समाचारं

अहं पुस्तके विद्यमानं पुरुषं झिन्जियाङ्ग-नगरे मम अध्ययन-भ्रमणकाले मिलितवान् : डुकु-राजमार्गस्य पृष्ठतः सः प्रायः ४० वर्षाणि यावत् स्वसहचरानाम् समाधिषु रक्षणं कृतवान्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता झांग रोंग संवाददाता बेइमो
झिन्जियाङ्ग-नगरस्य डुकु-राजमार्गः चीनदेशस्य सुन्दरतमः राजमार्गः इति प्रसिद्धः, अयं वीरमार्गः अपि अस्ति ।
उत्तरदिशि करमाय-नगरस्य दुशान्जी-मण्डलात् दक्षिणे अक्सु-प्रान्तस्य कुका-नगरपर्यन्तं दुकुराजमार्गः आरभ्यते, यस्य कुलदीर्घता प्रायः ५६० किलोमीटर्-पर्यन्तं भवति मार्गस्य निर्माणं कृत्वा १६८ अधिकारिणः सैनिकाः च अस्य मार्गस्य कृते स्वस्य बहुमूल्यं प्राणान् बलिदानं कृतवन्तः । १९८३ तमे वर्षे सितम्बरमासे तस्य निर्माणं कृत्वा यातायातस्य कृते उद्घाटितस्य उत्तरस्य दक्षिणस्य च झिन्जियाङ्गस्य मध्ये मूलतः १,००० किलोमीटर् अधिकं दूरं प्रायः आर्धं न्यूनीकृतम्
विगतप्रायः ४० वर्षेषु दिग्गजः चेन् जुङ्गुइ केवलं गणस्य नेतारस्य वचनस्य कृते एव झिन्जियाङ्ग-नगरस्य तियानशान्-पर्वतस्य पादे स्थितस्य समाधिस्थलस्य मौनेन रक्षणं कुर्वन् अस्ति
"तियानशान देखना"। (फोटो साक्षात्कारार्थिनः सौजन्यम्)
चेन् जुङ्गुइ कदाचित् मार्गनिर्माणसेनायाः सदस्यः आसीत् । १९८० तमे वर्षे सः, दलस्य नेता झेङ्ग् लिन्शुः, उपदलस्य नेता लुओ किआङ्ग्, सहचरः चेन् वेक्सिङ्ग् च एकस्य मिशनस्य समये हिमवृष्टौ गृहीताः, अन्ते च त्रयः दिवसाः चत्वारि रात्रयः च व्याप्ताः अभवन् चेन् जुङ्गुइ एकः नवयुवकः आसीत्, कनिष्ठः च इति विचार्य, अधुना एव १८ वर्षाणि पूर्णानि, अन्ये त्रयः तस्मै अन्तिमानि वाष्पयुक्तानि बन्सानि दत्तवन्तः, परन्तु गणस्य नेता उपदलस्य नेता च शारीरिकबलस्य अभावात् क्रमेण पतितवन्तः तस्य मृत्योः पूर्वं दलस्य नेता चेन् जुङ्गुइ इत्यस्मै अवदत् यत् "यदि भवान् अस्मिन् समये जीवितं कर्तुं शक्नोति तर्हि कृपया मम मातापितरौ द्रष्टुं हुबेई-नगरं स्वस्य गृहनगरं गच्छतु" इति ।
वाष्पयुक्तानि बन्सानि खादित्वा चेन् जुङ्गुइ अपि हिमे पतितः सौभाग्येन सः चेन् वेक्सिङ्ग् च अल्पसंख्यकमृगयासमूहेन उद्धारितौ ।
चेन् जुङ्गुइ इत्यस्य निवृत्तेः अनन्तरं सः दलनायकस्य मातापितरौ द्रष्टुं योजनां कृतवान्, परन्तु सः हुबेईनगरस्य इति व्यतिरिक्तं दलनायकस्य विषये अन्यः सूचनाः नास्ति इति ज्ञातवान् दलनायकस्य गृहं अन्वेष्टुं सर्वाणि कष्टानि गत्वा सः आविष्कृतवान् यत् तस्य मातापितरौ जीवितौ नास्ति इति
