समाचारं

टॉर्नेडो युद्धविमानानाम् विशेषरूपाः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिशवायुसेना विभिन्नेषु लिवरीषु टॉर्नेडो युद्धविमानानाम् उपयोगं करोति ।
अगस्तमासस्य १४ दिनाङ्के यूरोपीयविमानसमुदायेन टोर्नाडो-युद्धविमानस्य प्रथमस्य उड्डयनस्य ५० वर्षाणि पूर्णानि अभवन् । "टॉर्नेडो" इति युद्धविमानं यूनाइटेड् किङ्ग्डम्, जर्मनी, इटली च संयुक्तरूपेण विकसितम् अस्ति । १९७९ तमे वर्षे आधिकारिकसेवाया: अनन्तरं टोर्नाडो-युद्धविमानस्य अनेकदेशानां वायुसेनासु महत्त्वपूर्णा भूमिका अस्ति ।
सम्प्रति ब्रिटिशवायुसेना सर्वान् टॉर्नेडो श्रृङ्खलायुद्धविमानान् निवृत्तं कृतवती, इटालियनवायुसेना २०२५ तमे वर्षे सर्वाणि टॉर्नेडो श्रृङ्खलायुद्धविमानानि निवृत्तं कर्तुं योजनां कृतवती, जर्मनवायुसेना च २०२६ तः २०३० पर्यन्तं क्रमेण एतां युद्धविमानश्रृङ्खलां निवृत्तं कर्तुं योजनां करोति अस्य युद्धविमानश्रृङ्खलायाः एकमात्रः विदेशप्रयोक्तृत्वेन सऊदी अरबदेशेन कुलम् १२० विमानानि क्रीतानि, येषु ८० विमानानि सम्प्रति सेवायां सन्ति ।
युद्धविमानानाम् "Tornado" श्रृङ्खलायाः मुख्यतया त्रीणि रूपाणि सन्ति : युद्धविमान-बम्ब-प्रकारः, इलेक्ट्रॉनिकयुद्धप्रकारः, वायुरक्षा-अवरोधप्रकारः च । टोर्नेडो-युद्धविमानस्य प्रथमस्य उड्डयनस्य ५० वर्षस्य अवसरे अमेरिकनमाध्यमेन अस्य युद्धविमानस्य अनेकाः विशेषरूपाः प्रदर्शिताः ।
जर्मन-नौसेना-विमाननस्य "तूफानः" । जर्मनीदेशस्य नौसैनिकवायुसेना जर्मनीदेशस्य युद्धविमानानाम् "Tornado" इति श्रृङ्खलायाः प्रारम्भिकः उपयोक्ता अस्ति, लुफ्तवाफे इत्यस्मात् पूर्वमपि । जर्मन-नौसेना-विमानन-संस्थायाः एकदा ११२ टॉर्नेडो-युद्धविमान-बम्ब-विमानाः क्रीताः आसन् ।एते युद्ध-बम्ब-विमानाः १९८२ तमे वर्षात् वितरिताः सन्ति ।ते मुख्यतया जहाज-विरोधी-टोही-मिशनं कुर्वन्ति, ते च जहाज-विरोधी-क्षेपणानि, एजीएम-८८-विकिरण-विरोधी-क्षेपणास्त्राणि च प्रक्षेपयितुं शक्नुवन्ति २००५ तमे वर्षे जर्मन-नौसेनायाः अन्तिमः टॉर्नेडो-युद्धविमान-बम्ब-विमानः निवृत्तः अभवत्, ततः परं तस्य सुपरसोनिक-युद्धविमानं नास्ति ।
जहाजविरोधी प्रकार "बवंडर"। शीतयुद्धकाले जर्मन-नौसेना-विमानसेवा, इटालियन-वायुसेना च स्वस्य टॉर्नेडो-श्रृङ्खलायाः युद्धविमानानाम् जहाजविरोधी-क्षेपणास्त्रैः सज्जीकृतवन्तौ । शीतयुद्धस्य समाप्तेः अनन्तरं ब्रिटिशवायुसेना अपि स्वस्य केषुचित् "टॉर्नेडो" युद्धविमानेषु जहाजविरोधीक्षेपणास्त्रैः सज्जीकृतवती, तेषु उन्नतगोलाबारूदमाउण्टिङ्ग् प्रबन्धनव्यवस्था, "सी हॉक्" जहाजविरोधी क्षेपणास्त्रस्तम्भैः च सुसज्जितवती
"साथी" ईंधन भरने प्रकार "वायु"। जर्मन-इटली-देशयोः टॉर्नेडो-युद्धविमानानि प्रायः "साथी" ईंधनपूरणप्रशिक्षणं कुर्वन्ति । एतत् कार्यं कुर्वन् "Tornado" अन्येषां "Tornado" श्रृङ्खलानां युद्धविमानानाम् ईंधनपूरणसेवाः प्रदातुं धडस्य अधः "Sargent Fletcher" इति ईंधनपूरणफलकं स्थापितं भविष्यति
अमेरिकीवायुसेनायाः बवंडरस्य इलेक्ट्रॉनिकयुद्धसंस्करणम् । यदा अमेरिकीवायुसेनायाः F-4G "Wild Weasel" इति इलेक्ट्रॉनिकयुद्धविमानं निवृत्तेः समीपं गच्छति स्म तदा "Tornado" इति युद्धविमानश्रृङ्खलायाः विकासकः Panavia Aircraft Company अमेरिकीवायुसेनायाः नूतनस्य इलेक्ट्रॉनिकयुद्धविमानस्य बोलीयां भागं गृहीतवती कम्पनी रॉकवेल् उत्तर-अमेरिकन-विमाननेन सह सहकार्यं करोति यत् "टॉर्नेडो" इलेक्ट्रॉनिकयुद्धविमानं अमेरिका-निर्मित-एजीएम-८८, एजीएम-४५-विकिरणविरोधी-क्षेपणास्त्रेषु, एजीएम-६५-वायुतः भूमि-क्षेपणेषु च अनुकूलतां प्राप्तुं समर्थं करोति प्रतिद्वन्द्वस्य वायुरक्षारडारव्यवस्थायाः आक्रमणस्य। परन्तु अमेरिकीवायुसेना अन्ततः F-4G इत्यस्य स्थाने Tornado इति विमानस्य उपयोगं न कृतवती, अपितु वायुरक्षादमनमिशनं कर्तुं परिवर्तितानां F-16C युद्धविमानानाम् उपयोगं कर्तुं चयनं कृतवती
"वायु 2000" अवधारणा। खाड़ीयुद्धस्य किञ्चित्कालानन्तरं पनावियाविमानकम्पनी "Tornado" युद्धविमानानाम् युद्धक्षतिम् आधारीकृत्य "Tornado 2000" इति अवधारणा प्रस्तावितवती, यस्य उद्देश्यं युद्धविमानानाम् "Tornado" श्रृङ्खलायाः बृहत्प्रमाणेन आधुनिकीकरणं, उन्नयनं च आसीत् "टेम्पेस्ट् २०००" इत्यस्य योजना अस्ति यत् ईंधनस्य इलेक्ट्रॉनिकसाधनस्य च क्षमतां वर्धयितुं विस्तारितस्य धडस्य उपयोगः करणीयः, युद्धत्रिज्या च २५% विस्तारितुं शक्यते । रडार-प्रतिबिम्बस्य क्रॉस् सेक्शन् न्यूनीकर्तुं "विण्ड् २०००" इत्यनेन बहुपक्षीयनासिका, वायुप्रवेशः च पुनः परिकल्पितः, अर्ध-दफन-अनुरूप-इन्धन-टङ्क-निर्माणं च प्रवर्तयितम् परन्तु "Tornado 2000" इति विमानं F-35 युद्धविमानपरियोजनायाः प्रक्षेपणेन परित्यक्तम्, "Tornado" श्रृङ्खलायाः विद्यमानमाडलानाम् अपि क्रमेण F-35 युद्धविमानैः प्रतिस्थापितम् ५० वर्षपूर्वं प्रथमवारं उड्डीयमानं युद्धविमानं इति नाम्ना तस्य सेवासमयः समाप्तः भवति । (लेई युआन ली क्षियांग) २.
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)
प्रतिवेदन/प्रतिक्रिया