् वर्षे जनवरीमासे भविष्यवाणी कृता यत् २०३५ तमे वर्षे मानवरूपी रोबोट्-इत्यस्य वार्षिकवैश्विक-विपण्य-आकारः ३८ अरब-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति, यत्र उपभोक्तृ-औद्योगिक-अनुप्रयोगानाम् कृते प्रेषणं १४ लक्षं यूनिट्-समीपं भविष्यति कम्पनी अनुमानयति यत् २०२३ तमे वर्षे एतेषां रोबोट्-निर्माणार्थं सामग्रीव्ययः (अनुसन्धानविकासव्ययः न समाविष्टः) प्रत्येकं प्रायः १५०,००० डॉलरपर्यन्तं न्यूनीभवति ।

शङ्घाई केप्लर एक्सप्लोरेशन रोबोटिक्स टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य मुख्यकार्यकारी हू डेबो अवदत् यत् - अत्र व्ययस्य न्यूनीकरणस्य बहु स्थानं वर्तते।

हू डेबो इत्यनेन गतवर्षे एतस्य कम्पनीयाः सहस्थापनं कृतम्, यत् टेस्ला इत्यस्य मानवरूपस्य रोबोट् ऑप्टिमस् प्राइम इत्यस्मात् प्रेरितम् आसीत् ।

"चीनदेशः द्रुतगतिना पुनरावृत्तिः, उत्पादनं च कर्तुं उत्तमः अस्ति।"

हू इत्यस्य कम्पनी कारखानेषु परीक्षणार्थं पञ्चमपीढीयाः श्रमिकरोबोट् विकसितं कुर्वती अस्ति । सः अपेक्षते यत् रोबोट् ३०,००० डॉलरात् न्यूनतया विक्रीयते।

यदा टेस्ला २०१९ तमे वर्षे शङ्घाईनगरे एकं कारखानम् उद्घाटितवान् तदा चीनदेशस्य अधिकारिणः अवदन् यत् ते अपेक्षां कुर्वन्ति यत् विद्युत्-कारस्य अग्रणीः चीनीय-उद्योगे कैटफिश-प्रभावं जनयिष्यति: एकं शक्तिशालीं प्रतियोगिनं परिचययति यत् चीनीयप्रतिद्वन्द्विनः द्रुततरं तरितुं शक्नुवन्ति।

बकवासः, टेस्ला इत्यस्य ऑप्टिमस् प्राइम् रोबोट् अपि तथैव प्रयोजनं साधयति ।

अमेरिकी-वाहननिर्मातृकम्पनी प्रथमवारं २०२१ तमे वर्षे ऑप्टिमस्-संस्थायाः आरम्भं कृतवती, तस्मिन् समये मुख्यकार्यकारी एलोन् मस्क् इत्यनेन उक्तं यत् कालान्तरे वाहनव्यापारात् अधिकं महत्त्वपूर्णं भवितुम् अर्हति इति ।

मस्कस्य कम्पनी ऑप्टिमसस्य कृते कृत्रिमबुद्धिपद्धतिं गृह्णाति यस्य प्रतिरूपं विद्युत्वाहनानां कृते पूर्णतया स्वयमेव चालयितुं सॉफ्टवेयरस्य अनुकरणं कृतम् अस्ति ।

चीनदेशस्य प्रतिद्वन्द्विनः विश्लेषकाः च वदन्ति यत् कृत्रिमबुद्धौ टेस्ला अग्रे अस्ति किन्तु चीनदेशे उत्पादनव्ययस्य न्यूनीकरणस्य क्षमता अस्ति।

अस्मिन् सप्ताहे बीजिंगनगरे सम्मेलनस्य समये टेस्ला इत्यनेन साइबर्ट्ट्रक् इत्यस्य पार्श्वे प्लेक्सिग्लास्-पेटिकायां स्थितं पुतला इव दृश्यमानं ऑप्टिमस् प्राइम् इति प्रदर्शनं कृतम् ।

यद्यपि ऑप्टिमस प्राइम् चीनीयमानवरूपिणां लहरितानां, चलनस्य, स्कन्धं संकुचयितानां च समुद्रेण आच्छादितम् आसीत् तथापि तत् अद्यापि लोकप्रियतमासु प्रदर्शनीषु अन्यतमम् आसीत्, यत्र जनाभिः फोटोग्राफं गृह्णन्ति स्म

ऑप्टिमस प्राइम इत्यस्य पार्श्वे चिह्नं लिखितम् अस्ति यत् आगामिवर्षे मम देशवासिनः सहस्राधिकाः कारखाने प्रविशन्ति।

टेस्ला इत्यनेन एकस्मिन् वक्तव्ये पुनः उक्तं यत् आगामिवर्षे आद्यरूपनिर्माणं यावत् सीमितं न भविष्यति, ऑप्टिमसस्य न्यूनमात्रायां उत्पादनं आरभ्यते इति अपेक्षा अस्ति।

हाङ्गकाङ्ग-देशे सूचीकृतं UBTECH Robotics इत्यनेन अपि कारकारखानेषु स्वस्य रोबोट्-परीक्षणं कृतम् अस्ति । कम्पनी प्रथमं Geely Automobile (0175.HK) इत्यनेन सह परीक्षणं कृतवती । चीनदेशस्य ऑडी-कारखाने अपि एतेषां उत्पादानाम् परीक्षणं भविष्यति ।

UBTECH इत्यस्य परियोजनाप्रबन्धकः Sotirios Stasinopoulos इत्ययं अवदत् यत् - अस्माकं लक्ष्यं आगामिवर्षपर्यन्तं सामूहिकं उत्पादनं प्राप्तुं वर्तते।

सः अवदत् यत् तस्य अर्थः अस्ति यत् कारखाने सहस्रं यावत् रोबोट् कार्यं करिष्यन्ति। "बृहत्-परिमाणस्य परिनियोजनस्य दिशि एषः प्रथमः माइलस्टोन् अस्ति।"

UBTECH इत्यत्र Nvidia इत्यस्य उपयोगः भवति, परन्तु तस्य रोबोट् इत्यस्य ९०% अधिकाः घटकाः चीनदेशात् आगच्छन्ति ।

वर्तमान पीढीयां उत्पादनरोबोट् - वेल्डिङ्गं अन्यकार्यं च कर्तुं समर्थाः बृहत् बाहूः सन्ति - चीनात् बहिः कम्पनीनां वर्चस्वं वर्तते, यत्र जापानस्य Fanuc, स्विस-इञ्जिनीयरिङ्ग-समूहः ABB, चीनीय-उपकरणनिर्माता Midea Group (000333.SZ ) इत्यस्य जर्मन KUKA च सन्ति

अन्तर्राष्ट्रीयरोबोटिक्ससङ्घस्य अनुसारं चीनदेशस्य कारखानेषु विश्वे सर्वाधिकं उत्पादनरोबोट् स्थापिताः सन्ति, ये उत्तर अमेरिकायाः ​​अपेक्षया त्रिगुणाधिकाः सन्ति

नवम्बरमासे २०२५ तमवर्षपर्यन्तं मानवरूपी रोबोट्-इत्यस्य सामूहिक-उत्पादनस्य प्रस्तावः कृतः, परन्तु विद्युत्-कार-उत्पादने संक्रमणार्थं आवश्यकतायाः अपेक्षया दूरं लघु-परिमाणे

लीडलीओ शोधसंस्थायाः रावः अवदत् यत् - मम विचारेण मानवरूपी रोबोट्-इत्यस्य बृहत्-परिमाणेन व्यावसायिक-अनुप्रयोगं प्राप्तुं न्यूनातिन्यूनं २० तः ३० वर्षाणि यावत् समयः भवितुं शक्नोति |.