समाचारं

दक्षिणकोरियातः यूरोपदेशं प्रति समुद्रीमालवाहनानि वर्षे वर्षे त्रिगुणाधिकं वर्धितानि! निर्यातकम्पनीनां समक्षं महतीः आव्हानाः सन्ति →

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:44
(सीसीटीवी वित्त "विश्व वित्त")दक्षिणकोरियादेशस्य सीमाशुल्कसेवायाम् अद्यतने आँकडानि दर्शयन्ति यत् गतवर्षस्य समानकालस्य तुलने जुलैमासे दक्षिणकोरियातः यूरोपदेशं प्रति समुद्रमालवाहनस्य त्रिगुणाधिकं वृद्धिः अभवत् यथा यथा लालसागरसंकटः निरन्तरं वर्तते तथा तथा समुद्रीमालवाहनस्य तीव्रवृद्धिः अभवत् कोरियादेशस्य कम्पनीषु प्रभावः।
वित्तीय चैनल विशेष संवाददाता झू होंगयु: कोरियादेशस्य सीमाशुल्कसेवाद्वारा प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे दक्षिणकोरियातः यूरोपं प्रति औसतसमुद्रमालवाहनानि प्रति ४० पादमानकपात्रे प्रायः ४३,००० युआन् अधिकं यावत् उच्छ्रितवती अस्ति, यत् समानकालस्य तुलने २१२.२% वृद्धिः अभवत् गतवर्षे। एकतः लालसागरसंकटस्य प्रभावात् दक्षिण आफ्रिकादेशस्य केप आफ् गुड् होप् इत्यस्य परितः नौकायानकम्पनयः भ्रमणं कृतवन्तः, यस्य परिणामेण समुद्रीयपरिवहनं दुर्बलं जातम्, अपरतः रसदस्य मात्रायां वृद्धिः, जहाजानां अभावः च अभवत् अन्तर्राष्ट्रीयविपण्येन समुद्रीयमालवाहनदराः अपि वर्धिताः सन्ति ।
दक्षिणकोरियादेशः एकः विशिष्टः निर्यात-उन्मुखः देशः अस्ति विशेषतः दक्षिणकोरियायाः विदेशव्यापारपरिवहनस्य विषये नौकायानस्य व्ययस्य तीव्रवृद्ध्या दक्षिणकोरियायाः केचन निर्याताः प्रतिकूलरूपेण प्रभाविताः सन्ति उदाहरणार्थं दक्षिणकोरियादेशस्य ९०% निर्यातितानां प्रयुक्तकारानाम् परिवहनं सामान्यतया इन्चेओन् बन्दरगाहद्वारा भवति जूनमासे एव घोषणानां संख्या वर्षे वर्षे ३०% अधिका अभवत् ।
लालसागरे दीर्घकालीनतनावस्य प्रभावः दक्षिणकोरियादेशस्य गृहउपकरणानाम्, पेट्रोकेमिकलस्य, टायरस्य इत्यादीनां उद्योगानां रसदव्यवस्थायां, परिवहने च अभवत् यथा, आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे दक्षिणकोरियादेशस्य सैमसंग इलेक्ट्रॉनिक्सस्य रसदशुल्के वर्षे वर्षे प्रायः ६३% वृद्धिः अभवत् यतो हि विदेशेषु विक्रयः ८०% अधिकं भवति, परिवहनस्य अटङ्कानां समाधानार्थं दक्षिणकोरियादेशस्य त्रयः प्रसिद्धाः टायरकम्पनयः अल्पकालीनरूपेण परिवहनजहाजानां सुरक्षां प्राधान्यं दत्तवन्तः, मध्यमदीर्घकालीनयोः च उत्पादनस्य विस्तारं कर्तुं विचारयिष्यन्ति यूरोपे अन्येषु च स्थानेषु क्षमता।
बृहत् उद्यमानाम् कृते एतत् सत्यम्, जोखिमप्रतिरोधक्षमता दुर्बलयुक्तानां लघुमध्यम उद्यमानाम् कृते अपि दुर्बलतरम् अस्ति । कोरिया अन्तर्राष्ट्रीयव्यापारसङ्घस्य सर्वेक्षणेन ज्ञातं यत् सर्वेक्षणं कृतेषु ८०% तः अधिकाः निर्यातकम्पनयः मन्यन्ते यत् वर्तमानसमस्याः यथा वर्धमानः रसदव्ययः, जहाजानां अभावः च कम्पनीनां सामान्यसञ्चालनं गम्भीररूपेण प्रभावितं कृतवन्तः। कोरिया-समाजः दीर्घकालीन-उच्च-शिपिङ्ग-व्ययस्य विषये चिन्तितः अस्ति, अतः कोरिया-देशस्य बहूनां कम्पनीनां कृते लाभस्य न्यूनतां वा क्षयः वा परिहरितुं कठिनं भविष्यति
पुनर्मुद्रणकाले कृपया CCTV Finance इति सूचयन्तु
सम्पादक : ली काँग्रेस
प्रतिवेदन/प्रतिक्रिया