यतः सः पश्चात् ज्ञातवान् यत् तस्मिन् वर्षे मार्गनिर्माणकार्यं गोपनीयं भवति, अनेकेषां जनानां बलिदानं च तेषां परिवारेभ्यः न ज्ञायते स्म । सः १६८ पतितानां सहचरानाम् मातापितृणां गृहेषु एकैकं भ्रमणं कर्तुं योजनां करोति "यदि वृद्धः अत्र अस्ति तर्हि अहं तस्य पुत्रस्य कृते भोजनं पचामि। यदि न तर्हि अहं कागदखण्डं दहिष्यामि।" सहचरानाम् इच्छां पूरयितुं चिताग्रे” इति ।
Fuying Education द्वारा आयोजित Xinjiang अध्ययन भ्रमण समूह। (फोटो साक्षात्कारार्थिनः सौजन्यम्)
अद्यैव अयं पूज्यः दिग्गजः हाङ्गझौ फ्यूइंग् एजुकेशन टेक्नोलॉजी कम्पनी लिमिटेड् (Fuying Education) द्वारा आयोजितेन सिन्जियाङ्ग-अध्ययन-भ्रमण-दलेन सह मिलितवान् । चेन् जुङ्गुइ इत्यस्य कथा २०२१ तमे वर्षे फ्यूइंग् एजुकेशनस्य "३६५ गुड मॉर्निङ्ग् लर्निङ्ग् प्लान्" इति पाठ्यक्रमे समाविष्टा आसीत् ।पुस्तके पात्रैः सह मिलित्वा अध्ययनभ्रमणकाले भागं गृहीतवन्तः मातापितरौ बालकाः च बहु स्पृष्टाः
फ्युयङ्ग एजुकेशन इत्यस्य संस्थापकः वाङ्ग जिनहाई प्रतिवर्षं मातापितृणां बालकानां च समूहस्य आयोजनं करोति यत् "मातृभूमिस्य महान् नदीषु बालकाः स्वस्य क्षितिजं विस्तृतं कर्तुं शक्नुवन्ति। पादचारेण, पादचारेण च इत्यादिषु समूहेषु बहिः क्रियाकलापेषु बालानाम् इच्छाशक्तिः उत्तरदायित्वभावश्च महतीं वर्धयितुं शक्यते।" धैर्यं च प्रयुज्यते” इति।
साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
चेन् जुङ्गुइ इत्यनेन सह मिलित्वा वाङ्ग जिन्हाई इत्यनेन चेन् जुङ्गुइ इत्यस्य विषये "Watching Tianshan" इति पुस्तकं दलस्य सर्वेभ्यः प्रस्तुतम्, अपि च चेन् जुङ्गुइ इत्यस्मै तस्य दानकार्यस्य समर्थनरूपेण एकलक्षं युआन् दानं कृतम्
चेन् महोदयस्य कथा वाङ्ग जिनहाई इत्यस्मै अतीव प्रेरितवती "सः अस्मान् चीनीयसैनिकानाम् अत्यन्तं सुन्दरं आत्मानं चीनीयसंस्कृतेः शिष्टाचारस्य, न्यायस्य, निष्ठायाः, विश्वासस्य च उत्तराधिकारं दर्शयितुं प्रयुक्तवान् प्रतिबद्धतायाः दृढता एव प्रेम यत् असंख्यम् अस्ति सैनिकाः स्वसहचरानाम् स्वदेशस्य च कृते अस्ति एतत् चीनस्य मेरुदण्डः अस्ति, अस्माकं वंशजानां सांस्कृतिकः विश्वासः च अस्ति” इति ।
वाङ्ग जिन्हाई (दक्षिणतः प्रथमः) चेन् जुङ्गुइ इत्यनेन सह फोटो गृह्णाति। (फोटो साक्षात्कारार्थिनः सौजन्यम्)
"धनदानं दिग्गजानां कृते श्रद्धांजलिः अस्ति, मम कृते अपि एकः चाबुकः अस्ति, सः चेन् महोदयस्य इव भवितुम् अर्हति इति आशां कुर्वन्, यः अद्यापि अदृश्यस्थानेषु स्वस्य मूल-अभिप्रायस्य उल्लङ्घनं न करोति दशवर्षेभ्यः पारिवारिकशिक्षायाः क्षेत्रे अस्ति, आगामिदशकस्य आगामिदशकस्य च पूर्वं अद्यापि दीर्घः मार्गः अस्ति
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया